Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री प्र­त्य­ङ्गि­रा
स­र्वा­र्थ­सा­ध­क­क­व­च­म्


दे­व्यु­वा­च - भ­ग­व­न्स­र्व­ध­र्म­ज्ञ स­र्व­शा­स्त्रा­र्थ­पा­र­ग । दे­व्याः प्र­त्य­ङ्गि­रा­या­श्च क­व­चं य­त्प्र­का­शि­त­म् ॥ १ ॥ स­र्वा­र्थ­सा­ध­नं ना­म क­थ­य­स्व म­यि प्र­भो । भै­र­व उ­वा­च - शृ­णु दे­वि प्र­व­क्ष्या­मि क­व­चं प­र­मा­द्भु­त­म् ॥ २ ॥ स­र्वा­र्थ­सा­ध­नं ना­म त्रै­लो­क्ये चा­ऽति­दु­र्ल­भ­म् । स­र्व­सि­द्धि­म­यं दे­वि स­र्वै­श्व­र्य­प्र­दा­य­क­म् ॥ ३ ॥ प­ठ­ना­च्छ्र्व­णा­न्म­र्त्य­स्त्रै­लो­क्यै­श्व­र्य­भा­ग्भ­वे­त् । स­र्वा­र्थ­सा­ध­क­स्या­ऽस्य क­व­च­स्य ऋ­षिः शि­वः ॥ ४ ॥ छ­न्दो वि­रा­ट्प­रा­श­क्ति­र्ज­ग­द्धा­त्री च दे­व­ता । ध­र्मा­ऽर्थ­का­म­मो­क्षे­षु वि­नि­यो­गः प्र­की­र्ति­तः ॥ ५ ॥ वि­नि­यो­गः - ॐ श्री­स­र्वा­र्थ­सा­ध­क­क­व­च­स्य शि­व ऋ­षिः वि­रा­ट्छ­न्दः श्री­म­त्प्र­त्य­ङ्गि­रा दे­व­ता ऐं बी­ज­म्ह्रीं श­क्तिः श्रीं की­ल­कं श्री­स­दा­शि­व­दे­व­ता प्री­त्य­र्थे पा­ठे वि­नि­यो­गः ॥ ॐ प्र­ण­वं मे शि­रः पा­तु वा­ग्भ­वं च ल­ला­ट­क­म् । ह्रीं पा­तु द­क्ष­ने­त्रं मे ल­क्ष्मी­र्वा­म सु­रे­श्व­री ॥ १ ॥ प्र­त्य­ङ्गि­रा द­क्ष­क­र्ण वा­मे का­मे­श्व­री त­था । ल­क्ष्मीः प्रा­णं स­दा पा­तु व­द­नं पा­तु के­श­वः ॥ २ ॥ गौ­री तु र­स­नां पा­तु क­ण्ठं पा­तु म­हे­श्व­रः । स्क­न्ध­दे­शं र­तिः पा­तु भु­जौ तु म­क­र­ध्व­जः ॥ ३ ॥ श­ङ्ख­नि­धिः क­रौ पा­तु व­क्षः प­द्म­नि­धि­स्त­था । ब्रा­ह्मी म­ध्यं स­दा पा­तु ना­भिं पा­तु म­हे­श्व­री ॥ ४ ॥ कौ­मा­री पृ­ष्ठ­दे­शं तु गु­ह्यं र­क्ष­तु वै­ष्ण­वी । वा­रा­ही च क­टि­म्पा­तु चै­न्द्री पा­तु प­द­द्व­य­म् ॥ ५ ॥ भा­र्यां र­क्ष­तु चा­मु­ण्डा ल­क्ष्मी र­क्ष­तु पु­त्र­का­न् । इ­न्द्रः पू­र्वे स­दा पा­तु आ­ग्ने­य्यां अ­ग्नि­दे­व­ता ॥ ६ ॥ या­म्ये य­मः स­दा पा­तु नै­रृ­त्यां नि­रृ­ति­स्त­था । प­श्चि­मे व­रु­णः पा­तु वा­य­व्यां वा­यु­दे­व­ता ॥ ७ ॥ सौ­म्यां सो­मः स­दा पा­तु चै­शा­न्या­मी­श्व­रो वि­भुः । ऊ­र्ध्वं प्र­जा­प­तिः पा­तु ह्य­ध­श्चा­ऽन­न्त­दे­व­ता ॥ ८ ॥ रा­ज­द्वा­रे श्म­शा­ने तु अ­र­ण्ये प्रा­न्त­रे त­था । ज­ले स्थ­ले चा­ऽन्त­रि­क्षे श­त्रू­णां नि­ग्र­हे त­था ॥ ९ ॥ ए­ता­भिः स­हि­ता दे­वी च­तु­र्बी­जा म­हे­श्व­री । प्र­त्य­ङ्गि­रा म­हा­श­क्तिः स­र्व­त्र मां स­दा­ऽव­तु ॥ १० ॥ फ­ल­श्रु­तिः - इ­ति ते क­थि­तं दे­वि सा­रा­त्सा­रं प­रा­त्प­र­म् । स­र्वा­र्थ­सा­ध­नं ना­म क­व­चं प­र­मा­द्भु­त­म् ॥ १ ॥ अ­स्या­ऽपि प­ठ­ना­त्स­द्यः कु­बे­रो­ऽपि ध­ने­श्व­रः । इ­न्द्रा­द्याः स­क­ला दे­वाः धा­र­णा­त्प­ठ­ना­द्य­तः ॥ २ ॥ स­र्व­सि­द्धी­श्व­रो स­न्तः स­र्वै­श्व­र्य­म­वा­प्नु­युः । प्री­ति­म­न्ये­ऽन्य­तः कृ­त्वा क­म­ला नि­श्च­ला गृ­हे ॥ ३ ॥ वा­णी च नि­व­से­द्व­क्त्रे स­त्यं स­त्यं न सं­श­यः । यो धा­र­य­ति पु­ण्या­त्मा स­र्वा­र्थ­सा­ध­ना­भि­ध­म् ॥ ४ ॥ क­व­चं प­र­मं पु­ण्यं सो­ऽपि पु­ण्य­व­तां व­रः । स­र्वै­श्व­र्य­यु­तो भू­त्वा त्रै­लो­क्य­वि­ज­यी भ­वे­त् ॥ ५ ॥ पु­रु­षो द­क्षि­णे बा­हौ ना­री वा­म­भु­जे त­था । ब­हु­पु­त्र­व­ती भू­या­द्व­न्ध्या­ऽपि ल­भ­ते सु­त­म् ॥ ६ ॥ ब्र­ह्मा­स्त्रा­दी­नि श­स्त्रा­णि नै­व कृ­न्त­न्ति त­त्त­नु­म् । ए­त­त्क­व­च­म­ज्ञा­त्वा यो ज­पे­त्प­र­मे­श्व­री­म् ॥ ७ ॥ दा­रि­द्र्यं प­र­मं प्रा­प्य सो­ऽचि­रा­न्मृ­त्यु­मा­प्नु­या­त् ॥ श्री­रु­द्र­या­म­ल­त­न्त्रे प­ञ्चा­ङ्ग­ख­ण्डे प्र­त्य­ङ्गि­रा­याः स­र्वा­र्थ­सा­ध­नं ना­म­कं क­व­चं प­रि­पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥