Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­मा­त­ङ्गी­हृ­द­य­म्


॥ श्री­उ­मा­म­हे­श्व­रा­भ्यां न­मः ॥ अ­थ श्री­मा­त­ङ्गी­हृ­द­य­प्रा­र­म्भः । ए­क­दा कौ­तु­का­वि­ष्टा भै­र­वं भू­त­से­वि­त­म् । भै­र­वी प­रि­प­प्र­च्छ स­र्व­भू­त­हि­ते र­ता ॥ १ ॥ श्री­भै­र­व्यु­वा­च - भ­ग­व­न्स­र्व­ध­र्म­ज्ञ भू­त­वा­त्स­ल्य­भा­व­न । अ­हं तु वे­त्तु­मि­च्छा­मि स­र्व­भू­तो­प­का­र­म् ॥ २ ॥ के­न म­न्त्रे­ण ज­प्ते­न स्तो­त्रे­ण प­ठि­ते­न च । स­र्व­था श्रे­य­सां प्रा­प्ति­र्भू­ता­नां भू­ति­मि­च्छ­ता­म् ॥ ३ ॥ श्री­भै­र­व उ­वा­च - शृ­णु दे­वि त­व स्ने­हा­त्प्रा­यो गो­प्य­म­पि प्रि­ये । क­थ­यि­ष्या­मि त­त्स­र्वं सु­ख­स­म्प­त्क­रं शु­भ­म् ॥ ४ ॥ प­ठ­तां शृ­ण्व­तां नि­त्यं स­र्व­स­म्प­त्ति­दा­य­क­म् । वि­द्यै­श्व­र्य­सु­खा­वा­प्ति­म­ङ्ग­ल­प्र­द­मु­त्त­म­म् ॥ ५ ॥ मा­तं­ग्या हृ­द­यं स्तो­त्र दुः­ख­दा­रि­द्र्य­भ­ञ्ज­न­म् । म­ङ्ग­लं म­ङ्ग­ला­नां च ह्य­स्ति स­र्व­सु­ख­प्र­द­म् ॥ ६ ॥ वि­नि­यो­गः । ॐ अ­स्य श्री­मा­त­ङ्गी­हृ­द­य­स्तो­त्र म­न्त्र­स्य द­क्षि­णा­मू­र्ति­रृ­षिः । वि­रा­ट्छ­न्दः । मा­त­ङ्गी दे­व­ता । ह्रीं बी­जं । हूं श­क्तिः । क्लीं की­ल­कं । स­र्व­वा­ञ्छि­ता­र्थ­सि­द्ध­ये पा­ठे वि­नि­यो­गः ॥ अ­थ ऋ­ष्या­दि­न्या­सः । द­क्षि­णा­मू­र्ति­ऋ­ष­ये न­मः शि­र­सि । वि­रा­ट्छ­न्द­से न­मः मु­खे । मा­त­ङ्गी­दे­व­ता­यै न­मः हृ­दि । ह्रीं बी­जा­य न­मः गु­ह्ये । हूं श­क्त­ये न­मः पा­द­योः । क्लीं की­ल­का­य न­मः ना­भौ । वि­नि­यो­गा­य न­मः स­र्वा­ङ्गे ॥ अ­थ हृ­द­या­दि­ष­ड­ङ्ग­न्या­सः । ॐ ह्रीं हृ­द­या­य न­मः । ॐ क्लीं शि­र­से स्वा­हा । ॐ हूं शि­खा­यै व­ष­ट् । ॐ ह्रीं ने­त्र­त्र­या­य वौ­ष­ट् । ॐ क्लीं क­व­चा­य हु­म् । ॐ हूं अ­स्त्रा­य फ­ट् ॥ अ­थ क­र­न्या­सः । ॐ ह्रीं अ­ङ्गु­ष्ठा­भ्यां न­मः । ॐ क्लीं त­र्ज­नी­भ्यां न­मः । ॐ हूं म­ध्य­मा­भ्यां न­मः । ॐ ह्रीं अ­ना­मि­का­भ्यां न­मः । ॐ क्लीं क­नि­ष्ठि­का­भ्यां न­मः । ॐ हूं क­र­त­ल­क­र­पृ­ष्ठा­भ्यां न­मः ॥ अ­थ ध्या­न­म् । ॐ श्या­मां शु­भ्रां­शु­भा­लां त्रि­क­म­ल­न­य­नां र­त्न­सिं­हा­स­न­स्थां भ­क्ता­भी­ष्ट­प्र­दा­त्रीं सु­र­नि­क­र­क­रा­से­व्य­क­ञ्जां­घ्रि­यु­ग्मा­म् । नी­ला­म्भो­जां­शु­का­न्तिं नि­शि­च­र­नि­क­रा­र­ण्य­दा­वा­ग्नि­रू­पां पा­शं ख­ड्गं च­तु­र्भि­र्व­र­क­म­ल­क­रैः खे­ट­कं चा­ङ्कु­शं च (मा­त­ङ्गी­मा­व­ह­न्ती­म­भि­म­त­फ­ल­दां मो­दि­नीं चि­न्त­या­मि­) ॥ ७ ॥ अ­थ हृ­द­यं । न­म­स्ते मा­तं­ग्यै मृ­दु­मु­दि­त­त­न्वै त­नु­म­तां प­र­श्रे­यो­दा­यै क­म­ल­च­र­ण­ध्या­न­म­न­सा­म् । स­दा सं­से­व्या­यै स­द­सि वि­बु­धै­र्दि­व्य­धि­ष­णै­- र्द­या­र्द्रा­यै दे­व्यै दु­रि­त­द­ल­नो­द्द­ण्ड­म­न­से ॥ ८ ॥ प­रं मा­त­स्ते यो ज­प­ति म­नु­म­व्य­ग्र­हृ­द­यः क­वि­त्वं क­ल्पा­नां क­ल­य­ति सु­क­ल्पः प्र­ति­प­द­म् । अ­पि प्रा­यो र­म्या­मृ­त­म­य­प­दा त­स्य ल­लि­ता न­टीं­म­न्या वा­णी न­ट­ति र­स­ना­यां च­प­लि­ता ॥ ९ ॥ त­व ध्या­य­न्तो ये व­पु­र­नु­ज­प­न्ति प्र­व­लि­तं स­दा म­न्त्रं मा­त­र्न­हि भ­व­ति ते­षां प­रि­भ­वः । क­द­म्बा­नां मा­लाः शि­र­सि त­व यु­ञ्ज­न्ति स­द­ये भ­व­न्ति प्रा­य­स्ते यु­व­ति­ज­न­यू­थ­स्व­व­श­गाः ॥ १० ॥ स­रो­जैः सा­ह­स्रैः स­र­सि­ज­प­द­द्व­न्द्व­म­पि ये स­ह­स्रं ना­मो­क्त्वा त­द­पि त­व ङे­ऽन्तं म­नु­मि­त­म् । पृ­थ­ङ्ना­म्नां ते­ना­यु­त­क­लि­त­म­र्च­न्ति ख­लु ते स­दा दे­व­व्रा­त­प्र­ण­मि­त­प­दा­म्भो­ज­यु­ग­लाः ॥ ११ ॥ त­व प्री­त्यै मा­त­र्द्द­द­ति ब­लि­मा­धा­य ब­लि­ना स­म­त्स्यं मां­सं वा सु­रु­चि­र­सि­तं रा­ज­रु­चि­त­म् । सु­पु­ण्या ये स्वा­न्त­स्त­व­च­र­ण­मो­दै­क­र­सि­का अ­हो भा­ग्यं ते­षां त्रि­भु­व­न­म­लं व­श्य­म­खि­ल­म् ॥ १२ ॥ ल­स­ल्लो­ल­श्रो­त्रा­भ­र­ण­कि­र­ण­क्रा­न्ति­क­लि­तं मि­त­स्मि­त्या­प­न्न­प्र­ति­भि­त­म­म­न्नं वि­क­रि­त­म् । मु­खा­म्भो­जं मा­त­स्त­व प­रि­लु­ठ­द्भ्रू­म­धु­क­रं र­मा ये ध्या­य­न्ति त्य­ज­ति न हि ते­षां सु­भ­व­न­म् ॥ १३ ॥ प­रः श्री­मा­तं­ग्या ज­य­ति हृ­द­या­ख्यः सु­म­न­सा­म्- अ­यं से­व्यः सु­द्यो­ऽभि­म­त­फ­ल­द­श्वा­ति­ल­लि­तः । न­रा ये शृ­ण्व­न्ति स्त­व­म­पि प­ठ­न्ती­म­म­नि­शं न ते­षां दुः­प्रा­प्यं ज­ग­ति य­द­ल­भ्यं दि­वि­ष­दा­म् ॥ १४ ॥ ध­ना­र्थी ध­न­मा­प्नो­ति दा­रा­र्थी सु­न्द­रीं प्रि­या­म् । सु­ता­र्थी ल­भ­ते पु­त्रं स्त­व­स्या­स्य प्र­की­र्त्त­ना­त् ॥ १५ ॥ वि­द्या­र्थी ल­भ­ते वि­द्यां वि­वि­धां वि­भ­व­प्र­दा­म् । ज­या­र्थी प­ठ­ना­द­स्य ज­यं प्रा­प्नो­ति नि­श्चि­त­म् ॥ १६ ॥ न­ष्ट­रा­ज्यो ल­भे­द्रा­ज्यं स­र्व­स­म्प­त्स­मा­श्रि­त­म् । कु­बे­र­स­म­स­म्प­त्तिः स भ­वे­धृ­द­यं प­ठ­न् ॥ १७ ॥ कि­म­त्र ब­हु­नो­क्ते­न य­द्य­दि­च्छ­ति मा­न­वः । मा­त­ङ्गी हृ­द­य­स्तो­त्र­पा­ठा­त्त­त्स­र्व­मा­प्नु­या­त् ॥ १८ ॥ इ­ति श्री­द­क्षि­णा­मू­र्ति­सं­हि­ता­यां श्री­मा­त­ङ्गी­हृ­द­य­स्तो­त्रं स­मा­प्त­म् । श्री­म­न्त्र­म­हा­र्ण­वे म­ध्य­ख­ण्डे मा­त­ङ्गी­त­न्त्रे द्व­द­श­र­त­ङ्गः ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥