Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­दु­र्गा­दे­वि­क­व­च­म्


ई­श्व­र उ­वा­च - शृ­णु दे­वि प्र­व­क्ष्या­मि क­व­चं स­र्व­सि­द्धि­द­म् । प­ठि­त्वा पा­ठ­यि­त्वा च न­रो मु­च्ये­त स­ङ्क­टा­त् ॥ १ ॥ अ­ज्ञा­त्वा क­व­चं दे­वि दु­र्गा­म­न्त्रं च यो ज­पे­त् । स ना­प्नो­ति फ­लं त­स्य प­रं च न­र­कं व्र­जे­त् ॥ २ ॥ उ­मा­दे­वी शि­रः पा­तु ल­ला­टे शू­ल­धा­रि­णी । च­क्षु­षी खे­च­री पा­तु क­र्णौ च­त्व­र­वा­सि­नी ॥ ३ ॥ सु­ग­न्धा ना­सि­के पा­तु व­द­नं स­र्व­धा­रि­णी । जि­ह्वां च च­ण्डि­का­दे­वी ग्री­वां सौ­भ­द्रि­का त­था ॥ ४ ॥ अ­शो­क­वा­सि­नी चे­तो द्वौ बा­हू व­ज्र­धा­रि­णी । हृ­द­यं ल­लि­ता­दे­वी उ­द­रं सिं­ह­वा­हि­नी ॥ ५ ॥ क­टिं भ­ग­व­ती दे­वी द्वा­वू­रू वि­न्ध्य­वा­सि­नी । म­हा­ब­ला च ज­ङ्घे द्वे पा­दौ भू­त­ल­वा­सि­नी ॥ ६ ॥ ए­वं स्थि­ता­ऽसि दे­वि त्वं त्रै­लो­क्ये र­क्ष­णा­त्मि­का । र­क्ष मां स­र्व­गा­त्रे­षु दु­र्गे दे­वि न­मो­ऽस्तु­ते ॥ ७ ॥ इ­ति श्री­कु­ब्जि­का­त­न्त्रे दु­र्गा­क­व­च­म्स­म्पू­र्ण­म्

॥ ॐ श्यामाशिवभ्यां नमः ॥