Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­कृ­ष्ण­स्तो­त्रं रा­धा­कृ­त­म्


गो­लो­क­ना­थ गो­पी­श म­दी­श प्रा­ण­व­ल्ल­भ । हे दी­न­ब­न्धो दी­ने­श स­र्वे­श्व­र न­मो­ऽस्तु ते ॥ १ ॥ गो­पे­श गो­स­मू­हे­श य­शो­दा­ऽऽन­न्द­व­र्ध­न । न­न्दा­त्म­ज स­दा­न­न्द नि­त्या­न­न्द न­मो­ऽस्तु ते ॥ २ ॥ श­त­म­न्यो­र्भ­ग्न­म­न्यो ब्र­ह्म­द­र्प­वि­ना­श­क । का­ली­य­द­म­न प्रा­ण­ना­थ कृ­ष्ण न­मो­ऽस्तु ते ॥ ३ ॥ शि­वा­न­न्ते­श ब्र­ह्मे­श ब्रा­ह्म­णे­श प­रा­त्प­र । ब्र­ह्म­स्व­रू­प ब्र­ह्म­ज्ञ ब्र­ह्म­बी­ज न­मो­ऽस्तु ते ॥ ४ ॥ च­रा­च­र­त­रो­र्बी­ज गु­णा­ती­त गु­णा­त्म­क । गु­ण­बी­ज गु­णा­धा­र गु­णे­श्व­र न­मो­ऽस्तु ते ॥ ५ ॥ अ­णि­मा­दि­क­सि­द्धी­श सि­द्धेः सि­द्धि­स्व­रू­प­क । त­प­स्त­प­स्विं­स्त­प­सां बी­ज­रू­प न­मो­ऽस्तु ते ॥ ६ ॥ य­द­नि­र्व­च­नी­यं च व­स्तु नि­र्व­च­नी­य­क­म् । त­त्स्व­रू­प त­यो­र्बी­ज स­र्व­बी­ज न­मो­ऽस्तु ते ॥ ७ ॥ अ­हं स­र­स्व­ती ल­क्ष्मी­र्दु­र्गा ग­ङ्गा श्रु­ति­प्र­सूः । य­स्य पा­दा­र्च­ना­न्नि­त्यं पू­ज्या­स्त­स्मै न­मो न­मः ॥ ८ ॥ स्प­र्श­ने य­स्य भृ­त्या­नां ध्या­ने चा­पि दि­वा­नि­श­म् । प­वि­त्रा­णि च ती­र्था­नि त­स्मै भ­ग­व­ते न­मः ॥ ९ ॥ इ­त्ये­व­मु­क्त्वा सा दे­वी ज­ले स­न्न्य­स्य वि­ग्र­ह­म् । म­नः­प्रा­णां­श्च श्री­कृ­ष्णे त­स्थौ स्था­णु­स­मा स­ती ॥ १० ॥ रा­धा­कृ­तं ह­रेः स्तो­त्रं त्रि­स­न्ध्यं यः प­ठे­न्न­रः । ह­रि­भ­क्तिं च दा­स्यं च ल­भे­द्रा­धा­ग­तिं ध्रु­व­म् ॥ ११ ॥ वि­प­त्तौ यः प­ठे­द्भ­क्त्या स­द्यः स­म्प­त्ति­मा­प्नु­या­त् । चि­र­का­ल­ग­तं द्र­व्यं हृ­तं न­ष्टं च ल­भ्य­ते ॥ १२ ॥ ब­न्धु­वृ­द्धि­र्भ­वे­त्त­स्य प्र­स­न्नं मा­न­सं प­र­म् । चि­न्ता­ग्र­स्तः प­ठे­द्भ­क्त्या प­रां नि­र्वृ­ति­मा­प्नु­या­त् ॥ १३ ॥ प­ति­भे­दे पु­त्र­भे­दे मि­त्र­भे­दे च स­ङ्क­टे । मा­सं भ­क्त्या य­दि प­ठे­त्स­द्यः स­न्द­र्श­नं ल­भे­त् ॥ १४ ॥ भ­क्त्या कु­मा­री स्तो­त्रं च शृ­‍णु­या­द्व­त्स­रं य­दि । श्री­कृ­ष्ण­स­दृ­शं का­न्तं गु­ण­व­न्तं ल­भे­द्ध्रु­व­म् ॥ १५ ॥ इ­ति श्री­ब्र­ह्म­वै­व­र्ते म­हा­पु­रा­णे श्री­कृ­ष्ण­ज­न्म­ख­ण्डे गो­पि­का­व­स्त्र­ह­र­ण­प्र­स्ता­वो­ना­म स­प्त­विं­शो­ऽश्या­ये रा­धा­कृ­तं श्री­कृ­ष्ण­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥