Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­चा­मु­ण्डा­स्तो­त्र­म्


॥ श्री­भै­र­वा­य न­मः ॥ ॥ श्री­उ­मा­म­हे­श्व­रा­भ्यां न­मः ॥ ज­य स­र्व­ग­ते दे­वि च­र्म­मु­ण्ड­ध­रे व­रे । ज­य दै­त्य­कु­लो­च्छे­द­द­क्षे द­क्षा­त्म­जे शु­भे ॥ १ ॥ का­ल­रा­त्रि ज­या­चि­न्त्ये न­व­म्य­ष्ट­मि­व­ल्ल­भे । त्रि­ने­त्रे त्र्य­म्ब­का­भी­ष्टे ज­य दे­वि सु­रा­र्चि­ते ॥ २ ॥ भी­म­रू­पे सु­रू­पे च म­हा­वि­द्ये म­हा­ब­ले । म­हो­द­ये म­हा­का­ये ज­य­दे­वि म­हा­व्र­ते ॥ ३ ॥ नि­त्य­रू­पे ज­ग­द्धा­त्रि सु­रा­मां­स­व­सा­प्रि­ये । वि­क­रा­लि म­हा­का­लि ज­य प्रे­त­ज­ना­नु­गे ॥ ४ ॥ श­व­या­न­र­ते र­म्ये भु­ज­ङ्गा­भ­र­णा­न्वि­ते । पा­श­ह­स्ते म­हा­ह­स्ते रु­धि­रौ­घ­कृ­ता­स्प­दे ॥ ५ ॥ फे­त्का­रा­र­व­शो­भि­ष्ठे गी­त­वा­द्य­वि­रा­जि­ते । ज­या­ना­द्ये ज­य ध्ये­ये भ­र्ग­दे­हा­र्ध­सं­श्र­ये ॥ ६ ॥ त्वं र­ति­स्त्वं धृ­ति­स्तु­ष्टि­स्त्वं गौ­री त्वं सु­रे­श्व­री । त्वं ल­क्ष्मी­स्त्वं च सा­वि­त्री गा­य­त्री त्व­म­सं­श­य­म् ॥ ७ ॥ य­त्कि­ञ्चि­त्त्रि­षु लो­के­षु स्त्री­रू­पं दे­वि दृ­श्य­ते । त­त्स­र्वं त्व­न्म­यं ना­त्र वि­क­ल्पो­ऽस्ति म­म क्व­चि­त् ॥ ८ ॥ ये­न स­त्ये­न ते­न त्व­म­त्रा­वा­सं द्रु­तं कु­रु । सा­न्नि­ध्यं भ­क्ति­त­स्तु­ष्टा सु­रा­सु­र­न­म­स्कृ­ते ॥ ९ ॥ सू­त उ­वा­च - ए­वं स्तु­ता च सा दे­वी न­ले­न पृ­थि­वी­भु­जा । प्रो­वा­च द­र्श­नं ग­त्वा तं नृ­पं भ­क्त­व­त्स­ला ॥ १० ॥ श्री­दे­व्यु­वा­च - प­रि­तु­ष्टा­ऽस्मि ते व­त्स स्तो­त्रे­णा­ने­न सा­म्प्र­त­म् । त­स्मा­द्गृ­हा­ण म­त्त­स्त्वं व­रं म­न­सि सं­स्थि­त­म् ॥ ११ ॥ न­ल उ­वा­च - द­म­य­न्ती­ति मे भा­र्या प्रा­णे­भ्यो­ऽपि ग­री­य­सी । सा म­या नि­र्ज­ने मु­क्ता व­ने व्या­ल­ग­णा­न्वि­ते ॥ १२ ॥ अ­ख­ण्ड­शी­लां नि­र्दो­षां य­था­हं त्व­त्प्र­सा­द­तः । ल­भे भू­यो­ऽपि तां दे­वि त­था­त्र कु­रु स­त्व­र­म् ॥ १३ ॥ स्तो­त्रे­णा­ने­न यो दे­वि स्तु­तिं कु­र्या­त्पु­र­स्त­व । त­त्रै­व दि­व­से त­स्मै त्व­या दे­यं म­नो­ग­त­म् ॥ १४ ॥ इ­ति श्री­स्का­न्दे ना­ग­र­ख­ण्डे चा­मु­ण्डा­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥