Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

श्री का­ली ज­ग­न्मं­ग­ल क­व­च


भै­र­व्यु­वा­च - का­ली पू­जा श्रु­ता ना­थ भा­वा­श्च वि­वि­धाः प्र­भो । इ­दा­नीं श्रो­तु मि­च्छा­मि क­व­चं पू­र्व सू­चि­त­म् ॥ त्व­मे­व श­र­णं ना­थ त्रा­हि मा­म्दुः­ख सं­क­टा­त् । स­र्व दुः­ख प्र­श­म­नं स­र्व पा­प प्र­णा­श­न­म् ॥ स­र्व सि­द्धि प्र­दं पु­ण्यं क­व­चं प­र­मा­द्भु­त­म् । अ­तो वै श्रो­तु­मि­च्छा­मि व­द मे क­रु­णा­नि­धे ॥ भै­र­वो­वा­च - र­ह­स्यं श्रृ­णु व­क्ष्या­मि भै­र­वि प्रा­ण व­ल्ल­भे । श्री ज­ग­न्म­ङ्ग­लं ना­म क­व­चं मं­त्र वि­ग्र­ह­म् ॥ पा­ठ­यि­त्वा धा­र­यि­त्वा त्रौ­लो­क्यं मो­ह­ये­त्क्ष­णा­त् । ना­रा­य­णो­ऽपि य­द्ध­त्वा ना­री भू­त्वा म­हे­श्व­र­म् ॥ यो­गि­नं क्षो­भ­म­न­य­त्य­द्धृ­त्वा च र­घू­द्व­हः । व­र­दी­प्तां ज­घा­नै­व रा­व­णा­दि नि­शा­च­रा­न् ॥ य­स्य प्र­सा­दा­दी­शो­ऽपि त्रै­लो­क्य वि­ज­यी प्र­भुः । ध­ना­धि­पः कु­बे­रो­ऽपि सु­रे­शो­ऽभू­च्छ­ची­प­तिः । ए­वं च स­क­ला दे­वाः स­र्व­सि­द्धि­श्व­राः प्रि­ये ॥ वि­नि­यो­ग । ॐ श्री ज­ग­न्म­ङ्ग­ल­स्या­य क­व­च­स्य ऋ­षिः शि­वः । छ्न्दो­ऽनु­ष्टु­प्दे­व­ता च का­लि­का द­क्षि­णे­रि­ता ॥ ज­ग­तां मो­ह­ने दु­ष्ट वि­ज­ये भु­क्ति­मु­क्ति­षु । यो वि­दा­क­र्ष­णे चै­व वि­नि­यो­गः प्र­की­र्ति­तः ॥ क­व­च­म् । शि­रो मे का­लि­कां पा­तु क्रीं­का­रै­का­क्ष­री­प­र । क्रीं क्रीं क्रीं मे ल­ला­टं च का­लि­का ख­ड्‌ग­धा­रि­णी ॥ हूं हूं पा­तु ने­त्र­यु­ग्मं ह्नीं ह्नीं पा­तु श्रु­ति द्व­य­म् । द­क्षि­णे का­लि­के पा­तु घ्रा­ण­यु­ग्मं म­हे­श्व­रि ॥ क्रीं क्रीं क्रीं र­स­नां पा­तु हूं हूं पा­तु क­पो­ल­क­म् । व­द­नं स­क­लं पा­तु ह्णीं ह्नीं स्वा­हा स्व­रू­पि­णी ॥ द्वा­विं­श­त्य­क्ष­री स्क­न्धौ म­हा­वि­द्या­सु­ख­प्र­दा । ख­ड्‌ग­मु­ण्ड­ध­रा का­ली स­र्वा­ङ्ग­भि­तो­ऽव­तु ॥ क्रीं हूं ह्नीं त्र्य­क्ष­री पा­तु चा­मु­ण्डा ह्र­द­यं म­म । ऐं हूं ऊं ऐं स्त­न द्व­न्द्वं ह्नीं फ­ट्स्वा­हा क­कु­त्स्थ­ल­म् ॥ अ­ष्टा­क्ष­री म­हा­वि­द्या भु­जौ पा­तु स­क­र्तु­का । क्रीं क्रीं हूं हूं ह्नीं ह्नीं पा­तु क­रौ ष­ड­क्ष­री म­म ॥ क्रीं ना­भिं म­ध्य­दे­शं च द­क्षि­णे का­लि­के­ऽव­तु । क्रीं स्वा­हा पा­तु पृ­ष्ठं च का­लि­का सा द­शा­क्ष­री ॥ क्रीं मे गु­ह्नं स­दा पा­तु का­लि­का­यै न­म­स्त­तः । स­प्ता­क्ष­री म­हा­वि­द्या स­र्व­तं­त्रे­षु गो­पि­ता ॥ ह्नीं ह्नीं द­क्षि­णे का­लि­के हूं हूं पा­तु क­टि­द्व­य­म् । का­ली द­शा­क्ष­री वि­द्या स्वा­हा­न्ता चो­रु­यु­ग्म­क­म् ॥ ॐ ह्नीं क्रीं­मे स्वा­हा पा­तु जा­नु­नी का­लि­का स­दा । का­ली ह्र­न्ना­म­वि­धे­यं च­तु­व­र्ग फ­ल­प्र­दा ॥ क्रीं ह्नीं ह्नीं पा­तु सा गु­ल्फं द­क्षि­णे का­लि­के­ऽव­तु । क्रीं हूं ह्नीं स्वा­हा प­दं पा­तु च­तु­र्द­शा­क्ष­री म­म ॥ ख­ड्‌ग­मु­ण्ड­ध­रा का­ली व­र­दा­भ­य­धा­रि­णी । वि­द्या­भिः स­क­ला­भिः सा स­र्वा­ङ्ग­म­भि­तो­ऽव­तु ॥ का­ली क­पा­लि­नी कु­ल्ला कु­रु­कु­ल्ला वि­रो­धि­नी । वि­प­चि­त्ता त­थो­ग्रो­ग्र­प्र­भा दी­प्ता घ­न­त्वि­षः ॥ नी­ला घ­ना व­ला­का च मा­त्रा मु­द्रा मि­ता च मा­म् । ए­ताः स­र्वाः ख­ड्‌ग­ध­रा मु­ण्ड­मा­ला वि­भू­ष­णाः ॥ र­क्ष­न्तु मां दि­ग्नि­दि­क्षु ब्रा­ह्मी ना­रा­य­णी त­था । मा­हे­श्व­री च चा­मु­ण्डा कौ­मा­री चा­प­रा­जि­ता ॥ वा­रा­ही ना­र­सिं­ही च स­र्वा­श्र­य­ऽति भू­ष­णाः । र­क्ष­न्तु स्वा­यु­धे­र्दि­क्षुः द­श­कं मां य­था त­था ॥ फ­ल­श्रु­ति । इ­ति ते क­थि­त दि­व्य क­व­चं प­र­मा­द्भु­त­म् । श्री ज­ग­न्म­ङ्ग­लं ना­म म­हा­मं­त्रौ­घ वि­ग्र­ह­म् ॥ त्रै­लो­क्या­क­र्ष­णं ब्र­ह्म­क­व­चं म­न्मु­खो­दि­त­म् । गु­रु पू­जां वि­धा­या­थ वि­धि­व­त्प्र­प­ठे­त्त­तः ॥ क­व­चं त्रिः­स­कृ­द्वा­पि या­व­ज्ज्ञा­नं च वा पु­नः । ए­त­च्छ­ता­र्ध­मा­वृ­त्य त्रै­लो­क्य वि­ज­यी भ­वे­त् ॥ त्रै­लो­क्यं क्षो­भ­य­त्ये­व क­व­च­स्य प्र­सा­द­तः । म­हा­क­वि­र्भ­वे­न्मा­सा­त्स­र्व­सि­द्धी­श्व­रो भ­वे­त् ॥ पु­ष्पा­ञ्ज­ली­न्का­लि­का यै मु­ले­नै­व प­ठे­त्स­कृ­त् । श­त­व­र्ष स­ह­स्त्रा­णा­म पू­जा­याः फ­ल­मा­प्नु­या­त् ॥ भू­र्जे वि­लि­खि­तं चै­त­त्स्व­र्ण­स्थं धा­र­ये­द्य­दि । शि­खा­यां द­क्षि­णे बा­हौ क­ण्ठे वा धा­र­णा­द्बु­धः ॥ त्रै­लो­क्यं मो­ह­ये­त्क्रो­धा­त्त्रै­लो­क्यं चू­र्ण­ये­त्क्ष­णा­त् । पु­त्र­वा­न्ध­न­वा­न्श्री­मा­न्ना­ना­वि­द्या नि­धि­र्भ­वे­त् ॥ ब्र­ह्मा­स्त्रा­दी­नि श­स्त्रा­णि त­द्गा­त्र स्प­र्श­वा­त्त­तः । ना­श­मा­या­न्ति स­र्व­त्र क­व­च­स्या­स्य की­र्त­ना­त् ॥ मृ­त­व­त्सा च या ना­री व­न्ध्या वा मृ­त­पु­त्रि­णी । क­ण्ठे वा वा­म­बा­हौ वा क­व­च­स्या­स्य धा­र­णा­त् ॥ व­ह्व­प­त्या जी­व­व­त्सा भ­व­त्ये­व न सं­श­यः । न दे­यं प­र­शि­ष्ये­भ्यो ह्य­भ­क्ते­भ्यो वि­शे­ष­तः ॥ शि­ष्ये­भ्यो भ­क्ति­यु­क्ते­भ्यो ह्य­न्य­था मृ­त्यु­मा­प्नु­या­त् । स्प­र्शा­मु­द्‌धू­य क­म­ला वा­ग्दे­वी म­न्दि­रे मु­खे । पौ­त्रा­न्तं स्थै­र्य­मा­स्था­य नि­व­स­त्ये­व नि­श्चि­त­म् ॥ इ­दं क­व­चं न ज्ञा­त्वा यो ज­पे­द्द­क्ष­का­लि­का­म् । श­त­ल­क्षं प्र­ज­प्त्वा­पि त­स्य वि­द्या न सि­द्ध­य­ति । श­स्त्र­घा­त­मा­प्नो­ति सो­ऽचि­रा­न्मृ­त्यु­मा­प्नु­या­त् ॥ ज­पे­दा­दौ ज­पे­दं­ते स­प्त­वा­रा­ण्या­नु क्र­मा­त । नो­द­धृ­त­या य­त्र कु­त्रा­पी गो­प­नी­य­म प्र­य­त्न­तः ॥ लि­खि­त्वा स्व­र्ण पा­त्रे वै पू­जा का­ले तू सा­ध­कः । मू­र­ध्नि धा­र्य प्र­य­त्ने­न वि­द्या­र­त्न­म प्र­पू­ज्ये­त ॥ भा­वा­र्थः इ­स क­व­च को जा­ने बि­ना ही जो म­नु­ष्य का­ली मं­त्र का ज­प क­र­ता है । व­ह चा­हे कि­त­ना ही ज­प क­रे सि­द्धि की प्रा­प्ति न­हीं हो­ती औ­र व­ह श­स्त्र द्वा­रा म­र­ण को प्रा­प्त हो­ता है । इ­ति श्री­भै­र­व­तं­त्रे भै­र­व­भै­र­वी­सं­वा­दे श्री­ज­ग­न­मं­ग­ल­ना­म का­ल्या क­व­च­म स­म्पू­र्ण­म ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥