॥ श्री गणेशाय नमः ॥
मातङ्गी मन्त्र
विनियोगः ।
ॐ अस्य मंत्रस्य दक्षिणामूर्ति ऋषि विराट्छन्दः
मातंगी देवता ह्रीं बीजं हूं शक्तिः क्लीं कीलकं
सर्वाभीष्ट सिद्धये जपे विनियोगः ॥
ऋष्यादिन्यासः ।
ॐ दक्षिणामूर्ति ऋषये नमः शिरसी ।
विराट्छन्दसे नमः मुखे । मातंगी देवतायै नमः हृदि ।
ह्रीं बीजाय नमः गुह्ये । हूं शक्तये नमः पादयोः ।
क्लीं कीलकाय नमः नाभौ । विनियोगाय नमः सर्वांगे ॥
करन्यासः ।
ॐ ह्रां अंगुष्ठाभ्यां नमः । ॐ ह्रीं तर्जनीभ्यां नमः ।
ॐ ह्रूं मध्यमाभ्यां नमः । ॐ ह्रैं अनामिकाभ्यां नमः ।
ॐ ह्रौं कनिष्ठिकाभ्यां नमः । ॐ ह्रः करतलकरपृष्ठाभ्यां नमः ॥
हृदयादिन्यासः ।
ॐ ह्रां हृदयाय नमः । ॐ ह्रीं शिरसे स्वाहा ।
ॐ ह्रूं शिखायै वषट् । ॐ ह्रैं कवचाय हूं ।
ॐ ह्रौं नेत्रत्रयाय वौषट् । ॐ ह्रः अस्त्राय फट् ॥
ध्यानः ।
श्यामांगी शशिशेखरां त्रिनयनां वेदैः करैर्विभ्रतीं
पाशं खेटमथांकुशं दृढमसिं नाशाय भक्तद्विषाम् ।
रत्नालंकरणप्रभोज्जवलतनुं भास्वत्किरीटां शुभां
मातंगी मनसा स्मरामि सदयां सर्वाथसिद्धिप्रदाम् ॥
बीजमन्त्र ।
ॐ ह्रीं क्लीं हूं मातंग्यै फट्स्वाहा ॥
महामन्त्र ।
ॐ ह्रीं ऐं भगवती मतंगेश्वरी श्रीं स्वाहा ॥
आर्थधनमन्त्र ।
ॐ ह्रीं ह्रीं ह्रीं महा मातंगी प्रचिती दायिनी
लक्ष्मी दायिनी नमो नमः ॥
सुखधनमन्त्र ।
क्रीं ह्रीं मातंगी ह्रीं क्रीं स्वाहा ॥
अष्टाक्षरमन्त्र ।
कामिनी रञ्जिनी स्वाहा ॥
गायत्रीमन्त्र ।
ॐ शुक्रप्रियायै विद्महे श्रीकामेश्वर्यै धीमहि
तन्नः श्यामा प्रचोदयात् ॥
ॐ मातङ्ग्यै विद्महे उच्छिष्टचाण्डाल्यै धीमहि
तन्नो देवी प्रचोदयात् ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥