Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­ग­णे­श­प­ञ्च­र­त्न­स्तो­त्र­म्


मु­दा­क­रा­त्त­मो­द­कं स­दा­वि­मु­क्ति­सा­ध­कं क­ला­ध­रा­व­तं­स­कं वि­ला­सि­लो­क­र­ञ्ज­क­म् । अ­ना­य­कै­क­ना­य­कं वि­ना­शि­ते­भ­दै­त्य­कं न­ता­शु­भा­शु­ना­श­कं न­मा­मि तं वि­ना­य­क­म् ॥ १ ॥ न­ते­त­रा­ति­भी­क­रं न­वो­दि­ता­र्क­भा­स्व­रं न­म­त्सु­रा­रि­नि­र्ज­रं न­ता­धि­का­प­दु­द्ध­र­म् । सु­रे­श्व­रं नि­धी­श्व­रं ग­जे­श्व­रं ग­णे­श्व­रं म­हे­श्व­रं त­मा­श्र­ये प­रा­त्प­रं नि­र­न्त­र­म् ॥ २ ॥ स­म­स्त­लो­क­श­ङ्क­रं नि­र­स्त­दै­त्य­कु­ञ्ज­रं द­रे­त­रो­द­रं व­रं व­रे­भ­व­क्त्र­म­क्ष­र­म् । कृ­पा­क­रं क्ष­मा­क­रं मु­दा­क­रं य­श­स्क­रं म­न­स्क­रं न­म­स्कृ­तां न­म­स्क­रो­मि भा­स्व­र­म् ॥ ३ ॥ अ­कि­ञ्च­ना­र्ति­मा­र्ज­नं चि­र­न्त­नो­क्ति­भा­ज­नं पु­रा­रि­पू­र्व­न­न्द­नं सु­रा­रि­ग­र्व­च­र्व­ण­म् । प्र­प­ञ्च­ना­श­भी­ष­णं ध­न­ञ्ज­या­दि­भू­ष­णं क­पो­ल­दा­न­वा­र­णं भ­जे पु­रा­ण­वा­र­ण­म् ॥ ४ ॥ नि­ता­न्त­का­न्त­द­न्त­का­न्ति­म­न्त­का­न्त­का­त्म­जं अ­चि­न्त्य­रू­प­म­न्त­ही­न­म­न्त­रा­य­कृ­न्त­न­म् । हृ­द­न्त­रे नि­र­न्त­रं व­स­न्त­मे­व यो­गि­नां त­मे­क­द­न्त­मे­व तं वि­चि­न्त­या­मि स­न्त­त­म् ॥ ५ ॥ म­हा­ग­णे­श्प­ञ्च­र­त्न­मा­द­रे­ण यो­ऽन्व­हं प्र­गा­य­ति प्र­भा­त­के हृ­दि स्म­र­न्ग­णे­श्व­र­म् । अ­रो­ग­ता­म­दो­ष­तां सु­सा­हि­तीं सु­पु­त्र­तां स­मा­हि­ता­यु­र­ष्ट­भू­ति­म­भ्यु­पै­ति सो­ऽचि­रा­त् ॥ ६ ॥ इ­ति श्री­श­ङ्क­र­भ­ग­व­तः कृ­तौ­श्री­ग­णे­श­प­ञ्च­र­त्न­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥