Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

न­व­ग्र­ह­स्तो­त्रं
वा­दि­रा­ज­य­ति­वि­र­चि­त


भा­स्वा­न्मे भा­स­ये­त्त­त्त्वं च­न्द्र­श्चा­ह्ला­द­कृ­द्भ­वे­त् । म­ङ्ग­लो म­ङ्ग­लं द­द्या­त्बु­ध­श्च बु­ध­तां दि­शे­त् ॥ १ ॥ गु­रु­र्मे गु­रु­तां द­द्या­त्क­वि­श्च क­वि­तां दि­शे­त् । श­नि­श्च शं प्रा­प­य­तु के­तुः के­तुं ज­ये­ऽर्प­ये­त् ॥ २ ॥ रा­हु­र्मे र­ह­ये­द्रो­गं ग्र­हाः स­न्तु क­र­ग्र­हाः । न­वं न­वं म­मै­श्व­र्यं दि­श­न्त्वे­ते न­व­ग्र­हाः ॥ ३ ॥ श­ने दि­न­म­णेः सू­नो ह्य­ने­क­गु­ण­स­न्म­णे । अ­रि­ष्टं ह­र मे­ऽभी­ष्टं कु­रु मा कु­रु स­ङ्क­ट­म् ॥ ४ ॥ ह­रे­र­नु­ग्र­हा­र्था­य श­त्रु­णां नि­ग्र­हा­य च । वा­दि­रा­ज­य­ति­प्रो­क्तं ग्र­ह­स्तो­त्रं स­दा प­ठे­त् ॥ ५ ॥ इ­ति श्री­वा­दि­रा­ज­य­ति­वि­र­चि­तं न­व­ग्र­ह­स्तो­त्र­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥