Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­का­ली­श­त­ना­म­स्तो­त्र­म्


भै­र­व उ­वा­च - श­त­ना­म प्र­व­क्ष्या­मि का­लि­का­या व­रा­न­ने । य­स्य प्र­प­ठ­ना­द्वा­ग्मी स­र्व­त्र वि­ज­यी भ­वे­त् ॥ १ ॥ का­ली क­पा­लि­नी का­न्ता का­म­दा का­म­सु­न्द­री । का­ल­रा­त्रिः का­लि­का च का­ल­भै­र­व­पू­जि­ता ॥ २ ॥ कु­रु­कु­ल्ला का­मि­नी च क­म­नी­य­स्व­भा­वि­नी । कु­ली­ना कु­ल­क­र्त्री च कु­ल­व­र्त्म­प्र­का­शि­नी ॥ ३ ॥ क­स्तू­री­र­स­नी­ला च का­म्या का­म­स्व­रू­पि­णी । क­का­र­व­र्ण­नि­ल­या का­म­धे­नुः क­रा­लि­का ॥ ४ ॥ कु­ल­का­न्ता क­रा­ला­स्या का­मा­र्ता च क­ला­व­ती । कृ­शो­द­री च का­मा­ख्या कौ­मा­री कु­ल­पा­लि­नी ॥ ५ ॥ कु­ल­जा कु­ल­क­न्या च कु­ल­हा कु­ल­पू­जि­ता । का­मे­श्व­री का­म­का­न्ता कु­ञ्ज­रे­श्व­र­गा­मि­नी ॥ ६ ॥ का­म­दा­त्री का­म­ह­र्त्री कृ­ष्णा चै­व क­प­र्दि­नी । कु­मु­दा कृ­ष्ण­दे­हा च का­लि­न्दी कु­ल­पू­जि­ता ॥ ७ ॥ का­श्य­पी कृ­ष्ण­मा­ता च कु­लि­शा­ङ्गी क­ला त­था । क्रीं­रू­पा कु­ल­ग­म्या च क­म­ला कृ­ष्ण­पू­जि­ता ॥ ८ ॥ कृ­शा­ङ्गी कि­न्न­री क­र्त्री क­ल­क­ण्ठी च का­र्ति­की । क­म्बु­क­ण्ठी कौ­लि­नी च कु­मु­दा का­म­जी­वि­नी ॥ ९ ॥ कु­ल­स्त्री की­र्त्ति­का कृ­त्या की­र्ति­श्च कु­ल­पा­लि­का । का­म­दे­व­क­ला क­ल्प­ल­ता का­मा­ङ्ग­व­र्धि­नी ॥ १० ॥ कु­न्ता च कु­मु­द­प्री­ता क­द­म्ब­कु­सु­मो­त्सु­का । का­द­म्बि­नी क­म­लि­नी कृ­ष्णा­न­न्द­प्र­दा­यि­नी ॥ ११ ॥ कु­मा­री­पू­ज­न­र­ता कु­मा­री­ग­ण­शो­भि­ता । कु­मा­री­र­ञ्ज­न­र­ता कु­मा­री­व्र­त­धा­रि­णी ॥ १२ ॥ क­ङ्का­ली क­म­नी­या च का­म­शा­स्त्र­वि­शा­र­दा । क­पा­ल­ख­ट्वा­ङ्ग­ध­रा का­ल­भै­र­व­रू­पि­णी ॥ १३ ॥ को­ट­री को­ट­रा­क्षी च का­शी कै­ला­स­वा­सि­नी । का­त्या­य­नी का­र्य­क­री का­व्य­शा­स्त्र­प्र­मो­दि­नी ॥ १४ ॥ का­मा­क­र्ष­ण­रू­पा च का­म­पी­ठ­नि­वा­सि­नी । क­ङ्कि­नी का­कि­नी क्री­डा कु­त्सि­ता क­ल­ह­प्रि­या ॥ १५ ॥ कु­ण्ड­गो­लो­द्भ­व­प्रा­णा कौ­शि­की की­र्ति­व­र्धि­नी । कु­म्भ­स्त­नी क­टा­क्षा च का­व्या को­क­न­द­प्रि­या ॥ १६ ॥ का­न्ता­र­वा­सि­नी का­न्तिः क­ठि­ना कृ­ष्ण­व­ल्ल­भा । इ­ति ते क­थि­तं दे­वि गु­ह्या­द्गु­ह्य­त­रं प­र­म् ॥ १७ ॥ प्र­प­ठे­द्य इ­दं नि­त्यं का­ली­ना­म­श­ता­ष्ट­क­म् । त्रि­षु लो­के­षु दे­वे­शि त­स्या­सा­ध्यं न वि­द्य­ते ॥ १८ ॥ प्रा­तः­का­ले च म­ध्या­ह्ने सा­या­ह्ने च स­दा नि­शि । यः प­ठे­त्प­र­या भ­क्त्या का­ली­ना­म­श­ता­ष्ट­क­म् ॥ १९ ॥ का­लि­का त­स्य गे­हे च सं­स्था­नं कु­रु­ते स­दा । शू­न्या­गा­रे श्म­शा­ने वा प्रा­न्त­रे ज­ल­म­ध्य­तः ॥ २० ॥ व­ह्नि­म­ध्ये च स­ङ्ग्रा­मे त­था प्रा­ण­स्य सं­श­ये । श­ता­ष्ट­कं ज­प­न्म­न्त्री ल­भ­ते क्षे­म­मु­त्त­म­म् ॥ २१ ॥ का­लीं सं­स्था­प्य वि­धि­व­त्स्तु­त्वा ना­म­श­ता­ष्ट­कैः । सा­ध­क­स्सि­द्धि­मा­प्नो­ति का­लि­का­याः प्र­सा­द­तः ॥ २२ ॥ इ­ति श्री­का­ली­श­त­ना­म­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥