Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­स­दा­शि­व­क­व­च­स्तो­त्र­म्


श्री­दे­व्यु­वा­च - भ­ग­व­न्दे­व­दे­वे­श स­र्वा­म्ना­य प्र­पू­जि­त । स­र्वं मे क­थि­तं दे­व क­व­चं न प्र­का­शि­त­म् ॥ १ ॥ प्रा­सा­दा­ख्य­स्य म­न्त्र­स्य क­व­चं मे प्र­का­श­य । स­र्व­र­क्षा­क­रं दे­व य­दि स्ने­हो­ऽस्ति मां प्र­ति ॥ २ ॥ श्री­भ­ग­वा­नु­वा­च - ॐ अ­स्य प्रा­सा­द­म­न्त्र क­व­च­स्य वा­म­दे­व ऋ­षिः प­न्क्ति­श्छ­न्दः स­दा­शि­वो दे­व­ता स­क­ला भी­ष्ट सि­द्ध­ये ज­पे वि­नि­यो­गः ॥ शि­रो मे स­र्व­दा पा­तु प्रा­सा­दा­ख्यः स­दा­शि­वः । ष­ड­क्ष­र­स्व­रू­पो मे व­द­नं तु म­हे­श्व­रः ॥ ३ ॥ प­ञ्चा­क्ष­रा­त्मा भ­ग­वा­न्भु­जौ मे प­रि­र­क्ष­तु । मृ­त्यु­ञ्ज­य­स्त्रि­बी­जा­त्मा आ­स्यं र­क्ष­तु मे स­दा ॥ ४ ॥ व­ट­मू­लं स­मा­सी­नो द­क्षि­णा­मू­र्ति­र­व्य­यः । स­दा मां स­र्व­दः पा­तु ष­ट्त्रिं­शा­र्ण­स्व­रू­प­धृ­क् ॥ ५ ॥ द्वा­विं­शा­र्णा­त्म­को रु­द्रो द­क्षि­णः प­रि­र­क्ष­तु । त्रि­व­र्णा­त्मा नी­ल­क­ण्ठः क­ण्ठं र­क्ष­तु स­र्व­दा ॥ ६ ॥ चि­न्ता­म­णि­र्बी­ज­रू­पो ह्य­र्ध­ना­री­श्व­रो ह­रः । स­दा र­क्ष­तु मे गु­ह्यं स­र्व­स­म्प­त्प्र­दा­य­कः ॥ ७ ॥ ए­का­क्ष­र­स्व­रू­पा­त्मा कू­ट­व्या­पी म­हे­श्व­रः । मा­र्त­ण्ड­भै­र­वो नि­त्यं पा­दौ मे प­रि­र­क्ष­तु ॥ ८ ॥ तु­म्बु­रा­ख्यो म­हा­बी­ज­स्व­रू­पः त्रि­पु­रा­न्त­कः । स­दा मां र­ण­भू­मौ च र­क्ष­तु त्रि­द­शा­धि­पः ॥ ९ ॥ ऊ­र्ध्व­मू­र्द्धा­न­मी­शा­नो म­म र­क्ष­तु स­र्व­दा । द­क्षि­णा­स्यं त­त्पु­रु­षः पा­या­न्मे गि­रि­ना­य­कः ॥ १० ॥ अ­घो­रा­ख्यो म­हा­दे­वः पू­र्वा­स्यं प­रि­र­क्ष­तु । वा­म­दे­वः प­श्चि­मा­स्यं स­दा मे प­रि­र­क्ष­तु ॥ ११ ॥ उ­त्त­रा­स्यं स­दा पा­तु स­द्यो­जा­त­स्व­रू­प­धृ­क् । इ­त्थं र­क्षा­क­रं दे­वि क­व­चं दे­व­दु­र्ल­भ­म् ॥ १२ ॥ प्रा­तः­का­ले प­ठे­द्य­स्तु सो­ऽभी­ष्टं फ­ल­मा­प्नु­या­त् । पू­जा­का­ले प­ठे­द्य­स्तु क­व­चं सा­ध­को­त्त­मः ॥ १३ ॥ की­र्ति­श्री­का­न्ति­मे­धा­युः स­हि­तो भ­व­ति ध्रु­व­म् । क­ण्ठे यो धा­र­ये­दे­त­त्क­व­चं म­त्स्व­रू­प­क­म् ॥ १४ ॥ यु­द्धे च ज­य­मा­प्नो­ति द्यू­ते वा­दे स सा­ध­कः । क­व­चं धा­र­ये­द्य­स्तु सा­ध­को द­क्षि­णे भु­जे ॥ १५ ॥ दे­वा म­नु­ष्या ग­न्ध­र्वा व­श्या­स्त­स्य न सं­श­यः । क­व­चं शि­र­सा य­स्तु धा­र­ये­द्य­त­मा­न­सः ॥ १६ ॥ क­र­स्था­स्त­स्य दे­वे­शि अ­णि­मा­द्य­ष्ट­सि­द्ध­यः । भू­र्ज­प­त्रे त्वि­मां वि­द्यां शु­क्ल­प­क्षे­ण वे­ष्टि­ता­म् ॥ १७ ॥ र­ज­तो­द­र­सं­वि­ष्टां कृ­त्वा वा धा­र­ये­त्सु­धीः । सं­प्रा­प्य म­ह­तीं ल­क्ष्मी­म­न्ते म­द्दे­ह­रू­प­भा­क् ॥ १८ ॥ य­स्मै क­स्मै न दा­त­व्यं न प्र­का­श्यं क­दा­च­न । शि­ष्या­य भ­क्ति­यु­क्ता­य सा­ध­का­य प्र­का­श­ये­त् ॥ १९ ॥ अ­न्य­था सि­द्धि­हा­निः स्या­त्स­त्य­मे­त­न्म­नो­र­मे । त­व स्ने­हा­न्म­हा­दे­वि क­थि­तं क­व­चं शु­भ­म् ॥ २० ॥ न दे­यं क­स्य­चि­द्भ­द्रे य­दी­च्छे­दा­त्म­नो हि­त­म् । यो अ­र्च­ये­द्ग­न्ध­पु­ष्पा­द्यैः क­व­चं म­न्मु­खो­दि­तं ते­ना­र्चि­ता म­हा­दे­वि स­र्वे दे­वा न सं­श­यः ॥ २१ ॥ इ­ति श्री­भै­र­व­त­न्त्रे श्री­स­दा­शि­व­क­व­चं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥