Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­भ­वा­नी­क­व­च­म्


श्री पा­र्व­त्यु­वा­च - भ­ग­व­न्स­र्व­मा­ख्या­तं म­न्त्रं य­न्त्रं शु­भ प्र­द­म् । भ­वा­न्याः क­व­चं ब्रू­हि य­द्य­हं व­ल्ल­भा त­व ॥ १ ॥ ई­श्व­र उ­वा­च - गु­ह्या­द्गु­ह्य­त­रं गो­प्यं भ­वा­न्याः स­र्व­का­म­द­म् । क­व­चं मो­ह­नं दे­वि गु­रु­भ­क्त्या प्र­का­शि­त­म् ॥ २ ॥ रा­ज्यं दे­यं च स­र्व­स्वं क­व­चं न प्र­का­श­ये­त् । गु­रु भ­क्ता­य दा­त­व्य­म­न्य­था सि­द्धि­दं न­हि ॥ ३ ॥ ॐ अ­स्य श्री­भ­वा­नी क­व­च­स्य स­दा­शि­व ऋ­षि­र­नु­ष्टु­प्छ­न्दः म­म स­र्व­का­म­ना सि­द्ध­य­र्थे श्री­भ­वा­नी त्रै­लो­क्य­मो­ह­न­क­व­च पा­ठे वि­नि­यो­गः ॥ प­द्म­बी­जा­शि­रः पा­तु ल­ला­टे प­ञ्च­मी­प­रा । ने­त्रे का­म प्र­दा पा­तु मु­खं भु­व­न सु­न्द­री ॥ ४ ॥ ना­सि­कां ना­र­सिं­ही च जि­ह्वां ज्वा­ला­मु­खी त­था । श्रो­त्रे च ज­ग­तां धा­त्री क­रौ सा वि­न्ध्य­वा­सि­नी ॥ ५ ॥ स्त­नौ च का­म­का­मा च पा­तु दे­वी स­दा­शु­चिः । उ­द­रं मो­ह­द­म­नी क­ण्ड­ली ना­भ­म­ण्ड­ल­म् ॥ ६ ॥ पा­र्श्वं पृ­ष्ठ­क­टी गु­ह्य­स्था­न­नि­वा­सि­नी । ऊ­रू मे हि­ङ्गु­ला चै­व जा­नु­नी क­म­ठा त­था ॥ ७ ॥ पा­दौ वि­घ्न­वि­ना­शा च अ­ङ्गु­लीः पृ­थि­वी त­था । र­क्ष-र­क्ष म­हा­मा­ये प­द्मे प­द्मा­ल­ये शि­वे ॥ ८ ॥ वा­ञ्छि­तं पू­र­यि­त्वा तु भ­वा­नी पा­तु स­र्व­दा । य इ­दं क­व­चं दे­व्या जा­ना­ति स­च म­न्त्र­वि­त् ॥ ९ ॥ रा­ज­द्वा­रे श्म­शा­ने च भू­त­प्रे­तो­प­चा­रि­के । ब­न्ध­ने च म­हा­दुः­खे प­ठे­च्छ­त्रु­स­मा­ग­मे ॥ १० ॥ स्म­र­णा­त्क­व­च­स्या­स्य नि­र्भ­यो जा­य­ते न­रः । प्र­यो­ग­मु­प­चा­र­स्य भ­वा­न्याः क­र्तु­मि­च्छ­ति ॥ ११ ॥ क­व­चं प्र­प­ठे­दा­दौ त­तः सि­द्धि­म­वा­प्नु­या­त् । भू­र्ज­प­त्रे लि­खि­त्वा तु क­व­चं य­स्तु­धा­र­ये­त् ॥ १२ ॥ दे­हे च य­त्र कु­त्रा­पि स­र्व सि­द्धि­र्भ­वे­न्न­रः । श­स्त्रा­स्त्र­स्य भ­यं नै­व भू­ता­दि भ­य­ना­श­न­म् ॥ १३ ॥ गु­रु भ­क्तिं स­मा­सा­द्य भ­वा­न्या­स्त­व­नं कु­रु । स­ह­स्र ना­म प­ठ­ने क­व­चं प्र­थ­मं गु­रु ॥ १४ ॥ न­न्दि­ने क­थि­तं दे­वि त­वा­ग्रे च प्र­का­शि­त­म् । सा­ग­न्ता जा­य­ते दे­वि ना­न्य­था गि­रि­न­न्दि­नि ॥ १५ ॥ इ­दं क­व­च­म­ज्ञा­त्वा भ­वा­नीं स्तौ­ति­यो न­रः । क­ल्प को­टि श­ते­ना­पि न­भ­वे­त्सि­द्धि­दा­यि­नी ॥ १६ ॥ इ­ति श्री­भ­वा­नी त्रै­लो­क्य­मो­ह­न­क­व­चं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥