Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

प्र­त्य­ङ्गि­रा स्तो­त्र­म्


अ­स्य श्री प्र­त्य­ङ्गि­रा स्तो­त्र­स्य अ­ङ्गि­रा ऋ­षिः अ­नु­ष्टु­प्छ­न्दः श्री­प्र­त्य­ङ्गि­रा दे­व­ता ओं बी­जं श­क्तिः म­मा­भी­ष्ट सि­ध्य­र्थे पा­ठे वि­नि­यो­गः ॥ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ष­ड­ङ्ग­न्या­सं कु­र्या­त् ॥ ध्या­न­म् । कृ­ष्ण­रू­पां बृ­ह­द्रू­पां र­क्त­कु­ञ्चि­ता मू­र्द्ध­जा­म् । शि­रः क­पा­ल­मा­ला­ञ्च वि­के­शीं घू­र्णि­ता­न­ना­म् ॥ र­क्त­ने­त्रा­म­ति क्रु­द्धां ल­म्ब­जि­ह्वा­म­धो­मु­खी­म् । दं­ष्ट्रा­क­रा­ल­व­द­नां ने­त्र भ्रु­कु­टि­ले­क्ष­णा­म् ॥ ऊ­र्ध्व­द­क्षि­ण­ह­स्ते­न वि­भ्र­तीं च प­र­ष्य­ध­म् ॥ अ­घो­द­क्षि­ण­ह­स्ते­न वि­भ्रा­णां शू­ल­म­द्भु­त­म् । त­तो­र्ध्व­वा­म­ह­स्ते­न धा­र­य­न्तीं म­हा­ङ्कु­शां । अ­धो­वा­म क­रे­णा­थ वि­भ्रा­णां पा­श­मे­व च । ए­वं ध्या­त्वा म­हा­कृ­त्यां स्तो­त्र­मे­त­दु­दी­र­ये­त् ॥ ई­श्व­र उ­वा­च - न­मः प्र­त्य­ङ्गि­रे दे­वि प्र­ति­कू­ल­वि­धा­यि­नि । न­मः स­र्व­ग­ते शा­न्ते प­र­च­क्र­वि­म­र्दि­नी ॥ न­मो ज­ग­त्र­या­धा­रे प­र­म­न्त्र­वि­दा­रि­णी । न­म­स्ते च­ण्डि­के च­ण्डी म­हा­म­हि­ष­वा­हि­नी ॥ न­मो ब्र­ह्मा­णि दे­वे­शि र­क्त­बी­ज­नि­पा­ति­नी । न­मः कौ­मा­रि­के कु­ण्ठी प­र­द­र्प­नि­षू­दि­नी ॥ न­मो वा­रा­हि चै­न्द्रा­णि प­रे नि­र्वा­ण­दा­यि­नी । न­म­स्ते दे­वि चा­मु­ण्डे च­ण्ड­मु­ण्ड­वि­दा­रि­णी ॥ न­मो मा­त­र्म­हा­ल­क्ष्मी सं­सा­रा­र्ण­व­ता­रि­णी । नि­शु­म्भ­दै­त्य­सं­हा­रि का­ला­न्त­कि न­मो­ऽस्तु­ते ॥ ॐ कृ­ष्णा­म्ब­र शो­भि­ते स­क­ल से­व­क ज­नो­प­द्र­व­का­र­क दु­ष्ट­ग्र­ह रा­ज­घ­न्टा सं­हृ­ट्ट हा­रि­हि का­ला­न्त­कि न­मो­ऽस्तु­ते ॥ दु­र्गे स­ह­स्र­व­द­ने अ­ष्टा­द­श­भु­ज­ल­ता भू­षि­ते म­हा­ब­ल प­रा­क्र­मे अ­द्भु­ते अ­प­रा­जि­ते दे­वि प्र­त्य­ङ्गि­रे स­र्वा­र्ति­शा­यि­नि प­र­क­र्म वि­ध्वं­सि­नि प­र­य­न्त्र म­न्त्र त­न्त्र चू­र्णा­दि प्र­यो­ग­कृ­त व­शी­क­र­ण स्त­म्भ­न जृ­म्भ­णा­दि दो­षा­न्च­या­च्छा­दि­नि स­र्व­श­त्रू­च्चा­टि­नि मा­रि­णि मो­हि­नि व­शी­क­र­णि स्त­म्भि­नि जृ­म्भि­णि आ­क­र्षि­णि स­र्व­दे­व­ग्र­ह यो­ग­ग्र­ह यो­गि­नि­ग्र­ह दा­न­व­ग्र­ह दै­त्य­ग्र­ह रा­क्ष­स­ग्र­ह सि­द्ध­ग्र­ह य­क्ष­ग्र­ह गु­ह्य­क­ग्र­ह वि­द्या­ध­र­ग्र­ह कि­न्न­र­ग्र­ह ग­न्ध­र्व­ग्र­ह अ­प्स­रा­ग्र­ह भू­त­ग्र­ह प्रे­त­ग्र­ह पि­शा­च­ग्र­ह कू­ष्मा­ण्ड­ग्र­ह ग­जा­दि­क­ग्र­ह मा­तृ­ग्र­ह पि­तृ­ग्र­ह वे­ता­ल­ग्र­ह रा­ज­ग्र­ह चौ­र­ग्र­ह­गो­त्र ग्र­हा­श्व­दे­व­ता ग्र­ह गो­त्र दे­व­ता ग्र­ह आ­धि­ग्र­ह व्या­धि­ग्र­ह अ­प­स्मा­र ग्र­ह ना­सा­ग्र­ह ग­ल­ग्र­ह या­म्य­ग्र­ह डा­म­रि­का­ग्र­हो­द­क ग्र­ह वि­द्यो­र­ग्र­हा­रा­ति ग्र­ह छा­या­ग्र­ह श­ल्य­ग्र­ह स­र्व­ग्र­ह वि­श­ल्य­ग्र­ह का­ल­ग्र­ह स­र्व­दो­ष­ग्र­ह वि­द्रा­वि­णी स­र्व­दु­ष्ट भ­क्षि­णि स­र्व­पा­प नि­शू­दि­नि स­र्व­य­न्त्र स्फो­टि­नि स­र्व­शृ­ङ्ख­ला त्रो­टि­नि स­र्व­मु­द्रा द्रा­वि­णि ज्वा­ला­जि­ह्वे क­रा­ल व­क्त्रे रौ­द्र­मू­र्ते दे­वि प्र­त्य­ङ्गि­रे स­र्व­दे­हि य­शो­दे­हि पु­त्रं दे­हि आ­रो­ग्यं दे­हि भु­क्ति मु­क्त्या­दि­कं दे­हि स­र्व­सि­द्धि दे­हि म­म स­प­रि­वा­रं र­क्ष र­क्ष पू­जा ज­प हो­म ध्या­ना­र्च­ना­दि­कं कृ­तं न्यू­न­म­धि­कं वा प­रि­पू­र्णं कु­रु कु­रु अ­भि­मु­खि भ­व भ­व र­क्ष र­क्ष स्वा­प­रा­धं ए­वं स्तु­ता म­हा­ल­क्ष्मी शि­वे­न प­र­मा­त्म­नः उ­वा­चे­दं प्र­हृ­ष्टा­ङ्गी शृ­णु­ष्व प­र­मे­श्व­रः ॥ फ­ल­श्रु­तिः । ए­त­त्प्र­त्य­ङ्गि­रा स्तो­त्रं ये प­ठ­न्ति द्वि­जो­त्त­माः । शृ­ण्व­न्तः सा­ध­य­न्ता­श्च ते­षां सि­द्धि­प्र­दा भ­वे­त् ॥ श्री­श्च कु­ब्जीं म­हा­कु­ब्जी का­लि­का गु­ह्य­का­लि­का । त्रि­पु­रा त्व­रि­ता नि­त्या त्रै­लो­क्य वि­ज­या ज­या ॥ जि­ता­प­रा­जि­ता दे­वी ज­य­न्ती भ­द्र­का­लि­का । सि­द्ध­ल­क्ष्मी म­हा­ल­क्ष्मीः का­ल­रा­त्रि न­मो­ऽस्तु­ते ॥ का­ली क­रा­ल­वि­क्रा­न्ते का­लि­का पा­प­हा­रि­णी । वि­क­रा­ल­मु­खी दे­वि ज्वा­ला­मु­खि न­मो­ऽस्तु­ते ॥ इ­दं प्र­त्य­ङ्गि­रा स्तो­त्रं यः प­ठे­न्नि­य­तः शु­चिः । त­स्य स­र्वा­र्थ सि­द्धि स्या­न्ना­त्र का­र्या वि­च­र­णाः ॥ श­त्र­वो ना­श­मा­या­न्ति म­हा­नै­श्व­र्य­वा­न्भ­वे­त् । इ­दं र­ह­स्यं प­र­मं ना­ख्ये­यं य­स्य­क­स्य­चि­त् ॥ स­र्व­पा­प­ह­रं पु­ण्य स­द्यः प्र­त्य­य­का­र­क­म् । गो­प­नी­यं प्र­य­त्ने­न स­र्व­का­म­फ­ल­प्र­द­म् ॥ इ­ति अ­थ­र्व­ण­र­ह­स्ये प्र­त्य­ङ्गि­रा स्तो­त्रं स­मा­प्त­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥