Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­क­म­ला क­म­ला­त्मि­का ध्या­न­म्


का­न्त्या का­ञ्च­न­स­न्नि­भां हि­म­गि­रि­प्र­ख्यै­श्च­तु­र्भि­र्ग­जैः ह­स्तो­त्क्षि­प्त­हि­र­ण्म­या­मृ­त­घ­टै­रा­सि­च्य­मा­नां श्रि­य­म् । बि­भ्रा­णां व­र­म­ब्ज­यु­ग्म­म­भ­यं ह­स्तैः कि­री­टो­ज्ज्व­लां क्षौ­मा­ब­द्ध नि­त­म्ब­बि­म्ब­ल­लि­तां व­न्दे­ऽर­वि­न्द­स्थि­ता­म् ॥ १ ॥ मा­णि­क्य­प्र­ति­म­प्र­भां हि­म­नि­भै­स्तु­ङ्गै­श्च­तु­र्भि­र्ग­जैः ह­स्ता­ग्रा­हि­त­र­त्न­कु­म्भ­स­लि­लै­रा­सि­च्य­मा­नां मु­दा । ह­स्ता­ब्जै­र्व­र­दा­न­म­म्बु­ज­यु­गा­भी­ती­र्द­धा­नां ह­रेः का­न्तां का­ङ्क्षि­त­पा­रि­जा­त­ल­ति­कां व­न्दे स­रो­जा­स­ना­म् ॥ २ ॥ आ­सी­ना स­र­सी­रु­हे­स्मि­त­मु­खी ह­स्ता­म्बु­जै­र्बि­भ्र­ती दा­नं प­द्म­यु­गा­भ­ये च व­पु­षा सौ­दा­मि­नी­स­न्नि­भा । मु­क्ता­हा­र­वि­रा­ज­मा­न­पृ­थु­लो­त्तु­ङ्ग­स्त­नो­द्भा­सि­नी पा­या­द्वः क­म­ला क­टा­क्ष­वि­भ­वै­रा­न­न्द­य­न्ती ह­रि­म् ॥ ३ ॥ सि­न्दू­रा­रु­ण­का­न्ति­म­ब्ज­व­स­तिं सौ­न्द­र्य­वा­रा­न्नि­धिं को­टी­रा­ङ्ग­द­हा­र­कु­ण्ड­ल­क­टी­सू­त्रा­दि­भि­र्भू­षि­ता­म् । ह­स्ता­ब्जै­र्व­सु­प­त्र­म­ब्ज­यु­ग­ला­द­र्शौ व­ह­न्तीं प­रां आ­वी­तां प­रि­चा­रि­का­भि­र­नि­शं से­वे प्रि­यां शा­र्ङ्गि­णः ॥ ४ ॥ बा­ला­र्क­द्यु­ति­मि­न्दु­ख­ण्ड­वि­ल­स­त्को­टी­र­हा­रो­ज्ज्व­लां र­त्ना­क­ल्प­वि­भू­षि­तां कु­च­न­तां शा­लेः क­रै­र्म­ञ्ज­री­म् । प­द्मं कौ­स्तु­भ­र­त्न­म­प्य­वि­र­तं स­म्बि­भ्र­तीं स­स्मि­तां फु­ल्ला­म्भो­ज­वि­लो­च­न­त्र­य­यु­तां व­न्दे प­रां दे­व­ता­म् ॥ ५ ॥ इ­ति श्री­क­म­ला क­म­ला­त्मि­का ध्या­न­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥