Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­मा­त­ङ्गी­स्तो­त्र­म्


न­मा­मि व­र­दां दे­वीं सु­मु­खीं स­र्व­सि­द्धि­दा­म् । सू­र्य­को­टि­नि­भां दे­वीं व­ह्नि­रू­पां व्य­व­स्थि­ता­म् ॥ १ ॥ र­क्त­व­स्त्र नि­त­म्बां च र­क्त­मा­ल्यो­प­शो­भि­ता­म् । गुं­जा­हा­र­स्त­ना­ढ्या­न्तां प­रं­ज्यो­ति­स्व­रू­पि­णी­म् ॥ २ ॥ मा­र­णं मो­ह­नं व­श्यं स्त­म्भ­ना­क­र्ष दा­यि­नी । मु­ण्ड क­र्त्रिं श­रा­वा­मां प­रं­ज्यो­ति­स्व­रू­पि­णी­म् ॥ ३ ॥ स्व­य­म्भु­कु­सु­म प्री­तां ऋ­तु­यो­नि­नि­वा­सि­नी­म् । श­व­स्थां स्मे­र­व­द­नां प­रं­ज्यो­ति­स्व­रू­पि­णी­म् ॥ ४ ॥ र­ज­स्व­ला भ­वे­न्नि­त्यं पू­जे­ष्ट­फ­ल­दा­यि­नी । म­द्य­प्रि­यं र­ति­म­यीं प­रं­ज्यो­ति­स्व­रू­पि­णी­म् ॥ ५ ॥ शि­व­वि­ष्णु­वि­र­ञ्ची­नां सा­द्यां बु­द्धि­प्र­दा­यि­नी­म् । अ­सा­ध्यं सा­धि­नीं नि­त्यां प­रं­ज्यो­ति­स्व­रू­पि­णी­म् ॥ ६ ॥ रा­त्रौ पू­जा ब­लि­यु­तां गो­मां­स रु­धि­र­प्रि­या­म् । ना­ना­ऽल­ङ्का­रि­णीं रौ­द्रीं पि­शा­च­ग­ण­से­वि­ता­म् ॥ ७ ॥ इ­त्य­ष्ट­कं प­ठे­द्य­स्तु ध्या­न­रू­पां प्र­स­न्न­धीः । शि­व­रा­त्रौ व्र­ते­रा­त्रौ वा­रू­णी दि­व­से­ऽपि­वा ॥ ८ ॥ पौ­र्ण­मा­स्या­म­मा­व­स्यां श­नि­भौ­म­दि­ने त­था । स­त­तं वा प­ठे­द्य­स्तु त­स्य सि­द्धि प­दे प­दे ॥ ९ ॥ इ­ति ए­क­ज­टा क­ल्प­ल­ति­का शि­व­दी­क्षा­या­न्त­र्ग­त­म्मा­त­ङ्गी स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥