Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

रा­हु­क­व­च­म्


ॐ अ­स्य श्री­रा­हु­क­व­च­स्तो­त्र­म­न्त्र­स्य च­न्द्र­मा ऋ­षिः अ­नु­ष्टु­प्छ­न्दः रां बी­ज­म्न­मः श­क्तिः स्वा­हा की­ल­क­म् रा­हु­कृ­त­पी­डा­नि­वा­र­णा­र्थे ध­न­धा­न्य आ­यु­रा­रो­ग्य आ­दि­स­मृ­द्धि प्रा­प्त­य­र्थे ज­पे वि­नि­यो­गः ॥ प्र­ण­मा­मि स­दा रा­हुं शू­र्पा­का­रं कि­री­टि­न­म् । सैं­हि­के­यं क­रा­ला­स्यं लो­का­ना­म­भ­य­प्र­द­म् ॥ १ ॥ नी­ला­म्ब­रः शि­रः पा­तु ल­ला­टं लो­क­व­न्दि­तः । च­क्षु­षी पा­तु मे रा­हुः श्रो­त्रे त्व­र्ध­श­री­र­वा­न् ॥ २ ॥ ना­सि­कां मे धू­म्र­व­र्णः शू­ल­पा­णि­र्मु­खं म­म । जि­ह्वां मे सिं­हि­का­सू­नुः क­ण्ठं मे क­ठि­ना­ङ्घ्रि­कः ॥ ३ ॥ भु­ज­ङ्गे­शो भु­जौ पा­तु नी­ल­मा­ल्या­म्ब­रः क­रौ । पा­तु व­क्षः­स्थ­लं म­न्त्री पा­तु कु­क्षिं वि­धु­न्तु­दः ॥ ४ ॥ क­टिं मे वि­क­टः पा­तु ऊ­रू मे सु­र­पू­जि­तः । स्व­र्भा­नु­र्जा­नु­नी पा­तु ज­ङ्घे मे पा­तु जा­ड्य­हा ॥ ५ ॥ गु­ल्फौ ग्र­ह­प­तिः पा­तु पा­दौ मे भी­ष­णा­कृ­तिः । स­र्वा­ण्य­ङ्गा­नि मे पा­तु नी­ल­च­न्द­न­भू­ष­णः ॥ ६ ॥ रा­हो­रि­दं क­व­च­मृ­द्धि­द­व­स्तु­दं यो भ­क्त्या प­ठ­त्य­नु­दि­नं नि­य­तः शु­चिः स­न् । प्रा­प्नो­ति की­र्ति­म­तु­लां श्रि­य­मृ­द्धि­मा­यु­- रा­रो­ग्य­मा­त्म­वि­ज­यं च हि त­त्प्र­सा­दा­त् ॥ ७ ॥ इ­ति श्री­म­हा­भा­र­ते धृ­त­रा­ष्ट्र­स­ञ्ज­य­सं­वा­दे द्रो­ण­प­र्व­णि रा­हु­क­व­चं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥