॥ श्री गणेशाय नमः ॥
मातङ्गिनीकवचम्
श्रीदेव्युवाच -
साधु साधु महादेव कथयस्व सुरेश्वर ।
मातङ्गीकवचन्दिव्यं सर्वसिद्धिकरन्नृणाम् ॥ १ ॥
श्री ईश्वर उवाच -
शृणु देवि प्रवक्ष्यामि मातङ्गीकवचं शुभम् ।
गोपनीयं महादेवि मौनी जापं समाचरेत् ॥ २ ॥
विनियोगः ।
अस्य श्रीमातङ्गीकवचस्य दक्षिणामूर्तिरृषिर्विराट्
छन्दो मातङ्गी देवता चतुर्वर्गसिद्धये विनियोगः ॥
ऋष्यादिन्यासः ।
श्री दक्षिणामूर्तिः ऋषये नमः शिरसि ।
विराट्छन्दसे नमः मुखे ।
श्रीमातंगी देवतायै नमः हृदि ।
चतुर्वर्गसिद्धये जपे विनियोगाय नमः सर्वांगे ॥
कवचस्तोत्र ।
ॐ शिरो मातङ्गिनी पातु भुवनेशी तु चक्षुषी ।
तोडला कर्णयुगलन्त्रिपुरा वदनं मम ॥ ३ ॥
पातु कण्ठे महामाया हृदि माहेश्वरी तथा ।
त्रिपुष्पा पार्श्वयोः पातु गुदे कामेश्वरी मम ॥ ४ ॥
ऊरुद्वये तथा चण्डी जङ्घयोश्च हरप्रिया ।
महामाया पादयुग्मे सर्वाङ्गेषु कुलेश्वरी ॥ ५ ॥
अङ्गम्प्रत्यङ्गकञ्चैव सदा रक्षतु वैष्णवी ।
ब्रह्मरन्ध्रे सदा रक्षेन्मातङ्गी नाम संस्थिता ॥ ६ ॥
ललाटे रक्षयेन्नित्यं महापिशाचिनीति च ।
नेत्राभ्यां सुमुखी रक्षेद्देवी रक्षतु नासिकाम् ॥ ७ ॥
महापिशाचिनी पायान्मुखे रक्षतु सर्वदा ।
लज्जा रक्षतु मान्दन्ते चोष्ठौ संमार्जनीकरी ॥ ८ ॥
चिबुके कण्ठदेशे तु चकारत्रितयम्पुनः ।
सविसर्गं महादेवी हृदयम्पातु सर्वदा ॥ ९ ॥
नाभिं रक्षतु मा लोला कालिकावतु लोचने ।
उदरे पातु चामुण्डा लिङ्गे कात्यायनी तथा ॥ १० ॥
उग्रतारा गुदे पातु पादौ रक्षतु चाम्बिका ।
भुजौ रक्षतु शर्वाणी हृदयञ्चण्डभूषणा ॥ ११ ॥
जिह्वायां मातृका रक्षेत्पूर्वे रक्षतु पुष्टिका ।
विजया दक्षिणे पातु मेधा रक्षतु वारुणे ॥ १२ ॥
नैरृत्यां सुदया रक्षेद्वायव्याम्पातु लक्ष्मणा ।
ऐशान्यां रक्षयेद्देवी मातङ्गी शुभकारिणी ॥ १३ ॥
रक्षेत्सुरेशा चाग्नेये बगला पातु चोत्तरे ।
ऊर्द्ध्वम्पातु महादेवी देवानां हितकारिणी ॥ १४ ॥
पाताले पातु मा नित्यँ वशिनी विश्वरूपिणी ।
प्रणवञ्च तता माया कामबीजञ्च कूर्च्चकम् ॥ १५ ॥
मातङ्गिनी ङेयुतास्त्रँ वह्निजायावधिर्मनुः ।
सार्द्धैकादशवर्णा सा सर्वत्र पातु मां सदा ॥ १६ ॥
फलश्रुति ।
इति ते कथितन्देवि गुह्याद्गुह्यतरम्परम् ।
त्रैलोक्यमङ्गलन्नाम कवचन्देवदुर्लभम् ॥ १७ ॥
य इदम्प्रपठेन्नित्यञ्जायते सम्पदालयम् ।
परमैश्वर्यमतुलम्प्राप्नुयान्नात्र संशयः ॥ १८ ॥
गुरुमभ्यर्च्च्य विधिवत्कवचम्प्रपठेद्यदि ।
ऐश्वर्यं सुकवित्वञ्च वाक्सिद्धिँ लभते ध्रुवम् ॥ १९ ॥
नित्यन्तस्य तु मातङ्गी महिला मङ्गलञ्चरेत् ।
ब्रह्मा विष्णुश्च रुद्रश्च ये देवाः सुरसत्तमाः ॥ २० ॥
ब्रह्मराक्षसवेताला ग्रहाद्या भूतजातयः ।
तन्दृष्ट्वा साधकन्देवि लज्जायुक्ता भवन्ति ते ॥ २१ ॥
कवचन्धारयेद्यस्तु सर्वसिद्धिँलभेद्ध्रुवम् ।
राजानोऽपि च दासत्वं षट्कर्माणि च साधयेत् ॥ २२ ॥
सिद्धो भवति सर्वत्र किमन्यैर्बहु भाषितैः ।
इदं कवचमज्ञात्वा मातङ्गीँ यो भजेन्नरः ॥ २३ ॥
अल्पायुर्निर्द्धनो मूर्खो भवत्येव न संशयः ।
गुरौ भक्तिः सदा कार्या कवचे च दृढा मतिः ॥ २४ ॥
तस्मै मातङ्गिनी देवी सर्वसिद्धिम्प्रयच्छति ॥ २५ ॥
इति नन्द्यावर्ते उत्तरखण्डे त्वरितफलदायिनी
मातङ्गिनीकवचं समाप्तम् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥