Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­ह­नु­म­त्स्त­व­रा­जः


ह­नु­मा­नु­वा­च - ति­र­श्चा­म­पि यो रा­जा स­म­वा­यं स­मी­यु­षा­म् । त­था सु­ग्री­व­मु­ख्या­नां य­स्तं व­न्द्यं न­मा­म्य­ह­म् ॥ १ ॥ स­कृ­दे­व प्र­स­न्ना­य वि­शि­ष्टा­यै­व रा­ज्य­दः । वि­भी­ष­णा­य यो दे­व­स्तं वी­रं प्र­ण­मा­म्य­ह­म् ॥ २ ॥ यो म­हा­पु­रु­षो व्या­पी म­हा­ब्धौ कृ­त­से­तु­कः । स्तु­तो ये­न ज­टा­यु­श्च म­हा­वि­ष्णुं न­मा­म्य­ह­म् ॥ ३ ॥ ते­ज­सा­प्या­यि­ता य­स्य ज्व­ल­न्ति ज्व­ल­ना­द­यः । प्र­का­श­ते स्व­त­न्त्रो य­स्तं ज्व­ल­न्तं न­मा­म्य­ह­म् ॥ ४ ॥ स­र्व­तो­मु­ख­ता ये­न ली­ल­या द­र्शि­ता र­णे । रा­क्ष­से­श्व­र­यो­धा­नां तं व­न्दे स­र्व­तो­मु­ख­म् ॥ ५ ॥ नृ­भा­वं तु प्र­प­न्ना­नां हि­न­स्ति च स­दा रु­ज­म् । नृ­सिं­ह­त­नु­म­प्रा­प्तो य­स्तं नृ­सिं­हं न­मा­म्य­ह­म् ॥ ६ ॥ य­स्मा­द्वि­भ्य­ति वा­ता­र्क­ज्व­ल­ने­न्द्राः स­मृ­त्य­वः । भ­यं त­नो­ति पा­पा­नां भी­ष­णं तं न­मा­म्य­ह­म् ॥ ७ ॥ प­र­स्य यो­ग्य­तां वी­क्ष्य ह­र­ते पा­प­स­न्त­ति­म् । पु­र­स्य यो­ग्य­तां वी­क्ष्य तं भ­द्रं प्र­ण­मा­म्य­ह­म् ॥ ८ ॥ यो मृ­त्युं नि­ज­दा­सा­नां मा­र­य­त्य­ति­चे­ष्ट­दः । त­त्रा­पि नि­ज­दा­सा­र्थं मृ­त्यु­मृ­त्युं न­मा­म्य­ह­म् ॥ ९ ॥ य­त्पा­द­प­द्म­प्र­ण­तो भ­व­त्यु­त्त­म­पु­रु­षः । त­मी­शं स­र्व­दे­वा­नां न­म­नी­यं न­मा­म्य­ह­म् ॥ १० ॥ आ­त्म­भा­वं स­मु­त्क्षि­प्य दा­स्यं चै­व र­घु­त्त­म­म् । भ­जे­ऽहं प्र­त्य­हं रा­मं स­सी­तं स­ह­ल­क्ष्म­ण­म् ॥ ११ ॥ नि­त्यं श्री­रा­म­भ­क्त­स्य कि­ङ्क­रा य­म­कि­ङ्क­राः । शि­व­व­त्यो दि­श­स्त­स्य सि­द्ध­य­स्त­स्य दा­सि­काः ॥ १२ ॥ इ­दं ह­नु­म­ता प्रो­क्तं म­न्त्र­रा­जा­त्म­कं स्त­व­म् । प­ठे­द­नु­दि­नं य­स्तु स रा­मे भ­क्ति­मा­न्भ­वे­त् ॥ १३ ॥ इ­ति ह­नु­म­त्क­ल्पे श्री­ह­नु­म­न्म­न्त्र- रा­जा­त्म­क­स्त­व­रा­जः स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥