॥ श्री गणेशाय नमः ॥
श्रीबटुकभैरवकवचम्उक्तं
च भैरवतन्त्रे
महादेव उवाच -
प्रीयतां भैरवो देवो नमो वै भैरवाय च ।
देवेशि देहरक्षार्थं कारणं कथ्यतां ध्रुवम् ॥ १ ॥
म्रियन्ते साधका येन विना श्मशानभूमिषु ।
रणेषु चाति घोरेषु महामृत्युभयेषु च ॥ २ ॥
शृङ्गीसलीलवज्रेषु ज्वरादिव्याधिवन्हिषु ।
देव्युवाच -
कथयामि शृणु प्राज्ञ बटुककवचं शुभम् ॥ ३ ॥
गोपनीयं प्रयत्नेन मातृकाजारजो यथा ।
ॐ अस्य श्री बटुकभैरव कवचस्य आनन्दभैरव ऋषि
स्त्रिष्टुप्छन्दः श्री बटुकभैरवो देवता बं बीजं ह्रीं शक्तिः
ॐ बटुकायेति कीलकं ममाभीष्ट सिध्यर्थे जपे विनियोगः ॥
ॐ सहस्रारे महाचक्रे कर्पूरधवले गुरुः ॥ ४ ॥
पातु मां बटुको देवो भैरवः सर्वकर्मसु ।
पूर्वस्यामसिताङ्गो मां दिशि रक्षतु सर्वदा ॥ ५ ॥
आग्नेयां च रुरुः पातु दक्षिणे चण्डभैरवः ।
नैरृत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे ॥ ६ ॥
वायव्यां मां कपाली च नित्यं पायात्सुरेश्वरः ।
भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ॥ ७ ॥
संहारभैरवः पायादीशान्यां च महेश्वरः ।
ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ॥ ८ ॥
सद्योजातस्तु मां पायात्सर्वतो देवसेवितः ।
वामदेवो वनान्ते च वने घोरस्तथाऽवतु ॥ ९ ॥
जले तत्पुरुषः पातु स्थले ईशान एव च ।
डाकिनीपुत्रकः पातु पुत्रान्में सर्वतः प्रभुः ॥ १० ॥
हाकिनी पुत्रकः पातु दारांस्तुलाकिनीसुतः ।
पातु शाकिनिकापुत्रः सैन्यं वै कालभैरवः ॥ ११ ॥
मालिनीपुत्रकः पातु पशूनश्वान्गजांस्तथा ।
महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ॥ १२ ॥
वाद्यं वाद्यप्रियः पातु भैरवो नित्यसम्पदा ।
एतत्कवचमीशान तव स्नेहात्प्रकाशितम् ॥ १३ ॥
नाख्येयं नरलोकेषु सारभूतं सुरप्रियम् ।
यस्मै कस्मै न दातव्यं कवचं सुरदुर्लभम् ॥ १४ ॥
न देयं परिशिष्येभ्यो कृपणेभ्यश्च शङ्कर ।
यो ददाति निषिद्धेभ्यः सर्वभ्रष्टो भवेत्किल ॥ १५ ॥
अनेन कवचेनैव रक्षां कृत्वा विचक्षणः ।
विचरन्यत्र कुत्रापि न विघ्नैः परिभूयते ॥ १६ ॥
मन्त्रेण रक्षते योगी कवचं रक्षकं यतः ।
तस्मात्सर्वप्रयत्नेन दुर्लभं पापचेतसाम् ॥ १७ ॥
भूर्जे रम्भात्वचि वापि लिखित्वा विधिवत्प्रभो ।
कुङ्कुमेनाष्टगन्धेन गोरोचनैश्च केसरैः ॥ १८ ॥
धारयेत्पाठायेद्वापि सम्पठेद्वापि नित्यशः ।
सम्प्राप्नोति फलं सर्वं नात्र कार्या विचारणा ॥ १९ ॥
सततं पठ्यते यत्र तत्र भैरवसंस्थितिः ।
न शक्नोमि प्रभावं वै कवचस्यास्य वर्णितुम् ॥ २० ॥
नमो भैरवदेवाय सर्वभूताय वै नमः ।
नमस्त्रैलोक्यनाथाय नाथनाथाय वै नमः ॥ २१ ॥
इति श्री-हरि-कृष्ण-विनिर्मिते बृहज्ज्योतिषार्णवे
धर्मस्कन्धे उपासनास्तवके श्री-बटुकभैरवोपासनाध्याये
भैरव तन्त्रे देवीरहस्योक्तं श्री-बटुकभैरव-कवच-निरूपणं अम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥