Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­का­लि­का­हृ­द­य­म्
का­ली­र­ह­स्ये म­हा­कौ­तू­ह­ल
द­क्षि­णा­का­ली हृ­द­य स्तो­त्र­म्


श्री­उ­मा­म­हे­श्व­रा­भ्यां न­मः ॥ अ­थ श्री­का­ली­हृ­द­य­प्रा­र­म्भः । श्री­म­हा­का­ल उ­वा­च - म­हा­कौ­तू­ह­ल­स्तो­त्रं हृ­द­या­ख्यं म­हो­त्त­म­म् । शृ­णु प्रि­ये म­हा­गो­प्यं द­क्षि­णा­याः सु­गो­पि­त­म् ॥ १ ॥ अ­वा­च्य­म­पि व­क्ष्या­मि त­व प्री­त्या प्र­का­शि­त­म् । अ­न्ये­भ्यः कु­रु गो­प्यं च स­त्यं स­त्यं च शै­ल­जे ॥ २ ॥ श्री­दे­व्यु­वा­च - क­स्मि­न्यु­गे स­मु­त्प­न्नं के­न स्तो­त्रं कृ­तं पु­रा । त­त्स­र्वं क­थ्य­तां श­म्भो द­या­नि­धे म­हे­श्व­र ॥ ३ ॥ श्री­म­हा­का­ल उ­वा­च - पु­रा प्र­जा­प­तेः शी­र्ष­च्छे­द­नं कृ­त­वा­न­ह­म् । ब्र­ह्म­ह­त्या­कृ­तैः पा­पै­र्भै­र­व­त्वं म­मा­ग­त­म् ॥ ४ ॥ ब्र­ह्म­ह­त्या­वि­ना­शा­य कृ­तं स्तो­त्रं म­या प्रि­ये । कृ­त्या­वि­ना­श­कं स्तो­त्रं ब्र­ह्म­ह­त्या­प­हा­र­क­म् ॥ ५ ॥ वि­नि­यो­गः । ॐ अ­स्य श्री­द­क्षि­ण­का­ल्या हृ­द­य­स्तो­त्र म­न्त्र­स्य श्री­म­हा­का­ल ऋ­षिः उ­ष्णि­क्छ­न्दः श्री­द­क्षि­ण­का­लि­का दे­व­ता क्रीं बी­जं ह्रीं श­क्तिः न­मः की­ल­कं स­र्व­त्र स­र्व­दा ज­पे वि­नि­यो­गः ॥ हृ­द­या­दि­न्या­सः । ॐ क्रां हृ­द­या­य न­मः । ॐ क्रीं शि­र­से स्वा­हा । ॐ क्रूं शि­खा­यै व­ष­ट् । ॐ क्रैं क­व­चा­य हुं । ॐ क्रौं ने­त्र­त्र­या­य वौ­ष­ट् । ॐ क्रः अ­स्त्रा­य फ­ट् ॥ ध्या­न­म् । ॐ ध्या­ये­त्का­लीं म­हा­मा­यां त्रि­ने­त्रां ब­हु­रू­पि­णी­म् । च­तु­र्भु­जां ल­ल­जि­ह्वां पू­र्ण­च­न्द्र­नि­भा­न­ना­म् ॥ १ ॥ नी­लो­त्प­ल­द­ल­प्र­ख्यां श­त्रु­स­ङ्घ­वि­दा­रि­णी­म् । न­र­मु­ण्डं त­था ख­ङ्गं क­म­लं व­र­दं त­था ॥ २ ॥ बि­भ्रा­णां र­क्त­व­द­नां दं­ष्ट्रा­लीं घो­र­रू­पि­णी­म् । अ­ट्टा­ट्ट­हा­स­नि­र­तां स­र्व­दा च दि­ग­म्ब­रा­म् ॥ ३ ॥ श­वा­स­न­स्थि­तां दे­वीं मु­ण्ड­मा­ला­वि­भू­षि­ता­म् । इ­ति ध्या­त्वा म­हा­दे­वीं त­त­स्तु हृ­द­यं प­ठे­त् ॥ ४ ॥ ॐ का­लि­का घो­र­रू­पा­ढ­या स­र्व­का­म­फ­ल­प्र­दा । स­र्व­दे­व­स्तु­ता दे­वी श­त्रु­ना­शं क­रो­तु मे ॥ ५ ॥ ह्रीं­ह्रीं­स्व­रू­पि­णी श्रे­ष्ठा त्रि­षु लो­के­षु दु­र्ल­भा । त­व स्ने­हा­न्म­या ख्या­तं न दे­यं य­स्य क­स्य­चि­त् ॥ ६ ॥ अ­थ ध्या­नं प्र­व­क्ष्या­मि नि­शा­म­य प­रा­त्मि­के । य­स्य वि­ज्ञा­न­मा­त्रे­ण जी­व­न्मु­क्तो भ­वि­ष्य­ति ॥ ७ ॥ ना­ग­य­ज्ञो­प­वी­ता­ञ्च च­न्द्रा­र्द्ध­कृ­त­शे­ख­रा­म् । ज­टा­जू­टा­ञ्च स­ञ्चि­न्त्य म­हा­का­ल­स­मी­प­गा­म् ॥ ८ ॥ ए­वं न्या­सा­द­यः स­र्वे ये प्र­कु­र्व­न्ति मा­न­वाः । प्रा­प्नु­व­न्ति च ते मो­क्षं स­त्यं स­त्यं व­रा­न­ने ॥ ९ ॥ य­न्त्रं शृ­णु प­रं दे­व्याः स­र्वा­र्थ­सि­द्धि­दा­य­क­म् । गो­प्यं गो­प्य­त­रं गो­प्यं गो­प्यं गो­प्य­त­रं म­ह­त् ॥ १० ॥ त्रि­को­णं प­ञ्च­कं चा­ष्ट­क­म­लं भू­पु­रा­न्वि­त­म् । मु­ण्ड­प­ङ्क्तिं च ज्वा­लां च का­ली­य­न्त्रं सु­सि­द्धि­द­म् ॥ ११ ॥ म­न्त्रं तु पू­र्व­क­थि­तं धा­र­य­स्व स­दा प्रि­ये । दे­व्या द­क्षि­ण­का­ल्या­स्तु ना­म­मा­लां नि­शा­म­य ॥ १२ ॥ का­ली द­क्षि­ण­का­ली च कृ­ष्ण­रू­पा प­रा­त्मि­का । मु­ण्ड­मा­ला वि­शा­ला­क्षी सृ­ष्टि­सं­हा­र­का­रि­का ॥ १३ ॥ स्थि­ति­रू­पा म­हा­मा­या यो­ग­नि­द्रा भ­गा­त्मि­का । भ­ग­स­र्पिः­पा­न­र­ता भ­गो­द्यो­ता भ­गा­ङ्ग­जा ॥ १४ ॥ आ­द्या स­दा न­वा घो­रा म­हा­ते­जाः क­रा­लि­का । प्रे­त­वा­हा सि­द्धि­ल­क्ष्मी­र­नि­रु­द्धा स­र­स्व­ती ॥ १५ ॥ ए­ता­नि ना­म­मा­ल्या­नि ये प­ठ­न्ति दि­ने दि­ने । ते­षां दा­स­स्य दा­सो­ऽहं स­त्यं स­त्यं म­हे­श्व­रि ॥ १६ ॥ ॐ का­लीं का­ल­ह­रां दे­वी क­ङ्का­ल­बी­ज­रू­पि­णी­म् । का­ल­रू­पां क­ला­ती­तां का­लि­कां द­क्षि­णां भ­जे ॥ १७ ॥ कु­ण्ड­गो­ल­प्रि­यां दे­वीं ख­य­म्भू­कु­सु­मे र­ता­म् । र­ति­प्रि­यां म­हा­रौ­द्रीं का­लि­कां प्र­ण­मा­म्य­ह­म् ॥ १८ ॥ दू­ती­प्रि­यां म­हा­दू­तीं दू­ती­यो­गे­श्व­रीं प­रा­म् । दू­तो­यो­गो­द्भ­व­र­तां दू­ती­रू­पां न­मा­म्य­ह­म् ॥ १९ ॥ क्रीं­म­न्त्रे­ण ज­लं ज­प्त्वा स­प्त­धा से­च­ने­न तु । स­र्वे रो­गा वि­न­श्य­न्ति ना­त्र का­र्या वि­चा­र­णा ॥ २० ॥ क्रीं­स्वा­हा­न्तै­र्म­हा­म­न्त्रै­श्च­न्द­नं सा­ध­ये­त्त­तः । ति­ल­कं क्रि­य­ते प्रा­ज्ञै­र्लो­को व­श्यो भ­वे­त्स­दा ॥ २१ ॥ क्रीं हूं ह्रीं म­न्त्र­ज­प्तै­श्च ह्य­क्ष­तैः स­प्त­भिः प्रि­ये । म­हा­भ­य­वि­ना­श­श्च जा­य­ते ना­त्र सं­श­यः ॥ २२ ॥ क्रीं ह्रीं ह्रूं स्वा­हा म­न्त्रे­ण श्म­शा­ना­ग्निं च म­न्त्र­ये­त् । श­त्रो­र्गृ­हे प्र­ति­क्षि­प्त्वा श­त्रो­र्मृ­त्यु­र्भ­वि­ष्य­ति ॥ २३ ॥ ह्रूं ह्रीं क्रीं चै­व उ­च्चा­टे पु­ष्पं सं­शो­ध्य स­प्त­धा । रि­पू­णां चै­व चो­च्चा­टं न­य­त्ये­व न सं­श­यः ॥ २४ ॥ आ­क­र्ष­णे च क्रीं क्रीं क्रीं ज­प्त्वा­ऽक्ष­ता­न्प्र­ति­क्षि­पे­त् । स­ह­स्र­यो­ज­न­स्था च शी­घ्र­मा­ग­च्छ­ति प्रि­ये ॥ २५ ॥ क्रीं क्रीं क्रीं ह्रूं ह्रूं ह्रीं ह्रीं च क­ज्ज­लं शो­धि­तं त­था । ति­ल­के­न ज­ग­न्मो­हः स­प्त­धा म­न्त्र­मा­च­रे­त् ॥ २६ ॥ हृ­द­यं प­र­मे­शा­नि स­र्व­पा­प­ह­रं प­र­म् । अ­श्व­मे­धा­दि­य­ज्ञा­नां को­टि­को­टि­गु­णो­त्त­र­म् ॥ २७ ॥ क­न्या­दा­ना­दि­दा­ना­नां को­टि­को­टि­गु­णं फ­ल­म् । दू­ती­या­गा­दि­या­गा­नां को­टि­को­टि­फ­लं स्मृ­त­म् ॥ २८ ॥ ग­ङ्गा­दि­स­र्व­ती­र्था­नां फ­लं को­टि­गु­णं स्मृ­त­म् । ए­क­धा पा­ठ­मा­त्रे­ण स­त्यं स­त्यं म­यो­दि­त­म् ॥ २९ ॥ कौ­मा­री­स्वे­ष्ट­रू­पे­ण पू­जां कृ­त्वा वि­धा­न­तः । प­ठे­त्स्तो­त्रं म­हे­शा­नि जी­व­न्मु­क्तः स उ­च्य­ते ॥ ३० ॥ र­ज­स्व­ला­भ­गं दृ­ष्ट्वा प­ठे­दे­का­ग्र­मा­न­सः । ल­भ­ते प­र­मं स्था­नं दे­वी­लो­के व­रा­न­ने ॥ ३१ ॥ म­हा­दुः­खे म­हा­रो­गे म­हा­स­ङ्क­ट­के दि­ने । म­हा­भ­ये म­हा­घो­रे प­ठे­त­स्तो­त्रं म­हो­त्त­म­म् । स­त्यं स­त्यं पु­नः स­त्यं गो­पा­ये­न्मा­तृ­जा­र­व­त् ॥ ३२ ॥ इ­ति का­ली­र­ह­स्ये श्री­का­ली­हृ­द­यं स­मा­प्त­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥