Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

मा­त­ङ्गी म­न्त्र


वि­नि­यो­गः । ॐ अ­स्य मं­त्र­स्य द­क्षि­णा­मू­र्ति ऋ­षि वि­रा­ट्छ­न्दः मा­तं­गी दे­व­ता ह्रीं बी­जं हूं श­क्तिः क्लीं की­ल­कं स­र्वा­भी­ष्ट सि­द्ध­ये ज­पे वि­नि­यो­गः ॥ ऋ­ष्या­दि­न्या­सः । ॐ द­क्षि­णा­मू­र्ति ऋ­ष­ये न­मः शि­र­सी । वि­रा­ट्छ­न्द­से न­मः मु­खे । मा­तं­गी दे­व­ता­यै न­मः हृ­दि । ह्रीं बी­जा­य न­मः गु­ह्ये । हूं श­क्त­ये न­मः पा­द­योः । क्लीं की­ल­का­य न­मः ना­भौ । वि­नि­यो­गा­य न­मः स­र्वां­गे ॥ क­र­न्या­सः । ॐ ह्रां अं­गु­ष्ठा­भ्यां न­मः । ॐ ह्रीं त­र्ज­नी­भ्यां न­मः । ॐ ह्रूं म­ध्य­मा­भ्यां न­मः । ॐ ह्रैं अ­ना­मि­का­भ्यां न­मः । ॐ ह्रौं क­नि­ष्ठि­का­भ्यां न­मः । ॐ ह्रः क­र­त­ल­क­र­पृ­ष्ठा­भ्यां न­मः ॥ हृ­द­या­दि­न्या­सः । ॐ ह्रां हृ­द­या­य न­मः । ॐ ह्रीं शि­र­से स्वा­हा । ॐ ह्रूं शि­खा­यै व­ष­ट् । ॐ ह्रैं क­व­चा­य हूं । ॐ ह्रौं ने­त्र­त्र­या­य वौ­ष­ट् । ॐ ह्रः अ­स्त्रा­य फ­ट् ॥ ध्या­नः । श्या­मां­गी श­शि­शे­ख­रां त्रि­न­य­नां वे­दैः क­रै­र्वि­भ्र­तीं पा­शं खे­ट­म­थां­कु­शं दृ­ढ­म­सिं ना­शा­य भ­क्त­द्वि­षा­म् । र­त्ना­लं­क­र­ण­प्र­भो­ज्ज­व­ल­त­नुं भा­स्व­त्कि­री­टां शु­भां मा­तं­गी म­न­सा स्म­रा­मि स­द­यां स­र्वा­थ­सि­द्धि­प्र­दा­म् ॥ बी­ज­म­न्त्र । ॐ ह्रीं क्लीं हूं मा­तं­ग्यै फ­ट्स्वा­हा ॥ म­हा­म­न्त्र । ॐ ह्रीं ऐं भ­ग­व­ती म­तं­गे­श्व­री श्रीं स्वा­हा ॥ आ­र्थ­ध­न­म­न्त्र । ॐ ह्रीं ह्रीं ह्रीं म­हा मा­तं­गी प्र­चि­ती दा­यि­नी ल­क्ष्मी दा­यि­नी न­मो न­मः ॥ सु­ख­ध­न­म­न्त्र । क्रीं ह्रीं मा­तं­गी ह्रीं क्रीं स्वा­हा ॥ अ­ष्टा­क्ष­र­म­न्त्र । का­मि­नी र­ञ्जि­नी स्वा­हा ॥ गा­य­त्री­म­न्त्र । ॐ शु­क्र­प्रि­या­यै वि­द्म­हे श्री­का­मे­श्व­र्यै धी­म­हि त­न्नः श्या­मा प्र­चो­द­या­त् ॥ ॐ मा­त­ङ्ग्यै वि­द्म­हे उ­च्छि­ष्ट­चा­ण्डा­ल्यै धी­म­हि त­न्नो दे­वी प्र­चो­द­या­त् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥