Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

न­व­ग्र­ह­स्तो­त्रं
श्री­व्या­स­वि­र­चि­त


ज­पा­कु­सु­म­सं­का­शं का­श्य­पे­यं म­हा­द्यु­ति­म् । त­मो­ऽरिं स­र्व­पा­प­घ्नं प्र­ण­तो­ऽस्मि दि­वा­क­र­म् ॥ १ ॥ द­धि­श­ङ्ख­तु­षा­रा­भं क्षी­रो­दा­र्ण­व­सं­भ­व­म् । न­मा­मि श­शि­नं सो­मं श­म्भो­र्मु­कु­ट­भू­ष­ण­म् ॥ २ ॥ ध­र­णी­ग­र्भ­सं­भू­तं वि­द्यु­त्का­न्ति­स­म­प्र­भ­म् । कु­मा­रं श­क्ति­ह­स्तं तं म­ङ्ग­लं प्र­ण­मा­म्य­ह­म् ॥ ३ ॥ प्रि­य­ङ्गु­क­लि­का­श्या­मं रू­पे­णा­प्र­ति­मं बु­ध­म् । सौ­म्यं सौ­म्य­गु­णो­पे­तं तं बु­धं प्र­ण­मा­म्य­ह­म् ॥ ४ ॥ दे­वा­नां च ऋ­षी­णां च गु­रुं का­ञ्च­न­सं­नि­भ­म् । बु­द्धि­भू­तं त्रि­लो­के­शं तं न­मा­मि बृ­ह­स्प­ति­म् ॥ ५ ॥ हि­म­कु­न्द­मृ­णा­ला­भं दै­त्या­नां प­र­मं गु­रु­म् । स­र्व­शा­स्त्र­प्र­व­क्ता­रं भा­र्ग­वं प्र­ण­मा­म्य­ह­म् ॥ ६ ॥ नी­लां­ज­न­स­मा­भा­सं र­वि­पु­त्रं य­मा­ग्र­ज­म् । छा­या­मा­र्त­ण्ड­सं­भू­तं तं न­मा­मि श­नै­श्च­र­म् ॥ ७ ॥ अ­र्ध­का­यं म­हा­वी­र्यं च­न्द्रा­दि­त्य­वि­म­र्द­न­म् । सिं­हि­का­ग­र्भ­सं­भू­तं तं रा­हुं प्र­ण­मा­म्य­ह­म् ॥ ८ ॥ प­ला­श­पु­ष्प­सं­का­शं ता­र­का­ग्र­ह­म­स्त­क­म् । रौ­द्रं रौ­द्रा­त्म­कं घो­रं तं के­तुं प्र­ण­मा­म्य­ह­म् ॥ ९ ॥ इ­ति व्या­स­मु­खो­द्गी­तं यः प­ठे­त्सु­स­मा­हि­तः । दि­वा वा य­दि वा रा­त्रौ वि­घ्न­शा­न्ति­र्भ­वि­ष्य­ति ॥ १० ॥ न­र­ना­री­नृ­पा­णां च भ­वे­द्दुः­स्व­प्न­ना­श­न­म् । ऐ­श्व­र्य­म­तु­लं ते­षा­मा­रो­ग्यं पु­ष्टि­व­र्ध­न­म् ॥ ग्र­ह­न­क्ष­त्र­जाः पी­डा­स्त­स्क­रा­ग्नि­स­मु­द्भ­वाः । ताः स­र्वाः प्र­श­मं या­न्ति व्या­सो ब्रू­ते न सं­श­यः ॥ इ­ति श्री­व्या­स­वि­र­चि­त न­व­ग्र­ह­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥