Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

न­व­ग्र­ह­क­व­चं ग्र­ह­या­म­ले


ब्र­ह्मो­वा­च - शि­रो मे पा­तु मा­र्ता­ण्डो क­पा­लं रो­हि­णी­प­तिः । मु­ख­म­ङ्गा­र­कः पा­तु क­ण्ठ­श्च श­शि­न­न्द­नः । बु­द्धिं जी­वः स­दा पा­तु हृ­द­यं भृ­गु­न­न्द­नः । ज­ठ­र­ञ्च श­निः पा­तु जि­ह्वां मे दि­ति­न­न्द­नः । पा­दौ के­तुः स­दा पा­तु वा­राः स­र्वा­ङ्ग­मे­व च । ति­थ­यो­ऽष्टौ दि­शः पा­न्तु न­क्ष­त्रा­णि व­पुः स­दा । अं­सौ रा­शिः स­दा पा­तु यो­गा­श्च स्थै­र्य­मे­व च । गु­ह्यं लि­ङ्गं स­दा पा­न्तु स­र्वे ग्र­हाः शु­भ­प्र­दाः । अ­णि­मा­दी­नि स­र्वा­णि ल­भ­ते यः प­ठे­द्ध्रु­व­म् ॥ ए­तां र­क्षां प­ठे­द्य­स्तु भ­क्त्या स प्र­य­तः सु­धीः । स चि­रा­युः सु­खी पु­त्री र­णे च वि­ज­यी भ­वे­त् ॥ अ­पु­त्रो ल­भ­ते पु­त्रं ध­ना­र्थी ध­न­मा­प्नु­या­त् । दा­रा­र्थी ल­भ­ते भा­र्यां सु­रू­पां सु­म­नो­ह­रा­म् । रो­गी रो­गा­त्प्र­मु­च्ये­त ब­द्धो मु­च्ये­त ब­न्ध­ना­त् । ज­ले स्थ­ले चा­न्त­रि­क्षे का­रा­गा­रे वि­शे­ष­तः । यः क­रे धा­र­ये­न्नि­त्यं भ­यं त­स्य न वि­द्य­ते । ब्र­ह्म­ह­त्या सु­रा­पा­नं स्ते­यं गु­र्व­ङ्ग­ना­ग­मः । स­र्व­पा­पैः प्र­मु­च्ये­त क­व­च­स्य च धा­र­णा­त् ॥ ना­री वा­म­भु­जे धृ­त्वा सु­खै­श्व­र्य­स­म­न्वि­ता । का­क­व­न्ध्या ज­न्म­व­न्ध्या मृ­त­व­त्सा च या भ­वे­त् । ब­ह्व­प­त्या जी­व­व­त्सा क­व­च­स्य प्र­सा­द­तः ॥ इ­ति ग्र­ह­या­म­ले उ­त्त­र­ख­ण्डे न­व­ग्र­ह क­व­चं स­मा­प्त­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥