Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­ग­णे­श­म­न्त्र­स्तो­त्रं
मु­द्ग­ल­पु­रा­णो­क्त­म्


उ­द्दा­ल­क उ­वा­च - शृ­णु पु­त्र म­हा­भा­ग यो­ग­शा­न्ति­प्र­दा­य­क­म् । ये­न त्वं स­र्व­यो­ग­ज्ञो ब्र­ह्म­भू­तो भ­वि­ष्य­सि ॥ १ ॥ चि­त्तं प­ञ्च­वि­धं प्रो­क्तं क्षि­प्तं मू­ढं म­हा­म­ते । वि­क्षि­प्तं च त­थै­का­ग्रं नि­रो­धं भू­मि­स­ज्ञ­क­म् ॥ २ ॥ त­त्र प्र­का­श­क­र्ता­ऽसौ चि­न्ता­म­णि­हृ­दि स्थि­तः । सा­क्षा­द्यो­गे­श यो­गे­ज्ञै­र्ल­भ्य­ते भू­मि­ना­श­ना­त् ॥ ३ ॥ चि­त्त­रू­पा स्व­यं­बु­द्धि­श्चि­त्त­भ्रा­न्ति­क­री म­ता । सि­द्धि­र्मा­या ग­णे­श­स्य मा­या­खे­ल­क उ­च्य­ते ॥ ४ ॥ अ­तो ग­णे­श­म­न्त्रे­ण ग­णे­शं भ­ज पु­त्र­क । ते­न त्वं ब्र­ह्म­भू­त­स्तं श­न्ति­यो­ग­म­वा­प­स्य­सि ॥ ५ ॥ इ­त्यु­क्त्वा ग­ण­रा­ज­स्य द­दौ म­न्त्रं त­था­रु­णिः । ए­का­क्ष­रं स्व­पु­त्रा­य ध्य­ना­दि­भ्यः सु­सं­यु­त­म् ॥ ६ ॥ ते­न तं सा­ध­य­ति स्म ग­णे­शं स­र्व­सि­द्धि­द­म् । क्र­मे­ण शा­न्ति­मा­प­न्नो यो­गि­व­न्द्यो­ऽभ­व­त्त­तः ॥ ७ ॥ इ­ति मु­द्ग­ल­पु­रा­णो­क्तं ग­णे­श­म­न्त्र­स्तो­त्रं स­मा­प्त­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥