॥ श्री गणेशाय नमः ॥
लिङ्गाष्टकम्
ब्रह्ममुरारिसुरार्चितलिङ्गम्निर्मलभासितशोभितलिङ्गम् ।
जन्मजदुःखविनाशकलिङ्गम्तत्प्रणमामि सदाशिवलिङ्गम् ॥ १ ॥
देवमुनिप्रवरार्चितलिङ्गम्कामदहम्करुणाकर लिङ्गम् ।
रावणदर्पविनाशनलिङ्गम्तत्प्रणमामि सदाशिव लिङ्गम् ॥ २ ॥
सर्वसुगन्धिसुलेपितलिङ्गम्बुद्धिविवर्धनकारणलिङ्गम् ।
सिद्धसुरासुरवन्दितलिङ्गम्तत्प्रणमामि सदाशिव लिङ्गम् ॥ ३ ॥
कनकमहामणिभूषितलिङ्गम्फनिपतिवेष्टित शोभित लिङ्गम् ।
दक्षसुयज्ञ विनाशन लिङ्गम्तत्प्रणमामि सदाशिव लिङ्गम् ॥ ४ ॥
कुङ्कुमचन्दनलेपितलिङ्गम्पङ्कजहारसुशोभितलिङ्गम् ।
सञ्चितपापविनाशनलिङ्गम्तत्प्रणमामि सदाशिव लिङ्गम् ॥ ५ ॥
देवगणार्चित सेवितलिङ्गम्भावैर्भक्तिभिरेव च लिङ्गम् ।
दिनकरकोटिप्रभाकरलिङ्गम्तत्प्रणमामि सदाशिव लिङ्गम् ॥ ६ ॥
अष्टदलोपरिवेष्टितलिङ्गम्सर्वसमुद्भवकारणलिङ्गम् ।
अष्टदरिद्रविनाशितलिङ्गम्तत्प्रणमामि सदाशिव लिङ्गम् ॥ ७ ॥
सुरगुरुसुरवरपूजित लिङ्गम्सुरवनपुष्प सदार्चित लिङ्गम् ।
परात्परं परमात्मक लिङ्गम्तत्प्रणमामि सदाशिव लिङ्गम् ॥ ८ ॥
लिङ्गाष्टकमिदं पुण्यं यः पठेत्शिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥
॥ ॐ श्यामाशिवभ्यां नमः ॥