Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­म­हा­ग­ण­प­ति-
व­ज्र­प­ञ्ज­र­क­व­च­म्


पू­र्व­पी­ठि­का । म­हा­दे­वि ग­णे­श­स्य व­र­द­स्य म­हा­त्म­नः । क­व­चं ते प्र­व­क्ष्या­मि व­ज्र­प­ञ्ज­र­का­भि­ध­म् ॥ वि­नि­यो­गः । ॐ अ­स्य श्री­म­हा­ग­ण­प­ति­व­ज्र­प­ञ्ज­र­क­व­च­स्य श्री­भै­र­व ऋ­षिः गा­य­त्रं­छ­न्दः श्री­म­हा­ग­ण­प­ति दे­व­ता गं बी­जं ह्रीं श­क्तिः कु­रु कु­रु की­ल­कं व­ज्र­वि­द्या­दि­सि­द्ध्य­र्थे म­हा­ग­ण­प­ति­व­ज्र­प­ञ्ज­र­क­व­च­पा­ठे वि­नि­यो­गः ॥ ऋ­ष्या­दि­न्या­सः । श्री­भै­र­व­र्ष­ये न­मः शि­र­सि । गा­य­त्र­छ­न्द­से न­मो मु­खे । श्री­म­हा­ग­ण­प­ति­दे­व­ता­यै न­मो हृ­दि । गं बी­जा­य न­मो गु­ह्ये । ह्रीं­श­क्त­ये न­मो ना­भौ । कु­रु कु­रु की­ल­का­य न­मः पा­द­योः । व­ज्र­वि­द्या­दि­सि­द्ध्य­र्थे म­हा­ग­ण­प­ति­व­ज्र­प­ञ्ज­र­क­व­च­पा­ठे वि­नि­यो­गा­य न­मः स­र्वा­ङ्गे ॥ क­र­न्या­सः । गां अ­ङ्गु­ष्ठा­भ्यां न­मः । गीं त­र्ज­नी­भ्यां न­मः । गूं म­ध्य­मा­भ्यां न­मः । गैं अ­ना­मि­का­भ्यां न­मः । गौं क­नि­ष्ठि­का­भ्यां न­मः । गः क­र­त­ल­क­र­पृ­ष्ठा­भ्यां न­मः ॥ अ­ङ्ग­न्या­सः । गां हृ­द­या­य न­मः । गीं शि­र­से स्वा­हा । गूं शि­खा­यै व­ष­ट् । गैं क­व­चा­य हु­म् । गौं ने­त्र­त्र­या­य वौ­ष­ट् । गः अ­स्त्रा­य फ­ट् ॥ ध्या­न­म् । वि­घ्ने­शं वि­श्व­व­न्द्यं सु­वि­पु­ल­य­श­सं लो­क­र­क्षा­प्र­द­क्षं सा­क्षा­त्स­र्वा­प­दा­सु प्र­श­म­न­सु­म­तिं पा­र्व­ती­प्रा­ण­सू­नु­म् । प्रा­यः स­र्वा­सु­रे­न्द्रैः स­सु­र­मु­नि­ग­णैः सा­ध­कैः पू­ज्य­मा­नं का­रु­ण्ये­ना­न्त­रा­या­मि­त­भ­य­श­म­नं वि­घ्न­रा­जं न­मा­मि ॥ क­व­च­पा­ठः । ॐ श्रीं ह्रीं गं शि­रः पा­तु म­हा­ग­ण­प­तिः प्र­भुः । वि­ना­य­को ल­ला­टं मे वि­घ्न­रा­जो भ्रु­वौ म­म ॥ १ ॥ पा­तु ने­त्रे ग­णा­ध्य­क्षो ना­सि­कां मे ग­जा­न­नः । श्रु­ती मे­ऽव­तु हे­र­म्बो ग­ण्डौ मे मो­द­का­श­नः ॥ २ ॥ द्वै­मा­तु­रो मु­खं पा­तु चा­ध­रौ पा­त्व­रि­न्द­मः । द­न्ता­न्म­मै­क­द­न्तो­ऽव्या­द्व­क्र­तु­ण्डो­ऽव­ता­द्र­सा­म् ॥ ३ ॥ गा­ङ्गे­यो मे ग­लं पा­तु स्क­न्धौ सिं­हा­स­नो­ऽव­तु । वि­घ्ना­न्त­को भु­जौ पा­तु ह­स्तौ मू­ष­क­वा­ह­नः ॥ ४ ॥ ऊ­रू म­मा­व­ता­न्नि­त्यं दे­व­स्त्रि­पु­र­घा­त­नः । हृ­द­यं मे कु­मा­रो­ऽव्या­ज्ज­य­न्तः पा­र्श्व­यु­ग्म­क­म् ॥ ५ ॥ प्र­द्यु­म्नो मे­ऽव­ता­त्पृ­ष्ठं ना­भिं श­ङ्क­र­न­न्द­नः । क­टिं न­न्दि­ग­णः पा­तु शि­श्नं वि­श्वे­श्व­रो­ऽव­तु ॥ ६ ॥ मे­ढ्रे मे­ऽव­तु सौ­भा­ग्यो भृ­ङ्गि­री­टी च गु­ह्य­क­म् । वि­रा­ट­को­ऽव­ता­दू­रू जा­नू मे पु­ष्प­द­न्त­कः ॥ ७ ॥ ज­ङ्घे म­म वि­क­र्तो­ऽव्या­द्गु­ल्फा­व­न्त्य­ग­णो­ऽव­तु । पा­दौ चि­त्त­ग­णः पा­तु पा­दा­धो लो­हि­तो­ऽव­तु ॥ ८ ॥ पा­द­पृ­ष्ठं सु­न्द­रो­ऽव्या­न्नू­पु­रा­ढ्यो व­पु­र्म­म । वि­चा­रो ज­ठ­रं पा­तु भू­ता­नि चो­ग्र­रू­प­कः ॥ ९ ॥ शि­र­सः पा­द­प­र्य­न्तं व­पुः स­प्त­ग­णो­ऽव­तु । पा­दा­दि­मू­र्ध­प­र्य­न्तं व­पुः पा­तु वि­न­र्त­कः ॥ १० ॥ वि­स्मा­रि­तं तु य­त्स्था­नं ग­णे­श­स्त­त्स­दा­ऽव­तु । पू­र्वे मां ह्रीं क­रा­लो­ऽव्या­दा­ग्ने­ये वि­क­रा­ल­कः ॥ ११ ॥ द­क्षि­णे पा­तु सं­हा­रो नै­रृ­ते रु­रु­भै­र­वः । प­श्चि­मे मां म­हा­का­लो वा­यौ का­ला­ग्नि­भै­र­वः ॥ १२ ॥ उ­त्त­रे मां सि­ता­स्यो­ऽव्या­दै­शा­न्या­म­सि­ता­त्म­कः । प्र­भा­ते श­त­प­त्रो­ऽव्या­त्स­ह­स्रा­र­स्तु म­ध्य­मे ॥ १३ ॥ द­न्त­मा­ला दि­ना­न्ते­ऽव्या­न्नि­शि पा­त्रं स­दा­ऽव­तु । क­ल­शो मां नि­शी­थे­ऽव्या­न्नि­शा­न्ते प­र­शु­स्त­था । स­र्व­त्र स­र्व­दा पा­तु श­ङ्ख­यु­ग्मं च म­द्व­पुः ॥ १४ ॥ ॐ ॐ रा­ज­कु­ले हौं हौं र­ण­भ­ये ह्रीं ह्रीं कु­द्यू­ते­ऽव­ता­त् श्रीं श्रीं श­त्रु­गृ­हे शौं शौं ज­ल­भ­ये क्लीं क्लीं व­ना­न्ते­ऽव­तु । ग्लौं ग्लूं ग्लैं ग्लं गुं स­त्त्व­भी­ति­षु म­हा­व्या­ध्या­र्ति­षु ग्लौं गं गौं नि­त्यं य­क्ष­पि­शा­च­भू­त­फ­णि­षु ग्लौं गं ग­णे­शो­ऽव­तु ॥ १५ ॥ फ­ल­श्रु­तिः । इ­ती­दं क­व­चं गु­ह्यं स­र्व­त­न्त्रे­षु गो­पि­त­म् । व­ज्र­प­ञ्ज­र­ना­मा­नं ग­णे­श­स्य म­हा­त्म­नः ॥ १ ॥ अ­ङ्ग­भू­तं म­नु­म­यं स­र्वा­चा­रै­क­सा­ध­न­म् । वि­ना­ने­न न सि­द्धिः स्या­त्पू­ज­न­स्य ज­प­स्य च ॥ २ ॥ त­स्मा­त्तु क­व­चं पु­ण्यं प­ठे­द्वा धा­र­ये­त्स­दा । त­स्य सि­द्धि­र्म­हा­दे­वि क­र­स्था पा­र­लौ­कि­की ॥ ३ ॥ यं यं का­म­य­ते का­मं तं तं प्रा­प्नो­ति पा­ठ­तः । अ­र्ध­रा­त्रे प­ठे­न्नि­त्यं स­र्वा­भी­ष्ट­फ­लं ल­भे­त् ॥ ४ ॥ इ­ति गु­ह्यं सु­क­व­चं म­हा­ग­ण­प­तेः प्रि­य­म् । स­र्व­सि­द्धि­म­यं दि­व्यं गो­प­ये­त्प­र­मे­श्व­रि ॥ श्री­रु­द्र­या­म­ले त­न्त्रे श्री­म­हा­ग­ण­प­ति­व­ज्र­प­ञ्ज­र­क­व­च­म्स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥