Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­ब­ग­ला­प­ञ्ज­र­न्या­स­स्तो­त्र­म्


ब­ग­ला पू­र्व­तो र­क्षे­द्आ­ग्ने­य्यां च ग­दा­ध­री । पी­ता­म्ब­रा द­क्षि­णे च स्त­म्भि­नी चै­व नै­रृ­ते ॥ १ ॥ जि­ह्वा­की­लि­न्य­तो र­क्षे­त्प­श्चि­मे स­र्व­दा हि मा­म् । वा­य­व्ये च म­दो­न्म­त्ता कौ­बे­र्यां च त्रि­शू­लि­नी ॥ २ ॥ ब्र­ह्मा­स्त्र­दे­व­ता पा­तु ऐ­शा­न्यां स­त­तं म­म । सं­र­क्षे­न्मां तु स­त­तं पा­ता­ले स्त­व्य­मा­तृ­का ॥ ३ ॥ ऊ­र्ध्वं र­क्षे­न्म­हा­दे­वी जि­ह्वा­स्त­म्भ­न­का­रि­णी । ए­वं द­श­दि­शो र­क्षे­द्ब­ग­ला स­र्व­सि­द्धि­दा ॥ ४ ॥ ए­वं न्या­स­वि­धिं कृ­त्वा य­त्कि­ञ्चि­ज्ज­प­मा­च­रे­त् । त­स्याः सं­स्म­र­णा­दे­व श­त्रू­णां स्त­म्भ­नं भ­वे­त् ॥ ५ ॥ इ­ति श्री­ब­ग­ला­प­ञ्ज­र­न्या­स­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥