Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­ब­टु­क­भै­र­व­क­व­च­म्उ­क्तं
च भै­र­व­त­न्त्रे


म­हा­दे­व उ­वा­च - प्री­य­तां भै­र­वो दे­वो न­मो वै भै­र­वा­य च । दे­वे­शि दे­ह­र­क्षा­र्थं का­र­णं क­थ्य­तां ध्रु­व­म् ॥ १ ॥ म्रि­य­न्ते सा­ध­का ये­न वि­ना श्म­शा­न­भू­मि­षु । र­णे­षु चा­ति घो­रे­षु म­हा­मृ­त्यु­भ­ये­षु च ॥ २ ॥ शृ­‍ङ्गी­स­ली­ल­व­ज्रे­षु ज्व­रा­दि­व्या­धि­व­न्हि­षु । दे­व्यु­वा­च - क­थ­या­मि शृ­‍णु प्रा­ज्ञ ब­टु­क­क­व­चं शु­भ­म् ॥ ३ ॥ गो­प­नी­यं प्र­य­त्ने­न मा­तृ­का­जा­र­जो य­था । ॐ अ­स्य श्री ब­टु­क­भै­र­व क­व­च­स्य आ­न­न्द­भै­र­व ऋ­षि स्त्रि­ष्टु­प्छ­न्दः श्री ब­टु­क­भै­र­वो दे­व­ता बं बी­जं ह्रीं श­क्तिः ॐ ब­टु­का­ये­ति की­ल­कं म­मा­भी­ष्ट सि­ध्य­र्थे ज­पे वि­नि­यो­गः ॥ ॐ स­ह­स्रा­रे म­हा­च­क्रे क­र्पू­र­ध­व­ले गु­रुः ॥ ४ ॥ पा­तु मां ब­टु­को दे­वो भै­र­वः स­र्व­क­र्म­सु । पू­र्व­स्या­म­सि­ता­ङ्गो मां दि­शि र­क्ष­तु स­र्व­दा ॥ ५ ॥ आ­ग्ने­यां च रु­रुः पा­तु द­क्षि­णे च­ण्ड­भै­र­वः । नै­रृ­त्यां क्रो­ध­नः पा­तु उ­न्म­त्तः पा­तु प­श्चि­मे ॥ ६ ॥ वा­य­व्यां मां क­पा­ली च नि­त्यं पा­या­त्सु­रे­श्व­रः । भी­ष­णो भै­र­वः पा­तु उ­त्त­रा­स्यां तु स­र्व­दा ॥ ७ ॥ सं­हा­र­भै­र­वः पा­या­दी­शा­न्यां च म­हे­श्व­रः । ऊ­र्ध्वं पा­तु वि­धा­ता च पा­ता­ले न­न्द­को वि­भुः ॥ ८ ॥ स­द्यो­जा­त­स्तु मां पा­या­त्स­र्व­तो दे­व­से­वि­तः । वा­म­दे­वो व­ना­न्ते च व­ने घो­र­स्त­था­ऽव­तु ॥ ९ ॥ ज­ले त­त्पु­रु­षः पा­तु स्थ­ले ई­शा­न ए­व च । डा­कि­नी­पु­त्र­कः पा­तु पु­त्रा­न्में स­र्व­तः प्र­भुः ॥ १० ॥ हा­कि­नी पु­त्र­कः पा­तु दा­रां­स्तु­ला­कि­नी­सु­तः । पा­तु शा­कि­नि­का­पु­त्रः सै­न्यं वै का­ल­भै­र­वः ॥ ११ ॥ मा­लि­नी­पु­त्र­कः पा­तु प­शू­न­श्वा­न्ग­जां­स्त­था । म­हा­का­लो­ऽव­तु क्षे­त्रं श्रि­यं मे स­र्व­तो गि­रा ॥ १२ ॥ वा­द्यं वा­द्य­प्रि­यः पा­तु भै­र­वो नि­त्य­स­म्प­दा । ए­त­त्क­व­च­मी­शा­न त­व स्ने­हा­त्प्र­का­शि­त­म् ॥ १३ ॥ ना­ख्ये­यं न­र­लो­के­षु सा­र­भू­तं सु­र­प्रि­य­म् । य­स्मै क­स्मै न दा­त­व्यं क­व­चं सु­र­दु­र्ल­भ­म् ॥ १४ ॥ न दे­यं प­रि­शि­ष्ये­भ्यो कृ­प­णे­भ्य­श्च श­ङ्क­र । यो द­दा­ति नि­षि­द्धे­भ्यः स­र्व­भ्र­ष्टो भ­वे­त्कि­ल ॥ १५ ॥ अ­ने­न क­व­चे­नै­व र­क्षां कृ­त्वा वि­च­क्ष­णः । वि­च­र­न्य­त्र कु­त्रा­पि न वि­घ्नैः प­रि­भू­य­ते ॥ १६ ॥ म­न्त्रे­ण र­क्ष­ते यो­गी क­व­चं र­क्ष­कं य­तः । त­स्मा­त्स­र्व­प्र­य­त्ने­न दु­र्ल­भं पा­प­चे­त­सा­म् ॥ १७ ॥ भू­र्जे र­म्भा­त्व­चि वा­पि लि­खि­त्वा वि­धि­व­त्प्र­भो । कु­ङ्कु­मे­ना­ष्ट­ग­न्धे­न गो­रो­च­नै­श्च के­स­रैः ॥ १८ ॥ धा­र­ये­त्पा­ठा­ये­द्वा­पि स­म्प­ठे­द्वा­पि नि­त्य­शः । स­म्प्रा­प्नो­ति फ­लं स­र्वं ना­त्र का­र्या वि­चा­र­णा ॥ १९ ॥ स­त­तं प­ठ्य­ते य­त्र त­त्र भै­र­व­सं­स्थि­तिः । न श­क्नो­मि प्र­भा­वं वै क­व­च­स्या­स्य व­र्णि­तु­म् ॥ २० ॥ न­मो भै­र­व­दे­वा­य स­र्व­भू­ता­य वै न­मः । न­म­स्त्रै­लो­क्य­ना­था­य ना­थ­ना­था­य वै न­मः ॥ २१ ॥ इ­ति श्री­-ह­रि­-कृ­ष्ण-वि­नि­र्मि­ते बृ­ह­ज्ज्यो­ति­षा­र्ण­वे ध­र्म­स्क­न्धे उ­पा­स­ना­स्त­व­के श्री­-ब­टु­क­भै­र­वो­पा­स­ना­ध्या­ये भै­र­व त­न्त्रे दे­वी­र­ह­स्यो­क्तं श्री­-ब­टु­क­भै­र­व-क­व­च-नि­रू­प­णं अ­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥