Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­भै­र­वी­क­व­च­म्


श्री­पा­र्व­त्यु­वा­च - दे­व­दे­व म­हा­दे­व स­र्व­शा­स्त्र­वि­शा­र­द । कृ­पा­ङ्कु­रु ज­ग­न्ना­थ ध­र्म­ज्ञो­सि म­हा­म­ते ॥ १ ॥ भै­र­वी या पु­रा प्रो­क्ता वि­द्या त्रि­पु­र­पू­र्वि­का । त­स्या­स्तु क­व­च­न्दि­व्यं म­ह्य­ङ्क­थ­य त­त्त्व­तः ॥ २ ॥ त­स्या­स्तु व­च­नं श्रु­त्वा ज­गा­द ज­ग­दी­श्व­रः । अ­द्भु­त­ङ्क­व­च­न्दे­व्या भै­र­व्या दि­व्य­रू­पि वै ॥ ३ ॥ ई­श्व­र उ­वा­च - क­थ­या­मि म­हा­वि­द्या­क­व­चं स­र्व­दु­र्ल­भ­म् । शृ­णु­ष्व त्व­ञ्च वि­धि­ना श्रु­त्वा गो­प्य­न्त­वा­पि त­त् ॥ ४ ॥ य­स्याः प्र­सा­दा­त्स­क­लं बि­भ­र्मि भु­व­न­त्र­य­म् । य­स्याः स­र्वं स­मु­त्प­न्न­य­स्या­म­द्या­पि ति­ष्ठ­ति ॥ ५ ॥ मा­ता पि­ता ज­ग­द्ध­न्या ज­ग­द्ब्र­ह्म­स्व­रू­पि­णी । सि­द्धि­दा­त्री च सि­द्धा­स्स्या­द­सि­द्धा दु­ष्ट­ज­न्तु­षु ॥ ६ ॥ स­र्व­भू­त­हि­त­क­री स­र्व­भू­त­स्व­रू­पि­णी । क­का­री पा­तु मा­न्दे­वी का­मि­नी का­म­दा­यि­नी ॥ ७ ॥ ए­का­री पा­तु मा­न्दे­वी मू­ला­धा­र­स्व­रू­पि­णी । इ­का­री पा­तु मा­न्दे­वी भू­रि स­र्व­सु­ख­प्र­दा ॥ ८ ॥ ल­का­री पा­तु मा­न्दे­वी इ­न्द्रा­णी व­र­व­ल्ल­भा । ह्री­ङ्का­री पा­तु मा­न्दे­वी स­र्व­दा श­म्भु­सु­न्द­री ॥ ९ ॥ ए­तै­र्व­र्णै­र्म­हा­मा­या श­म्भ­वी पा­तु म­स्त­क­म् । क­का­रे पा­तु मा­न्दे­वी श­र्वा­णी ह­र­गे­हि­नी ॥ १० ॥ म­का­रे पा­तु मा­न्दे­वी स­र्व­पा­प­प्र­णा­शि­नी । क­का­रे पा­तु मा­न्दे­वी का­म­रू­प­ध­रा स­दा ॥ ११ ॥ क­का­रे पा­तु मा­न्दे­वी श­म्ब­रा­रि­प्रि­या स­दा । प­का­री पा­तु मा­न्दे­वी ध­रा­ध­र­णि­रू­प­धृ­क् ॥ १२ ॥ ह्री­ङ्का­री पा­तु मा­न्दे­वी आ­का­रा­र्द्ध­श­री­रि­णी । ए­तै­र्व­र्णै­र्म­हा­मा­या का­म­रा­हु­प्रि­या­ऽव­तु ॥ १३ ॥ म­का­रः पा­तु मा­न्दे­वी सा­वि­त्री स­र्व­दा­यि­नी । क­का­रः पा­तु स­र्व­त्र क­ला­म्ब­र­स्व­रू­पि­णी ॥ १४ ॥ ल­का­रः पा­तु मा­न्दे­वी ल­क्ष्मीः स­र्व­सु­ल­क्ष­णा । ह्रीं पा­तु मा­न्तु स­र्व­त्र दे­वी त्रि­भु­व­ने­श्व­री ॥ १५ ॥ ए­तै­र्व­र्णै­र्म­हा­मा­या पा­तु श­क्ति­स्व­रू­पि­णी । वा­ग्भ­वं म­स्त­क­म­म्पा­तु व­द­न­ङ्का­म­रा­जि­का ॥ १६ ॥ श­क्ति­स्व­रू­पि­णी पा­तु हृ­द­य­य­न्त्र­सि­द्धि­दा । सु­न्द­री स­र्व­दा पा­तु सु­न्द­री प­रि­र­क्ष­ति ॥ १७ ॥ र­क्त­व­र्णा स­दा पा­तु सु­न्द­री स­र्व­दा­यि­नी । ना­ना­ल­ङ्का­र­सं­यु­क्ता सु­न्द­री पा­तु स­र्व­दा ॥ १८ ॥ स­र्वा­ङ्ग­सु­न्द­री पा­तु स­र्व­त्र शि­व­दा­यि­नी । ज­ग­दा­ह्ला­द­ज­न­नी श­म्भु­रू­पा च मां स­दा ॥ १९ ॥ स­र्व­म­न्त्र­म­यी पा­तु स­र्व­सौ­भा­ग्य­दा­यि­नी । स­र्व­ल­क्ष्मी­म­यी दे­वी प­र­मा­न­न्द­दा­यि­नी ॥ २० ॥ पा­तु मां स­र्व­दा दे­वी ना­ना­श­ङ्ख­नि­धिः शि­वा । पा­तु प­द्म­नि­धि­र्दे­वी स­र्व­दा शि­व­दा­यि­नी ॥ २१ ॥ द­क्षि­णा­मू­र्ति­र्मा­म्पा­तु ऋ­षिः स­र्व­त्र म­स्त­के । प­ङ्क्ति­श्छ­न्दः स्व­रू­पा तु मु­खे पा­तु सु­रे­श्व­री ॥ २२ ॥ ग­न्धा­ष्ट­का­त्मि­का पा­तु हृ­द­यं श­ङ्क­री स­दा । स­र्व­सं­मो­हि­नी पा­तु पा­तु स­ङ्क्षो­भि­णी स­दा ॥ २३ ॥ स­र्व­सि­द्धि­प्र­दा पा­तु स­र्वा­क­र्ष­ण­का­रि­णी । क्षो­भि­णी स­र्व­दा पा­तु व­शि­नी स­र्व­दा­व­तु ॥ २४ ॥ आ­क­र्षि­णी स­दा पा­तु सं मो­हि­नी स­दा­व­तु । र­ति­र्दे­वी स­दा पा­तु भ­गा­ङ्गा स­र्व­दा­व­तु ॥ २५ ॥ म­हे­श्व­री स­दा पा­तु कौ­मा­री स­र्व­दा­व­तु । स­र्वा­ह्ला­द­न­का­री मा­म्पा­तु स­र्व­व­श­ङ्क­री ॥ २६ ॥ क्षे­म­ङ्क­री स­दा पा­तु स­र्वा­ङ्ग­सु­न्द­री त­था । स­र्वा­ङ्ग­यु­व­तिः स­र्वं स­र्व­सौ­भा­ग्य­दा­यि­नी ॥ २७ ॥ वा­ग्दे­वी स­र्व­दा पा­तु वा­णि­नी स­र्व­दा­व­तु । व­शि­नी स­र्व­दा पा­तु म­हा­सि­द्धि­प्र­दा स­दा ॥ २८ ॥ स­र्व­वि­द्रा­वि­णी पा­तु ग­ण­ना­थः स­दा­व­तु । दु­र्गा दे­वी स­दा पा­तु ब­टु­कः स­र्व­दा­व­तु ॥ २९ ॥ क्षे­त्र­पा­लः स­दा पा­तु पा­तु चा­व­रि­शा­न्ति­का । अ­न­न्तः स­र्व­दा पा­तु व­रा­हः स­र्व­दा­व­तु ॥ ३० ॥ पृ­थि­वी स­र्व­दा पा­तु स्व­र्ण­सि­म्हा­स­न­न्त­था । र­क्ता­मृ­त­ञ्च स­त­त­म्पा­तु मां स­र्व­का­ल­तः ॥ ३१ ॥ सु­रा­र्ण­वः स­दा पा­तु क­ल्प­वृ­क्षः स­दा­व­तु । श्वे­त­च्छ­त्रं स­दा पा­तु र­क्त­दी­पः स­दा­व­तु ॥ ३२ ॥ न­न्द­नो­द्या­नं स­त­त­म्पा­तु मां स­र्व­सि­द्ध­ये । दि­क्पा­लाः स­र्व­दा पा­न्तु द्व­न्द्वौ­घाः स­क­ला­स्त­था ॥ ३३ ॥ वा­ह­ना­नि स­दा पा­न्तु अ­स्त्रा­णि पा­न्तु स­र्व­दा । श­स्त्रा­णि स­र्व­दा पा­न्तु यो­गि­न्यः पा­न्तु स­र्व­दा ॥ ३४ ॥ सि­द्धाः पा­न्तु स­दा दे­वी स­र्व­सि­द्धि­प्र­दा­व­तु । स­र्वा­ङ्ग­सु­न्द­री दे­वी स­र्व­दा­व­तु मा­न्त­था ॥ ३५ ॥ आ­न­न्द­रू­पि­णी दे­वी चि­त्स्व­रू­पा चि­दा­त्मि­का । स­र्व­दा सु­न्द­री पा­तु सु­न्द­री भ­व­सु­न्द­री ॥ ३६ ॥ पृ­थ­ग्दे­वा­ल­ये घो­रे स­ङ्क­टे दु­र्ग­मे गि­रौ । अ­र­ण्ये प्रा­न्त­रे वा­पि पा­तु मां सु­न्द­री स­दा ॥ ३७ ॥ इ­द­ङ्क­व­च­मि­त्यु­क्तं म­न्त्रो­द्धा­र­श्च पा­र्व­ति । यः प­ठे­त्प्र­य­तो भू­त्वा त्रि­स­न्ध्य­न्नि­य­तः शु­चिः ॥ ३८ ॥ त­स्य स­र्वा­र्थ­सि­द्धिः स्या­द्य­द्य­न्म­न­सि व­र्त­ते । गो­रो­च­ना­कु­ङ्कु­मे­न र­क्त­च­न्द­न­के­न वा ॥ ३९ ॥ स्व­य­म्भू­कु­सु­मैः शु­क्लै­र्भू­मि­पु­त्रे श­नौ सु­रे । श्म­शा­ने प्रा­न्त­रे वा­पि शू­न्या­गा­रे शि­वा­ल­ये ॥ ४० ॥ स्व­श­क्त्या गु­रु­णा य­न्त्र­म्पू­ज­यि­त्वा कु­मा­रि­काः । त­न्म­नु­म्पू­ज­यि­त्वा च गु­रु­प­ङ्क्ति­न्त­थै­व च ॥ ४१ ॥ दे­व्यै ब­लि­न्नि­वे­द्या­थ न­र­मा­र्जा­र­सू­क­रैः । न­कु­लै­र्म­हि­षै­र्मे­षैः पू­ज­यि­त्वा वि­धा­न­तः ॥ ४२ ॥ धृ­त्वा सु­व­र्ण­म­ध्य­स्त­ङ्क­ण्ठे वा द­क्षि­णे भु­जे । सु­ति­थौ शु­भ­न­क्ष­त्रे सू­र्य­स्यो­द­य­ने त­था ॥ ४३ ॥ धा­र­यि­त्वा च क­व­चं स­र्व­सि­द्धि­ल­भे­न्न­रः । क­व­च­स्य च मा­हा­त्म्य­न्ना­ह­व­र्ष­श­तै­र­पि ॥ ४४ ॥ श­क्नो­मि तु म­हे­शा­नि व­क्तु­न्त­स्य फ­ल­न्तु य­त् । न दु­र्भि­क्ष­फ­ल­न्त­त्र न चा­पि पी­ड­न­न्त­था ॥ ४५ ॥ स­र्व­वि­घ्न­प्र­श­म­नं स­र्व­व्या­धि­वि­ना­श­न­म् ॥ ४६ ॥ स­र्व­र­क्षा­क­र­ञ्ज­न्तो­श्च­तु­र्व­र्ग­फ­ल­प्र­द­म् । य­त्र कु­त्र न व­क्त­व्य­न्न दा­त­व्य­ङ्क­दा­च­न ॥ ४७ ॥ म­न्त्र­म्प्रा­प्य वि­धा­ने­न पू­ज­ये­त्स­त­तं सु­धीः । त­त्रा­पि दु­र्ल­भं म­न्ये क­व­च­न्दे­व­रू­पि­ण­म् ॥ ४८ ॥ गु­रोः प्र­सा­द­मा­सा­द्य वि­द्या­म्प्रा­प्य सु­गो­पि­ता­म् । त­त्रा­पि क­व­च­न्दि­व्य­न्दु­र्ल­भ­म्भु­व­न­त्र­ये ॥ ४९ ॥ श्लो­क­वा स्त­व­मे­क­वा यः प­ठे­त्प्र­य­तः शु­चिः । त­स्य स­र्वा­र्थ­सि­द्धिः स्या­च्छ­ङ्क­रे­ण प्र­भा­षि­त­म् ॥ ५० ॥ गु­रु­र्द्दे­वो ह­रः सा­क्षा­त्प­त्नी त­स्य च पा­र्व­ती । अ­भे­दे­न य­जे­द्य­स्तु त­स्य सि­द्धि­र­दू­र­तः ॥ ५१ ॥ इ­ति श्री­रु­द्र­या­म­ले भै­र­व­भै­र­वी­सं­आ­दे श्री­भै­र­वी­क­व­चं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥