Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

मा­त­ङ्गी­सु­मु­खी­क­व­च­म्


श्री­पा­र्व­त्यु­वा­च - दे­व­दे­व म­हा­दे­व सृ­ष्टि­सं­हा­र­का­र­क । मा­त­ङ्ग्याः क­व­चं ब्रू­हि य­दि स्ने­हो­ऽस्ति ते म­यि ॥ १ ॥ शि­व उ­वा­च - अ­त्य­न्त­गो­प­नं गु­ह्यं क­व­चं स­र्व­का­म­द­म् । त­व प्री­त्या म­या­ऽऽख्या­तं ना­न्ये­षु क­थ्य­ते शु­भे ॥ २ ॥ श­प­थं कु­रु मे दे­वि य­दि कि­ञ्चि­त्प्र­का­श­से । अ­न­या स­दृ­शी वि­द्या न भू­ता न भ­वि­ष्य­ति ॥ ३ ॥ श­वा­स­नां र­क्त­व­स्त्रां यु­व­तीं स­र्व­सि­द्धि­दा­म् । ए­वं ध्या­त्वा म­हा­दे­वीं प­ठे­त्क­व­च­मु­त्त­म­म् ॥ ४ ॥ उ­च्छि­ष्टं र­क्ष­तु शि­रः शि­खां च­ण्डा­लि­नी त­तः । सु­मु­खी क­व­चं र­क्षे­द्दे­वी र­क्ष­तु च­क्षु­षी ॥ ५ ॥ म­हा­पि­शा­चि­नी पा­या­न्ना­सि­कां ह्रीं स­दा­ऽव­तु । ठः पा­तु क­ण्ठ­दे­शं मे ठः पा­तु हृ­द­यं त­था ॥ ६ ॥ ठो भु­जौ बा­हु­मू­ले च स­दा र­क्ष­तु च­ण्डि­का । ऐं च र­क्ष­तु पा­दौ मे सौः कु­क्षिं स­र्व­तः शि­वा ॥ ७ ॥ ऐं ह्रीं क­टि­दे­शं च आं ह्रीं स­न्धि­षु स­र्व­दा । ज्ये­ष्ठ­मा­त­ङ्ग्य­ङ्गु­लि­र्मे अ­ङ्गु­ल्य­ग्रे न­मा­मि च ॥ ८ ॥ उ­च्छि­ष्ट­चा­ण्डा­लि मां पा­तु त्रै­लो­क्य­स्य व­श­ङ्क­री । शि­वे स्वा­हा श­री­रं मे स­र्व­सौ­भा­ग्य­दा­यि­नी ॥ ९ ॥ उ­च्छि­ष्ट­चा­ण्डा­लि मा­त­ङ्गि स­र्व­व­श­ङ्क­रि न­मः । स्वा­हा स्त­न­द्व­यं पा­तु स­र्व­श­त्रु­वि­ना­शि­नी ॥ १० ॥ अ­त्य­न्त­गो­प­नं दे­वि दे­वै­र­पि सु­दु­र्ल­भ­म् । भ्र­ष्टे­भ्यः सा­ध­के­भ्यो­ऽपि द्र­ष्ट­व्यं न क­दा­च­न ॥ ११ ॥ द­त्ते­न सि­द्धि­हा­निः स्या­त्स­र्व­था न प्र­का­श्य­ता­म् । उ­च्छि­ष्टे­न ब­लिं द­त्वा श­नौ वा म­ङ्ग­ले नि­शि ॥ १२ ॥ र­ज­स्व­ला­भ­गं स्पृ­ष्ट्वा ज­पे­न्म­न्त्रं च सा­ध­कः । र­ज­स्व­ला­या व­स्त्रे­ण हो­मं कु­र्या­त्स­दा सु­धीः ॥ १३ ॥ सि­द्ध­वि­द्या इ­तो ना­स्ति नि­य­मो ना­स्ति क­श्च­न । अ­ष्ट­स­ह­स्रं ज­पे­न्म­न्त्रं द­शां­शं ह­व­ना­दि­क­म् ॥ १४ ॥ भू­र्ज­प­त्रे लि­खि­त्वा च र­क्त­सू­त्रे­ण वे­ष्ट­ये­त् । प्रा­ण­प्र­ति­ष्ठा­म­न्त्रे­ण जी­व­न्या­सं स­मा­च­रे­त् ॥ १५ ॥ स्व­र्ण­म­ध्ये तु सं­स्था­प्य धा­र­ये­द्द­क्षि­णे क­रे । स­र्व­सि­द्धि­र्भ­वे­त्त­स्य अ­चि­रा­त्पु­त्र­वा­न्भ­वे­त् ॥ १६ ॥ स्त्री­भि­र्वा­म­क­रे धा­र्यं ब­हु­पु­त्रा भ­वे­त्त­दा । व­न्द्या वा का­क­व­न्द्या वा मृ­त­व­त्सा च सा­ङ्ग­ना ॥ १७ ॥ जी­व­द्व­त्सा भ­वे­त्सा­पि स­मृ­द्धि­र्भ­व­ति ध्रु­व­म् । श­क्ति­पू­जां स­दा कु­र्या­च्छि­वा­ब­लिं प्र­दा­प­ये­त् ॥ १८ ॥ इ­दं क­व­च­म­ज्ञा­त्वा मा­त­ङ्गी यो ज­पे­त्स­दा । त­स्य सि­द्धि­र्न भ­व­ति पु­र­श्च­र­ण­ल­क्ष­तः ॥ १९ ॥ इ­ति श्री­रु­द्र­या­म­ले त­न्त्रे मा­त­ङ्गी­सु­मु­खी­क­व­चं स­मा­प्त­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥