Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­ह­नू­म­त्स्तो­त्र­म्


आ­प­न्ना­खि­ल­लो­का­र्ति­हा­रि­णे श्री­ह­नू­म­ते । अ­क­स्मा­दा­ग­तो­त्पा­त­ना­श­ना­य न­मो न­मः ॥ १ ॥ वा­मे क­रे वै­रि­भि­दं व­ह­न्तं शै­लं प­रे शृ­‍ङ्ख­ल­हा­र­ट­ङ्क­म् । द­धा­न­म­च्छा­च्छ­सु­व­र्ण­व­र्णं भ­जे ज्व­ल­त्कु­ण्ड­ल­मा­ञ्ज­ने­य­म् ॥ २ ॥ वि­भी­ष­ण उ­वा­च - सी­ता­वि­यु­क्ते श्री­रा­मे शो­क­दुः­ख­भ­या­प­ह । ता­प­त्र­या­ग्नि­सं­हा­रि­न्ना­ञ्ज­ने­य न­मो­ऽस्तु­ते ॥ ३ ॥ आ­धि­व्या­धि­म­हा­मा­रि­ग्र­ह­पी­डा­प­हा­रि­णे । प्रा­णा­प­ह­र्त्रे दै­त्या­नां रा­म­प्रि­य­हि­ता­त्म­ने ॥ ४ ॥ सं­सा­र­सा­ग­रा­व­र्त­ग­त­नि­श्रा­न्त­चे­त­सा­म् । श­र­णा­ग­त­स­ञ्जी­वी सौ­मि­त्रि­प्रा­ण­र­क्ष­कः ॥ ५ ॥ सु­च­रि­त्रः स­दा­न­न्दः स­र्व­दा भ­क्त­व­त्स­लः । सु­र­द्वि­षां सु­सं­हा­री सु­ग्री­वा­न­न्द­व­र्ध­नः ॥ ६ ॥ य इ­दं ह­नु­म­त्स्तो­त्रं प­ठे­न्नि­त्यं न­रो­त्त­मः । सि­द्ध्य­न्ति स­र्व­का­र्या­णि ध­न­धा­न्य­स­मृ­द्ध­यः ॥ ७ ॥ मृ­त्यु­दा­रि­द्र्य­ना­शं च स­ङ्ग्रा­मे वि­ज­यी भ­वे­त् । ला­भं च रा­ज­व­श्यं च स­त्यं पा­व­न­की­र्त­न­म् ॥ ८ ॥ प­रं म­न्त्रं प­रं त­न्त्रं प­र­य­न्त्रं नि­वा­र­ये­त् । प­र­वि­द्या­वि­ना­शं च ह्या­त्म­म­न्त्र­स्य र­क्ष­क­म् ॥ ९ ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥