Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­श­नि­व­ज्र­पं­ज­र­क­व­च­म्


वि­नि­यो­गः । ॐ अ­स्य श्री­श­नै­श्च­र­व­ज्र­प­ञ्ज­र क­व­च­स्य क­श्य­प ऋ­षिः अ­नु­ष्टु­प्छ­न्दः श्री­श­नै­श्च­र दे­व­ता श्री­श­नै­श्च­र प्री­त्य­र्थे ज­पे वि­नि­यो­गः ॥ ऋ­ष्या­दि­न्या­सः । श्री­क­श्य­प ऋ­ष­ये­न­मः शि­र­सि । अ­नु­ष्टु­प्छ­न्द­से न­मः मु­खे । श्री­श­नै­श्च­र दे­व­ता­यै न­मः हृ­दि । श्री­श­नै­श्च­र­प्री­त्य­र्थे ज­पे वि­नि­यो­गा­य न­मः स­र्वा­ङ्गे ॥ ध्या­न­म् । नी­ला­म्ब­रो नी­ल­व­पुः कि­री­टी गृ­ध्र­स्थि­त­स्त्रा­स­क­रो ध­नु­ष्मा­न् । च­तु­र्भु­जः सू­र्य­सु­तः प्र­स­न्नः स­दा म­म स्या­द्व­र­दः प्र­शा­न्तः ॥ १ ॥ ब्र­ह्मा उ­वा­च - शृ­णु­ध्व­मृ­ष­यः स­र्वे श­नि­पी­डा­ह­रं म­ह­त् । क­व­चं श­नि­रा­ज­स्य सौ­रे­रि­द­म­नु­त्त­म­म् ॥ २ ॥ क­व­चं दे­व­ता­वा­सं व­ज्र­पं­ज­र­सं­ज्ञ­क­म् । श­नै­श्च­र­प्री­ति­क­रं स­र्व­सौ­भा­ग्य­दा­य­क­म् ॥ ३ ॥ ॐ श्री­श­नै­श्च­रः पा­तु भा­लं मे सू­र्य­न­न्द­नः । ने­त्रे छा­या­त्म­जः पा­तु पा­तु क­र्णौ य­मा­नु­जः ॥ ४ ॥ ना­सां वै­व­स्व­तः पा­तु मु­खं मे भा­स्क­रः स­दा । स्नि­ग्ध­क­ण्ठ­श्च मे क­ण्ठं भु­जौ पा­तु म­हा­भु­जः ॥ ५ ॥ स्क­न्धौ पा­तु श­नि­श्चै­व क­रौ पा­तु­शु­भ­प्र­दः । व­क्षः पा­तु य­म­भ्रा­ता कु­क्षिं पा­त्व­सि­त­स्त­था ॥ ६ ॥ ना­भिं ग्र­ह­प­तिः पा­तु म­न्दः पा­तु क­टिं त­था । ऊ­रू म­मा­न्त­कः पा­तु य­मो जा­नु­यु­गं त­था ॥ ७ ॥ पा­दौ म­न्द­ग­तिः पा­तु स­र्वां­गं पा­तु पि­प्प­लः । अं­गो­पां­गा­नि स­र्वा­णि र­क्षे­न्मे सू­र्य­न­न्द­नः ॥ ८ ॥ इ­त्ये­त­त्क­व­चं दि­व्यं प­ठे­त्सू­र्य­सु­त­स्य यः । न त­स्य जा­य­ते पी­डा प्री­तो भ­व­ति सू­र्य­जः ॥ ९ ॥ व्य­य­ज­न्म­द्वि­ती­य­स्थो मृ­त्यु­स्था­न­ग­तो­ऽपि वा । क­ल­त्र­स्थो ग­तो वा­पि सु­प्री­त­स्तु स­दा श­निः ॥ १० ॥ अ­ष्ट­म­स्थे सू­र्य­सु­ते व्य­ये ज­न्म­द्वि­ती­य­गे । क­व­चं प­ठ­ते नि­त्यं न पी­डा जा­य­ते क्व­चि­त् ॥ ११ ॥ इ­त्ये­त­त्क­व­चं दि­व्यं सौ­रे­र्य­न्नि­र्मि­तं पु­रा । द्वा­द­शा­ष्ट­म­ज­न्म­स्थ­दो­षा­न्ना­श­य­ते स­दा । ज­न्म­ल­ग्न­स्थि­ता­न्दो­षा­न्स­र्वा­न्ना­श­य­ते प्र­भुः ॥ १२ ॥ इ­ति श्री­ब्र­ह्मा­ण्ड­पु­रा­णे ब्र­ह्म­ना­र­द­सं­वा­दे श­नि­व­ज्र­पं­ज­र­क­व­चं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥