Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

रा­हु­स्तो­त्र­म्


॥ ॐ न­मो रा­ह­वे ॥ न­म­स्ते दै­त्य­रू­पा­य दे­वा­रिं प्र­ण­मा­म्य­ह­म् । न­म­स्ते स­र्व­भ­क्ष्या­य घो­र­रू­पा­य वै न­मः ॥ १ ॥ त्वं ब्र­ह्मा व­रु­णो दे­व­स्त्वं वि­ष्णु­स्त्वं ह­रिः शि­वः । म­र्त्य­लो­के भ­वा­न्प्री­तः सं­सा­र­ज­न­ता­र­कः ॥ २ ॥ कू­ट­प­र्व­त­दु­र्गा­णि न­ग­रा­णि पु­रा­णि च । य­स्य क्रो­ध­व­शा­द्भ­स्मी­भ­व­न्ति क्ष­ण­मा­त्र­क­म् ॥ ३ ॥ धू­म्र­व­र्णो भ­वा­न्रा­हू र­क्ता­क्षः पि­ङ्ग­लो­प­मः । क्रू­र­ग्र­ह­स्त­था भी­मो य­म­रू­पो म­हा­ब­लः ॥ ४ ॥ य­स्य स्था­ने प­ञ्च­मे­ऽपि ष­ष्ठे चै­व तृ­ती­य­के । द­श­मै­का­द­शे चै­व त­स्य श्रे­यः क­रो­त्य­ल­म् ॥ ५ ॥ अ­न्नं ख­ड्गं च य­द्द­त्तं रा­ह­वे सु­फ­ल­प्र­द­म् । पृ­थि­व्यां ब्र­ह्म­पी­डां च गो­पी­डां त­न्नि­वा­र­ये­त् ॥ ६ ॥ कृ­मि­की­ट­प­त­ङ्गे­षु च­र­न्तं स­च­रा­च­र­म् । गो­दा­नं भू­मि­दा­नं च ह्य­न्नं व­स्त्रं च दा­प­ये­त् ॥ ७ ॥ सौ­व­र्ण­रौ­प्य­दा­नं च क­न्या­दा­नं च त­त्क्ष­णा­त् । ए­त­द्दा­नं च स­म्पू­र्णं रा­हु­मो­क्ष­क­रं नृ­णा­म् । अ­स्य स्तो­त्र­स्य मा­हा­त्म्या­द्रा­हु­पी­डा वि­न­श्य­ति ॥ ८ ॥ र­क्ता­क्षो धू­म्र­व­र्णा­भो वि­जि­ता­रि­र्म­हा­ब­लः । अ­बा­हु­श्चा­न्त­रि­क्ष­स्थः स रा­हुः प्री­य­तां म­म ॥ ९ ॥ इ­ति रा­हु­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥