Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

मा­त­ङ्गि­नी­क­व­च­म्


श्री­दे­व्यु­वा­च - सा­धु सा­धु म­हा­दे­व क­थ­य­स्व सु­रे­श्व­र । मा­त­ङ्गी­क­व­च­न्दि­व्यं स­र्व­सि­द्धि­क­र­न्नृ­णा­म् ॥ १ ॥ श्री ई­श्व­र उ­वा­च - शृ­णु दे­वि प्र­व­क्ष्या­मि मा­त­ङ्गी­क­व­चं शु­भ­म् । गो­प­नी­यं म­हा­दे­वि मौ­नी जा­पं स­मा­च­रे­त् ॥ २ ॥ वि­नि­यो­गः । अ­स्य श्री­मा­त­ङ्गी­क­व­च­स्य द­क्षि­णा­मू­र्ति­रृ­षि­र्वि­रा­ट् छ­न्दो मा­त­ङ्गी दे­व­ता च­तु­र्व­र्ग­सि­द्ध­ये वि­नि­यो­गः ॥ ऋ­ष्या­दि­न्या­सः । श्री द­क्षि­णा­मू­र्तिः ऋ­ष­ये न­मः शि­र­सि । वि­रा­ट्छ­न्द­से न­मः मु­खे । श्री­मा­तं­गी दे­व­ता­यै न­मः हृ­दि । च­तु­र्व­र्ग­सि­द्ध­ये ज­पे वि­नि­यो­गा­य न­मः स­र्वां­गे ॥ क­व­च­स्तो­त्र । ॐ शि­रो मा­त­ङ्गि­नी पा­तु भु­व­ने­शी तु च­क्षु­षी । तो­ड­ला क­र्ण­यु­ग­ल­न्त्रि­पु­रा व­द­नं म­म ॥ ३ ॥ पा­तु क­ण्ठे म­हा­मा­या हृ­दि मा­हे­श्व­री त­था । त्रि­पु­ष्पा पा­र्श्व­योः पा­तु गु­दे का­मे­श्व­री म­म ॥ ४ ॥ ऊ­रु­द्व­ये त­था च­ण्डी ज­ङ्घ­यो­श्च ह­र­प्रि­या । म­हा­मा­या पा­द­यु­ग्मे स­र्वा­ङ्गे­षु कु­ले­श्व­री ॥ ५ ॥ अ­ङ्ग­म्प्र­त्य­ङ्ग­क­ञ्चै­व स­दा र­क्ष­तु वै­ष्ण­वी । ब्र­ह्म­र­न्ध्रे स­दा र­क्षे­न्मा­त­ङ्गी ना­म सं­स्थि­ता ॥ ६ ॥ ल­ला­टे र­क्ष­ये­न्नि­त्यं म­हा­पि­शा­चि­नी­ति च । ने­त्रा­भ्यां सु­मु­खी र­क्षे­द्दे­वी र­क्ष­तु ना­सि­का­म् ॥ ७ ॥ म­हा­पि­शा­चि­नी पा­या­न्मु­खे र­क्ष­तु स­र्व­दा । ल­ज्जा र­क्ष­तु मा­न्द­न्ते चो­ष्ठौ सं­मा­र्ज­नी­क­री ॥ ८ ॥ चि­बु­के क­ण्ठ­दे­शे तु च­का­र­त्रि­त­य­म्पु­नः । स­वि­स­र्गं म­हा­दे­वी हृ­द­य­म्पा­तु स­र्व­दा ॥ ९ ॥ ना­भिं र­क्ष­तु मा लो­ला का­लि­का­व­तु लो­च­ने । उ­द­रे पा­तु चा­मु­ण्डा लि­ङ्गे का­त्या­य­नी त­था ॥ १० ॥ उ­ग्र­ता­रा गु­दे पा­तु पा­दौ र­क्ष­तु चा­म्बि­का । भु­जौ र­क्ष­तु श­र्वा­णी हृ­द­य­ञ्च­ण्ड­भू­ष­णा ॥ ११ ॥ जि­ह्वा­यां मा­तृ­का र­क्षे­त्पू­र्वे र­क्ष­तु पु­ष्टि­का । वि­ज­या द­क्षि­णे पा­तु मे­धा र­क्ष­तु वा­रु­णे ॥ १२ ॥ नै­रृ­त्यां सु­द­या र­क्षे­द्वा­य­व्या­म्पा­तु ल­क्ष्म­णा । ऐ­शा­न्यां र­क्ष­ये­द्दे­वी मा­त­ङ्गी शु­भ­का­रि­णी ॥ १३ ॥ र­क्षे­त्सु­रे­शा चा­ग्ने­ये ब­ग­ला पा­तु चो­त्त­रे । ऊ­र्द्ध्व­म्पा­तु म­हा­दे­वी दे­वा­नां हि­त­का­रि­णी ॥ १४ ॥ पा­ता­ले पा­तु मा नि­त्यँ व­शि­नी वि­श्व­रू­पि­णी । प्र­ण­व­ञ्च त­ता मा­या का­म­बी­ज­ञ्च कू­र्च्च­क­म् ॥ १५ ॥ मा­त­ङ्गि­नी ङे­यु­ता­स्त्रँ व­ह्नि­जा­या­व­धि­र्म­नुः । सा­र्द्धै­का­द­श­व­र्णा सा स­र्व­त्र पा­तु मां स­दा ॥ १६ ॥ फ­ल­श्रु­ति । इ­ति ते क­थि­त­न्दे­वि गु­ह्या­द्गु­ह्य­त­र­म्प­र­म् । त्रै­लो­क्य­म­ङ्ग­ल­न्ना­म क­व­च­न्दे­व­दु­र्ल­भ­म् ॥ १७ ॥ य इ­द­म्प्र­प­ठे­न्नि­त्य­ञ्जा­य­ते स­म्प­दा­ल­य­म् । प­र­मै­श्व­र्य­म­तु­ल­म्प्रा­प्नु­या­न्ना­त्र सं­श­यः ॥ १८ ॥ गु­रु­म­भ्य­र्च्च्य वि­धि­व­त्क­व­च­म्प्र­प­ठे­द्य­दि । ऐ­श्व­र्यं सु­क­वि­त्व­ञ्च वा­क्सि­द्धिँ ल­भ­ते ध्रु­व­म् ॥ १९ ॥ नि­त्य­न्त­स्य तु मा­त­ङ्गी म­हि­ला म­ङ्ग­ल­ञ्च­रे­त् । ब्र­ह्मा वि­ष्णु­श्च रु­द्र­श्च ये दे­वाः सु­र­स­त्त­माः ॥ २० ॥ ब्र­ह्म­रा­क्ष­स­वे­ता­ला ग्र­हा­द्या भू­त­जा­त­यः । त­न्दृ­ष्ट्वा सा­ध­क­न्दे­वि ल­ज्जा­यु­क्ता भ­व­न्ति ते ॥ २१ ॥ क­व­च­न्धा­र­ये­द्य­स्तु स­र्व­सि­द्धिँ­ल­भे­द्ध्रु­व­म् । रा­जा­नो­ऽपि च दा­स­त्वं ष­ट्क­र्मा­णि च सा­ध­ये­त् ॥ २२ ॥ सि­द्धो भ­व­ति स­र्व­त्र कि­म­न्यै­र्ब­हु भा­षि­तैः । इ­दं क­व­च­म­ज्ञा­त्वा मा­त­ङ्गीँ यो भ­जे­न्न­रः ॥ २३ ॥ अ­ल्पा­यु­र्नि­र्द्ध­नो मू­र्खो भ­व­त्ये­व न सं­श­यः । गु­रौ भ­क्तिः स­दा का­र्या क­व­चे च दृ­ढा म­तिः ॥ २४ ॥ त­स्मै मा­त­ङ्गि­नी दे­वी स­र्व­सि­द्धि­म्प्र­य­च्छ­ति ॥ २५ ॥ इ­ति न­न्द्या­व­र्ते उ­त्त­र­ख­ण्डे त्व­रि­त­फ­ल­दा­यि­नी मा­त­ङ्गि­नी­क­व­चं स­मा­प्त­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥