॥ श्री गणेशाय नमः ॥
श्रीराह्वष्टोत्तरशतनामावली
राहु बीज मन्त्र -
ॐ भ्राँ भ्रीं भ्रौं सः राहवे नमः
ॐ ⸸ नमः † राहवे सैंहिकेयाय विधुन्तुदाय सुरशत्रवे तमसे फणिने गार्ग्यायनाय सुरापिने नीलजीमूतसङ्काशाय चतुर्भुजाय खड्गखेटकधारिणे वरदायकहस्तकाय शूलायुधाय मेघवर्णाय कृष्णध्वजपताकावते दक्षिणाशामुखरताय तीक्ष्णदंष्ट्रकरालकाय शूर्पाकारासनस्थाय गोमेदाभरणप्रियाय माषप्रियाय कश्यपर्षिनन्दनाय भुजगेश्वराय उल्कापातयित्रे शूलिने निधिपाय कृष्णसर्पराजे विषज्वालावृतास्याय-अर्धशरीराय जाद्यसम्प्रदाय रवीन्दुभीकराय छायास्वरूपिणे कठिनाङ्गकाय द्विषच्चक्रच्छेदकाय करालास्याय भयङ्कराय क्रूरकर्मणे तमोरूपाय श्यामात्मने नीललोहिताय किरीटिणे नीलवसनाय शनिसमान्तवर्त्मगाय चाण्डालवर्णाय अश्व्यर्क्षभवाय मेषभवाय शनिवत्फलदाय शूराय अपसव्यगतये उपरागकराय सूर्यहिमांशुच्छविहारकाय नीलपुष्पविहाराय ग्रहश्रेष्ठाय अष्टमग्रहाय कबन्धमात्रदेहाय यातुधानकुलोद्भवाय गोविन्दवरपात्राय देवजातिप्रविष्टकाय क्रूराय घोराय शनेर्मित्राय शुक्रमित्राय अगोचराय माने-गङ्गास्नानदात्रे स्वगृहे-प्रबलाढ्यकाय सद्गृहेऽन्यबलधृते चतुर्थे-मातृनाशकाय चन्द्रयुक्ते-चण्डालजन्मसूचकाय जन्मसिंहे राज्यदात्रे महाकायाय जन्मकर्त्रे विधुरिपवे मत्तको-ज्ञानदाय जन्मकन्याराज्यदात्रे जन्महानिदाय नवमे-पितृहन्त्रे पञ्चमे-शोकदायकाय द्यूने-कलत्रहन्त्रे सप्तमे-कलहप्रदाय षष्ठे-वित्तदात्रे चतुर्थे-वैरदायकाय नवमे-पापदात्रे दशमे-शोकदायकाय आदौ-यशः-प्रदात्रे अन्ते-वैरप्रदायकाय कालात्मने गोचराचाराय धने-ककुत्प्रदाय पञ्चमे-धिशणाशृङ्गदाय स्वर्भानवे बलिने महासौख्यप्रदायिने चन्द्रवैरिणे शाश्वताय सुरशत्रवे पापग्रहाय शाम्भवाय पूज्यकाय पाटीरपूरणाय पैठीनसकुलोद्भवाय भक्तरक्षाय राहुमूर्तये सर्वाभीष्टफलप्रदाय दीर्घाय कृष्णाय अतनवे विष्णुनेत्रारये देवाय दानवाय † ॥
इति राहु अष्टोत्तरशतनामावलिः सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥