Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

न­व­दु­र्गा स्तु­तिः
७) का­ल­रा­त्रि - भा­नु­च­क्र


ए­क­वे­णी­ज­पा­क­र्ण­पु­रा­न­ना ख­रा­स्थि­ता । ल­म्बो­ष्ठी­क­र्णि­का­क­र्णी­तै­ला­भ्य­ङ्ग­श­री­रि­णी ॥ वा­म­पा­दो­ल्ल­स­ल्लो­ह­ल­ता­क­ण्ट­क­भू­ष­णा । व­र्ध­ना­मू­र्ध­जा कृ­ष्णा का­ल­रा­त्रि­र्भ­य­ङ्क­री ॥ ध्या­न­म् । क­रा­ल­व­द­नां घो­रां मु­क्त­के­शीं च­तु­र्भु­जा­म् । का­ल­रा­त्रिं क­रा­लीं च वि­द्यु­न्मा­ला­वि­भू­षि­ता­म् ॥ दि­व्य­लौ­ह­व­ज्र­ख­ड्ग­वा­मा­धो­र्ध्व­क­रा­म्बु­जा­म् । अ­भ­यं व­र­दां चै­व द­क्षि­णो­र्ध्वा­धः पा­णि­का­म् ॥ म­हा­मे­घ­प्र­भां श्या­मां त­था च ग­र्द­भा­रू­ढा­म् । घो­र­दं­ष्ट्रा­का­रा­ला­स्यां पी­नो­न्न­त­प­यो­ध­रा­म् ॥ सु­ख­प्र­स­न्न­व­द­नां स्मे­रा­न­न­स­रो­रु­हा­म् । ए­वं स­ञ्चि­य­न्त­ये­त्का­ल­रा­त्रिं स­र्व­का­म­स­मृ­द्धि­दा­म् ॥ स्तो­त्र­म् । ह्रीं का­ल­रा­त्रिः श्रीं क­रा­ली च क्लीं क­ल्या­णी क­ला­व­ती । का­ल­मा­ता क­लि­द­र्प­घ्नी क­प­दीं­श­कृ­प­न्वि­ता ॥ का­म­बी­ज­ज­पा­न­न्दा का­म­बी­ज­स्व­रू­पि­णी । कु­म­ति­घ्नी कु­ली­ना­ऽऽर्ति­न­शि­नी कु­ल­का­मि­नी ॥ क्लीं ह्रीं श्रीं म­न्त्र­व­र्णे­न का­ल­क­ण्ट­क­घा­ति­नी । कृ­पा­म­यी कृ­पा­धा­रा कृ­पा­पा­रा कृ­पा­ग­मा ॥ क­व­च­म् । ॐ क्लीं मे हृ­द­यं पा­तु पा­दौ श्रीं का­ल­रा­त्रिः । ल­ला­टं स­त­तं पा­तु दु­ष्ट­ग्र­ह­नि­वा­रि­णी ॥ र­स­नां पा­तु कौ­मा­री भै­र­वी च­क्षु­षी म­म । क­टौ पृ­ष्ठे म­हे­शा­नी क­र्णौ श­ङ्क­र­भा­मि­नी । व­र्जि­ता­नि तु स्था­ना­नि या­नि च क­व­चे­न हि । ता­नि स­र्वा­णि मे दे­वी स­त­तं पा­तु स्त­म्भि­नी ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥