Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­का­ली­ध्या­न­म्


स­द्य­श्छि­न्न­शि­रः­कृ­पा­ण­म­भ­यं ह­स्तै­र्व­रं बि­भ्र­तीं घो­रा­स्यां शि­र­सां स्र­जा सु­रु­चि­रा­मु­न्मु­क्त­के­शा­व­ली­म् । सृ­क्का­सृ­त्प्र­व­हां श्म­शा­न­नि­ल­यां श्रु­त्योः श­वा­ल­ङ्कृ­तिं श्या­मा­ङ्गीं कृ­त­मे­ख­लां श­व­क­रै­र्दे­वीं भ­जे का­लि­का­म् ॥ १ ॥ शि­वा­रू­ढां म­हा­भी­मां घो­र­दं­ष्ट्रां ह­स­न्मु­खी­म् । च­तु­र्भु­जां ख­ड्ग­मु­ण्ड­व­रा­भ­य­क­रां­शि­वा­म् ॥ २ ॥ मु­ण्ड­मा­ला­ध­रां दे­वीं ल­ल­ज्जि­ह्वां दि­ग­म्ब­रा­म् । स­दा स­ञ्चि­न्त­ये का­लीं श्म­शा­ना­ल­य­वा­सि­नी­म् ॥ ३ ॥ न­मा­मि द­क्षि­णा­मू­र्तिं का­लि­कां प­र­भै­र­वी­म् । भि­न्ना­ञ्ज­न­च­य­प्र­ख्यां प्र­वी­र­श­व­सं­स्थि­ता­म् ॥ ४ ॥ ग­ल­च्छो­णि­त­धा­रा­भिः स्मे­रा­न­न­स­रो­रु­हा­म् । पी­नो­न्न­त­कु­च­द्व­न्द्वां पी­न­व­क्षो­नि­त­म्बि­नी­म् ॥ ५ ॥ द­क्षि­णां मु­क्त­के­शा­लीं दि­ग­म्ब­र­वि­नो­दि­नी­म् । म­हा­का­ल­श­वा­वि­ष्टां स्मे­रा­म्ब­र­प­रि­स्थि­ता­म् ॥ ६ ॥ मु­ख­सा­न्द्र­स्मि­ता­मो­द­मो­दि­नीं म­द­वि­ह्व­ला­म् । आ­र­क्त­मु­ख­सा­न्द्रा­भिः ने­त्रा­ली­भि­र्वि­रा­जि­ता­म् ॥ ७ ॥ श­व­द्व­य­कृ­तो­त्तं­सां­सि­न्दू­र­ति­ल­को­ज्ज्व­ला­म् । प­ञ्चा­श­न्मु­ण्ड­घ­टि­त­मा­ला­शो­णि­त­लो­हि­ता­म् ॥ ८ ॥ ना­ना­म­णि­वि­शो­भा­ढ्य­ना­ना­ल­ङ्का­र­शो­भि­ता­म् । श­वा­स्थि­कृ­त­के­यू­र­श­ङ्ख­क­ङ्क­ण­म­ण्डि­ता­म् ॥ ९ ॥ श­व­व­क्षः­स­मा­रू­ढां ले­लि­हा­नां श­वं क्व­चि­त् । श­व­मां­स­कृ­त­ग्रा­सां सा­ट्ट­हा­सं मु­हु­र्मु­हुः ॥ १० ॥ ख­ङ्ग­मु­ण्ड­ध­रां वा­मे स­व्ये­ऽभ­य­व­र­प्र­दा­म् । द­न्तु­रां च म­हा­रौ­द्रीं च­ण्ड­ना­दा­ति­भी­ष­णा­म् ॥ ११ ॥ शि­वा­भि­र्घो­र­रू­पा­भि­र्वे­ष्टि­तां भ­य­ना­शि­नी­म् । मा­भै­र्मा­भैः स्व­भ­क्ते­षु ज­ल्प­न्तीं घो­र­निः­स्व­नैः ॥ १२ ॥ यू­यं कि­मि­च्छ­त ब्रू­त द­दा­मी­ति प्र­भा­षि­णी­म् । ध्या­या­मि तां म­हा­का­लीं स­र्वो­प­द्र­व­वा­रि­णी­म् ॥ १३ ॥ इ­ति श्री­का­ली­ध्या­नं स­पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥