Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री­बा­ला­म­न्त्र­सि­द्धि­स्त­वः


ब्रा­ह्मी­रू­प­ध­रे दे­वि ब्र­ह्मा­त्मा ब्र­ह्म­पा­लि­का । वि­द्या­म­न्त्रा­दि­कं स­र्वं सि­द्धिं दे­हि प­रे­श्व­रि ॥ १ ॥ म­हे­श्व­री म­हा­मा­या मा­न­न्दा मो­ह­हा­रि­णी । म­न्त्र­सि­द्धि­फ­लं दे­हि म­हा­म­न्त्रा­र्ण­वे­श्व­रि ॥ २ ॥ गु­ह्ये­श्व­री गु­णा­ती­ता गु­ह्य­त­त्त्वा­र्थ­दा­यि­नी । गु­ण­त्र­या­त्मि­का दे­वी म­न्त्र­सि­द्धिं द­द­स्व मा­म् ॥ ३ ॥ ना­रा­य­णी च ना­के­शी नृ­मु­ण्ड­मा­लि­नी प­रा । ना­ना­न­ना ना­कु­ले­शी म­न्त्र­सि­द्धिं प्र­दे­हि मे ॥ ४ ॥ घृ­ष्टि­च­क्रा म­हा­रौ­द्री घ­नो­प­म­वि­व­र्ण­का । घो­र­घो­र­त­रा घो­रा म­न्त्र­सि­द्धि­प्र­दा भ­व ॥ ५ ॥ श­क्रा­णी स­र्व­दै­त्य­घ्नी स­ह­स्र­लो­च­नी शु­भा । स­र्वा­रि­ष्ट­वि­नि­र्मु­क्ता सा दे­वी म­न्त्र­सि­द्धि­दा ॥ ६ ॥ चा­मु­ण्डा­रू­प­दे­वे­शी च­ल­ज्जि­ह्वा भ­या­न­का । च­तु­ष्पी­ठे­श्व­री दे­हि म­न्त्र­सि­द्धिं स­दा म­म ॥ ७ ॥ ल­क्ष्मी­ला­व­ण्य­व­र्णा च र­क्ता र­क्त­म­हा­प्रि­या । ल­म्ब­के­शा र­त्न­भू­षा म­न्त्र­सि­द्धिं स­दा द­द ॥ ८ ॥ बा­ला वी­रा­र्चि­ता वि­द्या वि­शा­ल­न­य­ना­न­ना । वि­भू­ति­दा वि­ष्णु­मा­ता म­न्त्र­सि­द्धिं प्र­य­च्छ मे ॥ ९ ॥ फ­ल­श्रु­तिः । म­न्त्र­सि­द्धि­स्त­वं पु­ण्यं म­हा­मो­क्ष­फ­ल­प्र­द­म् । म­हा­मो­ह­ह­रं सा­क्षा­त्स­त्यं म­न्त्र­स्य सि­द्धि­द­म् ॥ १० ॥ इ­ति म­हा­का­ल­सं­हि­ता­यां श्री­बा­ला­म­न्त्र­सि­द्धि­स्त­वः स­म्पू­र्णः ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥