Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

शा­न्ति­पा­ठ


ऋ­ग्वे­द ॥ ऐ­त­रे­य ॥ ॐ वा­ङ्मे म­न­सि प्र­ति­ष्ठि­ता । म­नो मे वा­चि प्र­ति­ष्ठि­त­म् । आ­वि­रा­वि­र्म ए­धि । वे­द­स्य म आ­णी­स्थः । श्रु­तं मे मा प्र­हा­सीः । अ­ने­ना­धी­ते­ना­हो­रा­त्रा­न्सं­द­धा­मि । ऋ­तं व­दि­ष्या­मि स­त्यं व­दि­ष्या­मि । त­न्मा­म­व­तु त­द्व­क्ता­र­म­व­तु । अ­व­तु मा­म­व­तु व­क्ता­र­म् । ॐ शा­न्तिः शा­न्तिः शा­न्तिः ॥ सा­म­वे­द ॥ के­न । छां­दो­ग्य ॥ ॐ आ­प्या­यं­तु म­मां­गा­नि वा­क्प्रा­ण­श्च­क्षुः­श्रो­त्र­म् । अ­थो ब­ल­मि­न्द्रि­या­णि च स­र्वा­णि । स­र्वं ब्र­ह्मौ­प­नि­ष­दं मा­हं ब्र­ह्म­नि­रा­कु­र्या­म् । मा मा ब्र­ह्म­नि­रा­क­रो­द­नि­रा­क­र­ण­म­स्तु । अ­नि­रा­क­र­णं मे­स्तु । त­दा­त्म­नि नि­र­ते य उ­प­नि­ष­त्सु ध­र्मा­स्ते म­यि सं­तु । ते म­यि सं­तु । ॐ शा­न्तिः शा­न्तिः शा­न्तिः ॥ कृ­ष्ण­य­जु­र्वे­द ॥ क­ठ ॥ ॐ स­ह ना­व­व­तु । स­ह नौ भु­न­क्तु । स­ह वी­र्यं क­र­वा­व­है । ते­ज­स्वि ना­व­धी­त­म­स्तु । मा वि­द्वि­षा­व­है । ॐ शा­न्तिः शा­न्तिः शा­न्तिः ॥ कृ­ष्ण­य­जु­र्वे­द ॥ तै­त्ति­री­य ॥ ॐ शं नो मि­त्रः शं व­रु­णः । शं नो भ­व­त्व­र्य­मा । शं न इ­न्द्रो बृ­ह­स्प­तिः । शं नो वि­ष्णु­रु­रु­क्र­मः । न­मो ब्र­ह्म­णे न­म­स्ते वा­यो । त्व­मे­व प्र­त्य­क्षं ब्र­ह्मा­सि । त्व­मे­व प्र­त्य­क्षं ब्र­ह्म व­दि­ष्या­मि । ऋ­तं व­दि­ष्या­मि स­त्यं व­दि­ष्या­मि । त­न्मा­म­व­तु त­द्व­क्ता­र­म­व­तु । अ­व­तु मा­म­व­तु व­क्ता­र­म् । ॐ शा­न्तिः शा­न्तिः शा­न्तिः ॥ शु­क्ल­य­जु­र्वे­द ॥ ई­शा­वा­स्य । बृ­ह­दा­र­ण्य­क ॥ ॐ पू­र्ण­म­दः पू­र्ण­मि­द­म्पू­र्णा­त्पू­र्ण­मु­द­च्य­ते । पू­र्ण­स्य पू­र्ण­मा­दा­य पू­र्ण­मे­वा­व­शि­ष्य­ते । ॐ शा­न्तिः शा­न्तिः शा­न्तिः ॥ अ­थ­र्व­वे­द ॥ प्र­श्न । मुं­ड­क । मां­डु­क्य ॥ ॐ भ­द्रं क­र्णे­भिः श्रु­णु­या­म दे­वाः । भ­द्रं प­श्ये­मा­क्ष­भि­र्य­ज­त्राः । स्थि­रै­र­ङ्गै­स्तु­ष्टु­वां­स­स्त­नू­भिः । व्य­शे­म दे­व­हि­तं य­दा­युः ॥ ॐ स्व­स्ति न इ­न्द्रो वृ­द्ध­श्र­वाः । स्व­स्ति नः पू­षा वि­श्व­वे­दाः । स्व­स्ति न­स्ता­र्क्ष्यो अ­रि­ष्ट­ने­मिः । स्व­स्ति नो बृ­ह­स्प­ति­र्द­धा­तु । ॐ शा­न्तिः शा­न्तिः शा­न्तिः ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥