Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­चा­मु­ण्डा स्तु­तिः


ज­य­स्व दे­वि चा­मु­ण्डे ज­य भू­ता­ऽप­हा­रि­णि । ज­य स­र्व­ग­ते दे­वि का­ल­रा­त्रि न­मो­ऽस्तु ते ॥ १ ॥ वि­श्व­मू­र्ति­यु­ते शु­द्धे वि­रू­पा­क्षी त्रि­लो­च­ने । भी­म­रू­पे शि­वे वि­द्ये म­हा­मा­ये म­हो­द­रे ॥ २ ॥ म­नो­ज­ये म­नो­दु­र्गे भी­मा­क्षि क्षु­भि­त­क्ष­ये । म­हा­मा­रि वि­चि­त्रा­ङ्गि गी­त­नृ­त्य­प्रि­ये शु­भे ॥ ३ ॥ वि­क­रा­लि म­हा­का­लि का­लि­के पा­प­हा­रि­णि । पा­श­ह­स्ते द­ण्ड­ह­स्ते भी­म­ह­स्ते भ­या­न­के ॥ ४ ॥ चा­मु­ण्डे ज्व­ल­मा­ना­स्ये ती­क्ष्ण­दं­ष्ट्रे म­हा­ब­ले । शि­व­या­न­प्रि­ये दे­वी प्रे­ता­स­न­ग­ते शि­वे ॥ ५ ॥ भी­मा­क्षि भी­ष­णे दे­वि स­र्व­भू­त­भ­य­ङ्क­रि । क­रा­लि वि­क­रा­लि च म­हा­का­लि क­रा­लि­नि ॥ ६ ॥ का­लि क­रा­ल­वि­क्रा­न्ते का­ल­रा­त्रि न­मो­ऽस्तु ते । स­र्व­श­स्त्र­भृ­ते दे­वि न­मो दे­व­न­म­स्कृ­ते ॥ ७ ॥ फ­ल­श्रु­तिः । ए­वं स्तु­ता शि­व­दू­ती रु­द्रे­ण प­र­मे­ष्ठि­ना । तु­तो­ष प­र­मा दे­वी वा­क्यं चै­व­मु­वा­च ह ॥ ८ ॥ व­रं वृ­ष्णी­ष्व दे­वे­श य­त्ते म­न­सि व­र्त­ते । श्री­रु­द्र उ­वा­च - स्तो­त्रे­णा­ऽने­न ये दे­वि स्तो­ष्य­न्ति त्वां व­रा­न­ने ॥ ९ ॥ ते­षां त्वं व­र­दा दे­वि भ­व स­र्व­ग­ता स­ती । इ­मं प­र्व­त­मा­रु­ह्य यः पू­ज­य­ति भ­क्ति­तः ॥ १० ॥ स पु­त्र­पौ­त्र­प­शु­मा­न्स­मृ­द्धि­मु­प­ग­च्छ­तु । य­श्चै­वं शृ­णु­या­द्भ­क्त्या स्त­वं दे­वि स­मु­द्भ­व­म् ॥ ११ ॥ स­र्व­पा­प­वि­नि­र्मु­क्तः प­रं नि­र्वा­ण­मृ­च्छ­तु । भ्र­ष्ट­रा­ज्यो य­दा रा­जा न­व­म्यां नि­य­तः शु­चिः ॥ १२ ॥ अ­ष्ट­म्यां च च­तु­र्द­श्यां सो­प­वा­सो न­रो­त्त­म । सं­व­त्स­रे­ण ल­भ­तां रा­ज्यं नि­ष्क­ण्ट­कं पु­नः ॥ १३ ॥ ए­षा ज्ञा­ना­न्वि­ता शा­क्तिः शि­व­दू­ती­ति चो­च्य­ते । य ए­वं शृ­णु­या­न्नि­त्यं भ­क्त्या प­र­म­या नृ­प ॥ १४ ॥ स­र्व­पा­प­वि­नि­र्मु­क्तः प­रं नि­र्वा­ण­मा­प्नु­या­त् । य­श्चै­नं प­ठ­ते भ­क्त्या स्ना­त्वा वै पु­ष्क­रे ज­ले ॥ १५ ॥ स­र्व­मे­त­त्फ­लं प्रा­प्य ब्र­ह्म­लो­के म­ही­य­ते । य­त्रै­त­ल्लि­खि­तं गे­हे स­दा ति­ष्ठ­ति पा­र्थि­व ॥ १६ ॥ न त­त्रा­ऽग्नि­भ­यं घो­रं स­र्व­चो­रा­दि स­म्भ­व­म् । य­श्चे­दं पू­ज­ये­द्भ­क्त्या पु­स्त­के­ऽपि स्थि­तं बु­धाः ॥ १७ ॥ ते­न चे­ष्टं भ­वे­त्स­र्वं त्रै­लो­क्यं स­च­रा­च­र­म् । जा­य­न्ते ब­ह­वः पु­त्राः ध­नं धा­न्यं व­रा स्त्रि­यः ॥ १८ ॥ र­त्ना­न्य­श्वा ग­जा भृ­त्या­स्ते­षा­मा­शु भ­व­न्ति च । य­त्रे­दं लि­ख्य­ते गे­हे त­त्रा­प्ये­वं ध्रु­वं भ­वे­त् ॥ १९ ॥ इ­ति पा­द्मे पु­रा­णे सृ­ष्टि­ख­ण्डे श्री­चा­मु­ण्डा स्तु­तिः स­मा­प्ता ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥