॥ श्री गणेशाय नमः ॥
मङ्गलाष्टोत्तरशतनामावली
मङ्गलबीजमन्त्र -
ॐ क्राँ क्रीं क्रौं सः भौमाय नमः
ॐ ⸸ नमः † महीसुताय महाभागाय मङ्गलाय मङ्गलप्रदाय महावीराय महाशूराय महाबलपराक्रमाय महारौद्राय महाभद्राय माननीयाय दयाकराय मानदाय अपर्वणाय क्रूराय तापत्रयविवर्जिताय सुप्रतीपाय सुताम्राक्षाय सुब्रह्मण्याय सुखप्रदाय वक्रस्तम्भादिगमनाय वरेण्याय वरदाय सुखिने वीरभद्राय विरूपाक्षाय विदूरस्थाय विभावसवे नक्षत्रचक्रसञ्चारिणे क्षत्रपाय क्षात्रवर्जिताय क्षयवृद्धिविनिर्मुक्ताय क्षमायुक्ताय विचक्षणाय अक्षीणफलदाय चतुर्वर्गफलप्रदाय वीतरागाय वीतभयाय विज्वराय विश्वकारणाय नक्षत्रराशिसंचाराय नानाभयनिकृन्तनाय वन्दारुजनमन्दाराय वक्रकुञ्चितमूर्धजाय कमनीयाय दयासाराय कनत्कनकभूषणाय भयघ्नाय भव्यफलदाय भक्ताभयवरप्रदाय शत्रुहन्त्रे शमोपेताय शरणागतपोषनाय साहसिने सद्गुणाध्यक्षाय साधवे समरदुर्जयाय दुष्टदूराय शिष्टपूज्याय सर्वकष्टनिवारकाय दुश्चेष्टवारकाय दुःखभञ्जनाय दुर्धराय हरये दुःस्वप्नहन्त्रे दुर्धर्षाय दुष्टगर्वविमोचनाय भरद्वाजकुलोद्भूताय भूसुताय भव्यभूषणाय रक्ताम्बराय रक्तवपुषे भक्तपालनतत्पराय चतुर्भुजाय गदाधारिणे मेषवाहाय मिताशनाय शक्तिशूलधराय शाक्ताय शस्त्रविद्याविशारदाय तार्किकाय तामसाधाराय तपस्विने ताम्रलोचनाय तप्तकाञ्चनसंकाशाय रक्तकिञ्जल्कसंनिभाय गोत्राधिदेवाय गोमध्यचराय गुणविभूषणाय असृजे अङ्गारकाय अवन्तीदेशाधीशाय जनार्दनाय सूर्ययाम्यप्रदेशस्थाय घुने यौवनाय याम्यहरिन्मुखाय याम्यदिङ्मुखाय त्रिकोणमण्डलगताय त्रिदशाधिपसन्नुताय शुचये शुचिकराय शूराय शुचिवश्याय शुभावहाय मेषवृश्चिकराशीशाय मेधाविने मितभाषणाय सुखप्रदाय सुरूपाक्षाय सर्वाभीष्टफलप्रदाय † ॥
इति मङ्गलाष्टोत्तरशतनामावलिः सम्पूर्णम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥