Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­गु­रु­दे­वा­ष्ट­क­म्


सं­सा­र­दा­वा­न­ल­ली­ढ­लो­क त्रा­णा­य का­रु­ण्य­घ­ना­घ­न­त्व­म् । प्रा­प्त­स्य क­ल्या­ण­गु­णा­र्ण­व­स्य व­न्दे गु­रोः श्री­च­र­णा­र­वि­न्द­म् ॥ १ ॥ म­हा­प्र­भोः की­र्त­न­नृ­त्य­गी­त वा­दि­त्र­म­द्य­न्म­न­सो र­से­न । रो­मा­ञ्च­क­म्पा­श्रु­त­र­ङ्ग­भा­जो व­न्दे गु­रोः श्री­च­र­णा­र­वि­न्द­म् ॥ २ ॥ श्री­वि­ग्र­हा­रा­ध­न­नि­त्य­ना­ना शृ­ङ्गा­र­त­न्म­न्दि­र­मा­र्ज­ना­दौ । यु­क्त­स्य भ­क्तां­श्च नि­यु­ञ्ज­तो­ऽपि व­न्दे गु­रोः श्री­च­र­णा­र­वि­न्द­म् ॥ ३ ॥ च­तु­र्वि­ध­श्री­भ­ग­व­त्प्र­सा­द स्वा­द्व­न्न­तृ­प्ता­न्ह­रि­भ­क्त­स­ङ्घा­न् । कृ­त्वै­व तृ­प्तिं भ­ज­तः स­दै­व व­न्दे गु­रोः श्री­च­र­णा­र­वि­न्द­म् ॥ ४ ॥ श्री­रा­धि­का­मा­ध­व­यो­र­पा­र मा­धु­र्य­ली­ला­गु­ण­रू­प­ना­म्ना­म् । प्र­ति­क्ष­णा­स्वा­द­न­लो­लु­प­स्य व­न्दे गु­रोः श्री­च­र­णा­र­वि­न्द­म् ॥ ५ ॥ नि­कु­ञ्ज­यू­नो र­ति­के­लि­सि­द्ध्यै या या­लि­भि­र्यु­क्ति­र­पे­क्ष­णी­या । त­त्रा­ति­दा­क्ष्या­द­ति­व­ल्ल­भ­स्य व­न्दे गु­रोः श्री­च­र­णा­र­वि­न्द­म् ॥ ६ ॥ सा­क्षा­द्ध­रि­त्वे­न स­म­स्त­शा­स्त्रै­रु­क्त­स्त­था भा­व्य­त ए­व स­द्भिः । कि­न्तो प्र­भो­र्यः प्रि­य ए­व त­स्य व­न्दे गु­रोः श्री­च­र­णा­र­वि­न्द­म् ॥ ७ ॥ य­स्य प्र­सा­दा­द्भ­ग­व­त्प्र­सा­दो य­स्या­प्र­सा­दा­न्न ग­तिः कु­तो­ऽपि । ध्या­य­न्स्तु­वं­स्त­स्य य­श­स्त्रि­स­न्ध्यं व­न्दे गु­रोः श्री­च­र­णा­र­वि­न्द­म् ॥ ८ ॥ श्री­म­द्गु­रो­र­ष्ट­क­मे­त­दु­च्चै­र्ब्रा­ह्मे मु­हू­र्ते प­ठ­ति प्र­य­त्ना­त् । य­स्ते­न वृ­न्दा­व­न­ना­थ सा­क्षा­त्से­वै­व ल­भ्या जु­ष­णो­ऽन्त ए­व ॥ ९ ॥ इ­ति श्री­म­द्वि­श्व­ना­थ­च­क्र­व­र्ति­वि­र­चि­तं श्री­गु­रु­दे­वा­ष्ट­कं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥