Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­ग­णे­श­क­व­चं
श्री­ग­णे­श­पु­रा­णे


गौ­र्यु­वा­च - ए­षो­ऽति­च­प­लो दै­त्या­न्बा­ल्ये­ऽपि ना­श­य­त्य­हो । अ­ग्रे किं क­र्म क­र्ते­ति न जा­ने मु­नि­स­त्त­म ॥ १ ॥ दै­त्या ना­ना­वि­धा दु­ष्टाः सा­धु­दे­व­द्रु­हः ख­लाः । अ­तो­ऽस्य क­ण्ठे किं­चि­त्त्वं र­क्षा­र्थं ब­द्धु­म­र्ह­सि ॥ २ ॥ मु­नि­रु­वा­च - ध्या­ये­त्सिं­ह­ह­तं वि­ना­य­क­म­मुं दि­ग्बा­हु­मा­द्ये यु­गे त्रे­ता­यां तु म­यू­र­वा­ह­न­म­मुं ष­ड्बा­हु­कं सि­द्धि­द­म् । द्वा­पा­रे तु ग­जा­न­नं यु­ग­भु­जं र­क्ता­ङ्ग­रा­गं वि­भु­म्तु­र्ये तु द्वि­भु­जं सि­ता­ङ्ग­रु­चि­रं स­र्वा­र्थ­दं स­र्व­दा ॥ ३ ॥ वि­ना­य­कः शि­खां पा­तु प­र­मा­त्मा प­रा­त्प­रः । अ­ति­सु­न्द­र­का­य­स्तु म­स्त­कं सु­म­हो­त्क­टः ॥ ४ ॥ ल­ला­टं क­श्य­पः पा­तु भृ­यु­गं तु म­हो­द­रः । न­य­ने भा­ल­च­न्द्र­स्तु ग­जा­स्य­स्त्वो­ष्ठ­प­ल्ल­वौ ॥ ५ ॥ जि­ह्वां पा­तु ग­ण­क्री­ड­श्चि­बु­कं गि­रि­जा­सु­तः । वा­चं वि­ना­य­कः पा­तु द­न्ता­न्र­क्ष­तु वि­घ्न­हा ॥ ६ ॥ श्र­व­णौ पा­श­पा­णि­स्तु ना­सि­कां चि­न्ति­ता­र्थ­दः । ग­णे­श­स्तु मु­खं क­ण्ठं पा­तु दे­वो ग­ण­ञ्ज­यः ॥ ७ ॥ स्क­न्धौ पा­तु ग­ज­स्क­न्धः स्त­नौ वि­घ्न­वि­ना­श­नः । हृ­द­यं ग­ण­ना­थ­स्तु हे­रं­बो ज­ठ­रं म­हा­न् ॥ ८ ॥ ध­रा­ध­रः पा­तु पा­र्श्वौ पृ­ष्ठं वि­घ्न­ह­रः शु­भः । लि­ङ्गं गु­ह्यं स­दा पा­तु व­क्र­तु­ण्डो म­हा­ब­लः ॥ ९ ॥ ग­ण­क्री­डो जा­नु­स­ङ्घे ऊ­रु म­ङ्ग­ल­मू­र्ति­मा­न् । ए­क­द­न्तो म­हा­बु­द्धिः पा­दौ गु­ल्फौ स­दा­ऽव­तु ॥ १० ॥ क्षि­प्र­प्र­सा­द­नो बा­हू पा­णी आ­शा­प्र­पू­र­कः । अ­ङ्गु­ली­श्च न­खा­न्पा­तु प­द्म­ह­स्तो­ऽरि­ना­श­नः ॥ ११ ॥ स­र्वा­ङ्गा­नि म­यू­रे­शो वि­श्व­व्या­पी स­दा­ऽव­तु । अ­नु­क्त­म­पि य­त्स्था­नं धू­म्र­के­तुः स­दा­ऽव­तु ॥ १२ ॥ आ­मो­द­स्त्व­ग्र­तः पा­तु प्र­मो­दः पृ­ष्ठ­तो­ऽव­तु । प्रा­च्यां र­क्ष­तु बु­द्धी­श आ­ग्ने­यां सि­द्धि­दा­य­कः ॥ १३ ॥ द­क्षि­णा­स्या­मु­मा­पु­त्रो नै­रृ­त्यां तु ग­णे­श्व­रः । प्र­ती­च्यां वि­घ्न­ह­र्ता­ऽव्या­द्वा­य­व्यां ग­ज­क­र्ण­कः ॥ १४ ॥ कौ­बे­र्यां नि­धि­पः पा­या­दी­शा­न्या­मी­श­न­न्द­नः । दि­वा­ऽव्या­दे­क­द­न्त­स्तु रा­त्रौ स­न्ध्या­सु वि­घ्न­हृ­त् ॥ १५ ॥ रा­क्ष­सा­सु­र­वे­ता­ल­ग्र­ह­भू­त­पि­शा­च­तः । पा­शा­ङ्कु­श­ध­रः पा­तु र­जः­स­त्त्व­त­मः स्मृ­तिः ॥ १६ ॥ ज्ञा­नं ध­र्मं च ल­क्ष्मीं च ल­ज्जां की­र्ति त­था कु­ल­म् । व­पु­र्ध­नं च धा­न्यं च गृ­हा­न्दा­रा­न्सु­ता­न्स­खी­न् ॥ १७ ॥ स­र्वा­यु­ध­ध­रः पौ­त्रा­न्म­यू­रे­शो­ऽव­ता­त्स­दा । क­पि­लो­ऽजा­दि­कं पा­तु ग­जा­श्वा­न्वि­क­टो­ऽव­तु ॥ १८ ॥ भू­र्ज­प­त्रे लि­खि­त्वे­दं यः क­ण्ठे धा­र­ये­त्सु­धीः । न भ­यं जा­य­ते त­स्य य­क्ष­र­क्षः­पि­शा­च­तः ॥ १९ ॥ त्रि­स­न्ध्यं ज­प­ते य­स्तु व­ज्र­सा­र­त­नु­र्भ­वे­त् । या­त्रा­का­ले प­ठे­द्य­स्तु नि­र्वि­घ्ने­न फ­लं ल­भे­त् ॥ २० ॥ यु­द्ध­का­ले प­ठे­द्य­स्तु वि­ज­यं चा­प्नु­या­द्द्रु­त­म् । मा­र­णो­च्चा­ट­का­क­र्ष­स्त­म्भ­मो­ह­न­क­र्म­णि ॥ २१ ॥ स­प्त­वा­रं ज­पे­दे­त­द्दि­ना­ना­मे­क­विं­श­ति­म् । त­त्त­त्फ­ल­वा­प्नो­ति सा­ध­को ना­त्र­सं­श­यः ॥ २२ ॥ ए­क­विं­श­ति­वा­रं च प­ठे­त्ता­व­द्दि­ना­नि यः । का­रा­गृ­ह­ग­तं स­द्यो­रा­ज्ञा व­ध्यं च मो­च­ये­त् ॥ २३ ॥ रा­ज­द­र्श­न­वे­ला­यां प­ठे­दे­त­त्त्रि­वा­र­तः । स रा­ज­सं व­शं नी­त्वा प्र­कृ­ती­श्च स­भां ज­ये­त् ॥ २४ ॥ इ­दं ग­णे­श­क­व­चं क­श्य­पे­न स­मी­रि­त­म् । मु­द्ग­ला­य च ते ना­थ मा­ण्ड­व्या­य म­ह­र्ष­ये ॥ २५ ॥ म­ह्यं स प्रा­ह कृ­प­या क­व­चं स­र्व­सि­द्धि­द­म् । न दे­यं भ­क्ति­ही­ना­य दे­यं श्र­द्धा­व­ते शु­भ­म् ॥ २६ ॥ य­स्या­ने­न कृ­ता र­क्षा न बा­धा­स्य भ­वे­त्क्व­चि­त् । रा­क्ष­सा­सु­र­वे­ता­ल­दै­त्य­दा­न­व­स­म्भ­वा ॥ २७ ॥ इ­ति श्री­ग­णे­श­पु­रा­णे उ­त्त­र­ख­ण्डे बा­ल­क्री­डा­यां ष­ड­शी­ति­त­मे­ऽध्या­ये ग­णे­श­क­व­चं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥