Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

शा­न्ति­प्रा­र्थ­ना


मा­ऽहं ब्र­ह्म नि­रा­कु­र्यां मा मा ब्र­ह्म नि­रा­क­रो­त् । अ­नि­रा­क­र­णं मे­ऽस्तु अ­नि­रा­क­र­णं म­म ॥ १ ॥ स्वा­वि­द्यै­क­नि­ब­द्धो­ऽक­र­वं क­र्मा­णि मु­ह्य­मा­नः स­न् । दै­वा­द्वि­धू­त­ब­न्धः स्वा­त्म­ज्ञा­ना­न्मु­निः स्यां वा ॥ २ ॥ मा­या­व­शे­न सु­प्तो म­ध्ये­ऽप­श्यं स­ह­स्र­शः स्व­प्ना­न् । दे­शि­क­व­चः प्र­बु­द्धो दी­व्ये­यं मो­द­वा­रि­धौ किं वा ॥ ३ ॥ ज­नि­वि­प­री­त­क्र­म­तो बु­द्‍ध्या प्र­वि­ला­प्य प­ञ्च­भू­ता­नि । प­रि­शि­ष्ट­मा­त्म­त­त्त्वं प­श्ये­यं वा मु­निः शा­न्तः ॥ ४ ॥ ज­ग­द­खि­ल­मि­द­म­सा­रं मा­यि­क­मे­वे­ति म­न­सि म­न­ने­न । प­र्य­ट­न­पा­टि­ता­शः प्र­ग­लि­त­म­द­म­त्स­रः स्यां वा ॥ ५ ॥ त्व­म­ह­म­भि­मा­न­वि­ही­नो मो­दि­त­ना­ना­ज­ना­चा­रः । बा­ला­च­रि­तः स्यां वा वि­म­ल­सु­खा­म्भो­नि­धौ म­ग्नः ॥ ६ ॥ अ­व­धू­त­क­र्म­जा­लो ज­ड­ब­धि­रा­न्धो­प­मा­चा­रः । आ­त्मा­रा­मो य­त­वा­ग­कु­त­श्च­न­व­स­ति­रा­सी­य ॥ ७ ॥ च­प­लं म­नः­कु­र­ङ्गं चा­रु नि­गृ­ह्ण­न्वि­म­र्श­वा­गु­र­या । नि­ग­मा­र­ण्य­वि­हा­र­श्रा­न्तं शा­न्तं वि­द­ध्यां वा ॥ ८ ॥ स­न्त्य­ज्य शा­स्त्र­वा­र्ताः सं­व्य­व­हा­रं च लौ­कि­कं त्य­क्त्वा । अ­न्त­र­नु­स­न्द­ध­न्म­नुं ते स्यां वा नि­ष्क­म्प­दी­प­व­द्यो­गी ॥ ९ ॥ जा­त्य­भि­मा­न­वि­ही­नो ज­न्तु­षु स­र्व­त्र पू­र्ण­तां प­श्य­न् । भू­तं भा­वि च न वि­द­न्नि­र्मृ­ष्टा­शे­ष­वि­ष­ये­हः ॥ १० ॥ त्य­ज­त­श्च न स­म्प­न्नं ना­स­म्प­न्नं च वा­ञ्छ­तः क्वा­पि । तृ­प्ति­म­नु­त्त­म­सी­मां ल­ब्ध­व­तः किं ल­भे­य प­द­म् ॥ ११ ॥ इ­ति शा­न्ति­प्रा­र्थ­ना स­मा­प्ता ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥