Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­दे­वी­ष­ट्क­म्
अ­थ­वा मा­त­ङ्गी­ष­ट्क­म्


अ­म्ब श­शि­बि­म्ब­व­द­ने क­म्बु­ग्री­वे क­ठो­र­कु­च­कु­म्भे । अ­म्ब­र­स­मा­न­म­ध्ये श­म्ब­र­रि­पु­वै­रि­दे­वि मां पा­हि ॥ १ ॥ कु­न्द­मु­कु­ला­ग्र­द­न्तां कु­ङ्कु­म­प­ङ्के­न लि­प्त­कु­च­भा­रां । आ­नी­ल­नी­ल­दे­हा­म­म्बा­म­खि­ला­ण्ड­ना­य­कीं व­न्दे ॥ २ ॥ स­रि­ग­म­प­ध­नि­स­ता­न्तां वी­णा­स­ङ्क्रा­न्त­चा­रु­ह­स्तां ता­म् । शा­न्तां मृ­दु­ल­स्वा­न्तां कु­च­भ­र­ता­न्तां न­मा­मि शि­व­का­न्तां ॥ ३ ॥ अ­र­ट­त­ट­घ­टि­क­जू­टी­ता­डि­त­ता­ली­क­पा­ल­ता­ट­ङ्कां । वी­णा­वा­द­न­वे­ला­क­म्पि­त­शि­र­सं न­मा­मि मा­त­ङ्गी­म् ॥ ४ ॥ वी­णा­र­सा­नु­ष­ङ्गं वि­क­च­म­दा­मो­द­मा­धु­री­भृ­ङ्ग­म् । क­रु­णा­पू­रि­त­र­ङ्गं क­ल­ये मा­त­ङ्ग­क­न्य­का­पा­ङ्ग­म् ॥ ५ ॥ द­य­मा­न­दी­र्घ­न­य­नां दे­शि­क­रू­पे­ण द­र्शि­ता­भ्यु­द­या­म् । वा­म­कु­च­नि­हि­त­वी­णां व­र­दां स­ङ्गी­त मा­तृ­कां व­न्दे ॥ ६ ॥ मा­णि­क्य­वी­णा मु­प­ला­ल­य­न्तीं म­दा­ल­सां म­ञ्जु­ल­वा­ग्वि­ला­सा­म् । म­हे­न्द्र­नी­ल­द्यु­ति­को­म­ला­ङ्गीं मा­त­ङ्ग­क­न्यां म­न­सा स्म­रा­मि ॥ ७ ॥ इ­ति श्री­का­लि­का­पु­रा­णे दे­वी­ष­ट्कं अ­थ­वा मा­त­ङ्गी­ष­ट्कं स­मा­प्त­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥