Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­भै­र­वी­हृ­द­य­स्तो­त्र­म्


॥ श्री­उ­मा­म­हे­श्व­रा­भ्यां न­मः ॥ अ­थ श्री­भै­र­वी­हृ­द­य प्रा­र­म्भः । मे­रौ गि­रि­व­रे­शा­नी शि­व­न्ध्या­न­प­रा­य­ण­म् । पा­र्व­ती प­रि­प­प्र­च्छ प­रा­नु­ग्र­ह­वा­ञ्छ­या ॥ १ ॥ श्री­पा­र्व­त्यु­वा­च - भ­ग­वं­स्त्व­न्मु­खा­म्भो­जा­च्छ्रु­ता ध­र्मा अ­ने­क­शः । पु­न­ह्स्श्रो­तुं स­मि­च्छा­मि भै­र­वी­स्तो­त्र­मु­त्त­म­म् ॥ २ ॥ श्री­श­ङ्क­र उ­वा­च - शृ­णु दे­वि प्र­व­क्ष्या­मि भै­र­वी­हृ­द­या­ह्व­य­म् । स्तो­त्र­न्तु प­र­म­म्पु­ण्यं स­र्व­क­ल्या­ण­का­र­ण­म् ॥ ३ ॥ य­स्य श्र­व­ण­मा­त्रे­ण म­ङ्ग­ल­म्भ­व­ति ध्रु­व­म् । वि­ना ध्या­ना­दि­ना वा­पि भै­र­वी प­रि­तु­ष्य­ति ॥ ४ ॥ अ­थ बि­नि­यो­गः । ॐ अ­स्य श्री­भै­र­वी­हृ­द­य­म­न्त्र­स्य द­क्षि­णा­मू­र्त्ति ऋ­षिः । प­ङ्क्ति छ­न्दः । भ­य­वि­ध्वं­सि­नी भै­र­वी दे­व­ता । ह­का­रो बी­ज­म् । रीं श­क्तिः । रैः की­ल­क­म् । स­र्व­भ­य­वि­ध्वं­स­ना­र्थे ज­पे (पा­ठे­) वि­नि­यो­गः ॥ अ­थ क­र­न्या­सः । ॐ ह्रीं अ­ङ्गु­ष्ठा­भ्यां न­मः । ॐ श्रीं त­र्ज­नी­भ्यां न­मः । ॐ ऐं म­ध्य­मा­भ्यां न­मः । ॐ ह्रीं अ­ना­मि­का­भ्यां न­मः । ॐ श्रीं क­नि­ष्ठि­का­भ्यां न­मः । ॐ ऐं क­र­त­ल­क­र­पृ­ष्ठा­भ्यां न­मः ॥ अ­थ हृ­द­या­दि­ष­ड­ङ्ग­न्या­सः । ॐ ह्रीं हृ­द­या­य न­मः । ॐ श्रीं शि­र­से स्वा­हा । ॐ ऐं शि­खा­यै व­ष­ट् । ॐ ह्रीं क­व­चा­य हु­म् । ॐ श्रीं ने­त्र­त्र­या­य वौ­ष­ट् । ॐ ऐं अ­स्त्रा­य फ­ट् ॥ अ­थ ध्या­न­म् । दे­वै­र्ध्द्ये या­न्त्रि­ने­त्रा­म­सु­र­द­ल­घ­ना­र­ण्य­रो­रा­ग्नि­रू­पां रौ­द्रीं र­क्ता­म्ब­रा­ढ्यां र­ति­घ­टि­घ­टि­तो­रो­ज­यु­ग्मो­ग्र­रू­पा­म् । च­न्द्रा­र्द्ध­भ्रा­जि­भ­व्या­भ­र­ण­क­र­ल­स­द्भा­ल­बि­म्बा­म्भ­वा­नीं सि­न्दू­रा­पू­रि­ता­ङ्गीं त्रि­भु­व­न­ज­न­नीं भै­र­वीं भा­व­या­मि ॥ अ­थ स्तो­त्र­म् । भ­व­भ्र­म­त्स­म­स्त­भू­त­वे­द­मा­र्ग­दा­यि­नी­- न्दु­र­न्त­दुः­ख­दा­रि­णीं­वि­दा­रि­णीं सु­र­द्रु­हा­म् । भ­व­प्र­दा­म्भ­वा­न्ध­का­र­भे­द­न­प्र­भा­क­रा­- मि­त­प्र­भा­म्भ­व­च्छि­दा­म्भ­जा­मि भै­र­वीं स­दा ॥ १ ॥ उ­रः प्र­ल­म्बि­ता­हि­मा­ल्य­च­न्द्र­भा­ल­भू­ष­णा­न्- न­वा­म्बु­द­प्र­भां स­रो­ज­चा­रु­लो­च­न­त्र­या­म् । सु­प­र्व­वृ­न्द­व­न्दि­तां सु­रा­प­द­न्त­का­रि­का­- म्भ­वा­नु­भा­व­भा­वि­नीं भ­जा­मि भै­र­वीं स­दा ॥ २ ॥ अ­ख­ण्ड­भू­मि­म­ण्ड­लै­क­भा­र­धी­र­धा­रि­णीं सु­भ­क्ति­भा­वि­ता­त्म­नां वि­भू­ति­भ­व्य­दा­यि­नी­म् । भ­व­प्र­प­ञ्च­का­रि­णीं वि­हा­रि­णीं भ­वा­म्बु­धौ भ­व­स्य­हृ­द­य­भा­वि­नीं भ­जा­मि भै­र­वीं स­दा ॥ ३ ॥ श­र­च्च­म­त्कृ­ता­र्च्य­च­न्द्र­च­न्द्रि­का­वि­रो­धि­क- प्र­भा­व­ती­मु­खा­ब्ज­म­ञ्जु­मा­धु­री­मि­ल­द्गि­रा­म् । भु­ज­ङ्ग­मा­ल­या नृ­मु­ण्ड­मा­ल­या च म­ण्डि­तां सु­भ­क्ति­मु­क्ति­भू­ति­दां भ­जा­मि भै­र­वीं स­दा ॥ ४ ॥ सु­धां­शु­सू­र्य­व­ह्नि­लो­च­न­त्र­या­न्वि­ता­न­ना­न्- न­रा­न्त­का­न्त­क­प्र­भू­ति­प­र्व­द­त्त द­क्षि­णा­म् । स­मु­ण्ड­च­ण्ड­ख­ण्ड­न­प्र­च­ण्ड­च­न्द्र­हा­सि­नी­- न्त­मो­म­ति­प्र­का­शि­नीं भ­जा­मि भै­र­वीं स­दा ॥ ५ ॥ त्रि­शू­लि­नीं त्रि­पु­ण्ड्रि­नीं त्रि­ख­ण्डि­नीं त्रि­द­ण्डि­नीं गु­ण­त्र­या­ति­र­क्त­म­त्य­चि­न्त्य­चि­त्स्व­रू­पि­णी­म् । स­वा­स­वा­दि­ते­य­वै­रि­वृ­न्द­वं­श­भे­दि­नीं भ­व­प्र­भा­व­भा­वि­नीं भ­जा­मि भै­र­वीं स­दा ॥ ६ ॥ सु­दी­प्त­को­टि­बा­ल­भा­नु­म­ण्ड­ल­प्र­भा­ङ्ग­मा­- दि­ग­न्त­दा­रि­ता­न्ध­का­र­भू­रि­पु­ञ्ज­प­द्ध­ति­म् । द्वि­ज­न्म­नि­त्य­ध­र्म्म­नी­ति­वृ­द्धि­ल­ग्न­मा­न­सां स­रो­ज­रो­चि­रा­न­नां भ­जा­मि भै­र­वीं स­दा ॥ ७ ॥ च­ल­त्सु­व­र्ण­कु­ण्ड­ल­प्र­भो­ल्ल­स­त्क­पो­ल­रु­क्- स­मा­कु­ला­न­ना­म्बु­ज­स्थ­शु­भ्र­की­र ना­सि­का­म् । स­च­न्द्र­भा­ल­भै­र­व­स्य द­र्श­न­स्पृ­ह­च्च­को­र- नी­ल­क­ञ्ज­द­र्श­नां भ­जा­मि भै­र­वीं स­दा ॥ ८ ॥ इ­मं हृ­दा­ख्य­स­ङ्ग­त­स्त­व­म्प­ठ­न्ति ये­ऽनि­श- म्प­त­न्ति ते क­दा­पि­ना­न्ध­कू­प­रू­प­व­द्भ­वे । भ­व­न्ति च प्र­भू­ति­भ­क्ति­मु­क्ति­म­न्त उ­ज्ज्व­ला­- स्त­तः प्र­सी­द­ति प्र­मो­द­मा­न­सा च भै­र­वी ॥ ९ ॥ य­शो­ज­ग­त्य­ज­स्र­मु­ज्ज्व­ल­ञ्ज­य­त्य­लं स­मे न त­स्य जा­य­ते प­रा­ज­यो­ञ्ज­सा ज­ग­त्त्र­ये । स­दा स्तु­तिं शु­भा­मि­मा­म्प­ठ­त्य­न­न्य­मा­न­सो भ­व­न्ति त­स्य स­म्प­दो­ऽपि­स­न्त­तं सु­ख­प्र­दाः ॥ १० ॥ ज­प­पू­जा­दि­का­स्स­र्वाः स्तो­त्र­पा­ठा­दि­का­श्च याः । भै­र­वी­हृ­द­य­स्या­स्य क­ला­न्ना­र्ह­न्ति षो­ड­शी­म् ॥ ११ ॥ कि­म­त्र ब­हु­नो­क्ते­न शृ­णु दे­वि म­हे­श्व­रि । ना­तः प­र­त­र­ङ्कि­ञ्चि­त्पु­ण्य­म­स्ति ज­ग­त्त्र­ये ॥ १२ ॥ इ­ति श्री­भै­र­वी­कु­ल­स­र्व­स्वे श्री­भै­र­वी­हृ­द­य­स्तो­त्रं स­मा­प्त­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥