Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­शि­व­र­क्षा­स्तो­त्र­म्


ॐ अ­स्य श्री शि­व र­क्षा स्तो­त्र म­न्त्र­स्य या­ज्ञ­व­ल्क्य ऋ­षिः श्री स­दा शि­वो दे­व­ता अ­नु­ष्टु­प्छ­न्दः श्री स­दा शि­व प्री­त्य­र्थं शि­व र­क्षा­स्तो­त्र ज­पे वि­नि­यो­गः ॥ च­रि­तं दे­व­दे­व­स्य म­हा­दे­व­स्य पा­व­न­म् । अ­पा­रं प­र­मो­दा­रं च­तु­र्व­र्ग­स्य सा­ध­न­म् ॥ १ ॥ गौ­री­वि­ना­य­को­पे­तं प­ञ्च­व­क्त्रं त्रि­ने­त्र­क­म् । शि­वं ध्या­त्वा द­श­भु­जं शि­व­र­क्षां प­ठे­न्न­रः ॥ २ ॥ गं­गा­ध­रः शि­रः पा­तु भा­लं अ­र्धे­न्दु­शे­ख­रः । न­य­ने म­द­न­ध्वं­सी क­र्णो स­र्प­वि­भू­ष­ण ॥ ३ ॥ घ्रा­णं पा­तु पु­रा­रा­तिः मु­खं पा­तु ज­ग­त्प­तिः । जि­ह्वां वा­गी­श्व­रः पा­तु कं­ध­रां शि­ति­कं­ध­रः ॥ ४ ॥ श्री­क­ण्ठः पा­तु मे क­ण्ठं स्क­न्धौ वि­श्व­धु­र­न्ध­रः । भु­जौ भू­भा­र­सं­ह­र्ता क­रौ पा­तु पि­ना­क­धृ­क् ॥ ५ ॥ हृ­द­यं शं­क­रः पा­तु ज­ठ­रं गि­रि­जा­प­तिः । ना­भिं मृ­त्यु­ञ्ज­यः पा­तु क­टी व्या­घ्रा­जि­ना­म्ब­रः ॥ ६ ॥ स­क्थि­नी पा­तु दी­ना­र्त­श­र­णा­ग­त­व­त्स­लः । उ­रू म­हे­श्व­रः पा­तु जा­नु­नी ज­ग­दी­श्व­रः ॥ ७ ॥ ज­ङ्घे पा­तु ज­ग­त्क­र्ता गु­ल्फौ पा­तु ग­णा­धि­पः । च­र­णौ क­रु­णा­सिं­धुः स­र्वा­ङ्गा­नि स­दा­शि­वः ॥ ८ ॥ ए­तां शि­व­ब­लो­पे­तां र­क्षां यः सु­कृ­ती प­ठे­त् । स भु­क्त्वा स­क­ला­न्का­मा­न्शि­व­सा­यु­ज्य­मा­प्नु­या­त् ॥ ९ ॥ ग्र­ह­भू­त­पि­शा­चा­द्या­स्त्रै­लो­क्ये वि­च­र­न्ति ये । दू­रा­दा­शु प­ला­य­न्ते शि­व­ना­मा­भि­र­क्ष­णा­त् ॥ १० ॥ अ­भ­य­ङ्क­र­ना­मे­दं क­व­चं पा­र्व­ती­प­तेः । भ­क्त्या बि­भ­र्ति यः क­ण्ठे त­स्य व­श्यं ज­ग­त्त्र­य­म् ॥ ११ ॥ इ­मां ना­रा­य­णः स्व­प्ने शि­व­र­क्षां य­था­ऽऽदि­श­त् । प्रा­त­रु­त्था­य यो­गी­न्द्रो या­ज्ञ­व­ल्क्यः त­था­ऽलि­ख­त् ॥ १२ ॥ इ­ति श्री­या­ज्ञ­व­ल्क्य­प्रो­क्तं शि­व­र­क्षा­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥