Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

कु­ण्ड­लि­नी­स्त­वः
रु­द्र­या­म­लो­त्त­र­त­न्त्रा­न्त­र्ग­त­म्


ज­न्मो­द्धा­र­नि­री­क्ष­णी­ह­त­रु­णी वे­दा­दि­बी­जा­दि­मा नि­त्यं चे­त­सि भा­व्य­ते भु­वि क­दा स­द्वा­क्य­स­ञ्चा­रि­णी । मां पा­तु प्रि­य­दा­स­भा­व­क­प­दं सं­न्घा­त­ये श्री­ध­रा धा­त्रि त्वं स्व­य­मा­दि­दे­व­व­नि­ता दी­ना­ति­दी­नं प­शु­म् ॥ १ ॥ र­क्ता­भा­मृ­त­च­न्द्रि­का लि­पि­म­यी स­र्पा­कृ­ति­र्नि­द्रि­ता जा­ग्र­त्कू­र्म­स­मा­श्रि­ता भ­ग­व­ति त्वं मां स­मा­लो­क­य । मां­सो­द्ग­न्ध­कु­ग­न्ध­दो­ष­ज­डि­तं वे­दा­दि­का­र्या­न्वि­तं स्व­ल्पा­न्या­म­ल­च­न्द्र­को­टि­कि­र­णै­र्नि­त्यं श­री­रं कु­रु ॥ २ ॥ सि­द्धा­र्थी नि­ज­दो­ष­वि­त्स्थ­ल­ग­ति­र्व्या­जी­य­ते वि­द्य­या कु­ण्ड­ल्या­कु­ल­मा­र्ग­मु­क्त­न­ग­री मा­या­कु­मा­र्गः श्रि­या । य­द्ये­वं भ­ज­ति प्र­भा­त­स­म­ये म­ध्या­ह्न­का­ले­ऽथ­वा नि­त्यं यः कु­ल­कु­ण्ड­ली­ज­प­प­दा­म्भो­जं स सि­द्धो भ­वे­त् ॥ ३ ॥ वा­य्वा­का­श­च­तु­र्द­ले­ऽति­वि­म­ले वा­ञ्छा­फ­ला­न्या­ल­के नि­त्यं स­म्प्र­ति नि­त्य­दे­ह­घ­टि­ता शा­ङ्के­ति­ता­भा­वि­ता । वि­द्या­कु­ण्ड­ल­मा­लि­नी स्व­ज­न­नी मा­या­क्रि­या भा­व्य­ते यै­स्तैः सि­द्ध­कु­लो­द्भ­वैः प्र­ण­ति­भिः स­त्स्तो­त्र­कैः शं­भु­भिः ॥ ४ ॥ धा­ता­श­ङ्क­र मो­हि­नी­त्रि­भु­व­न­च्छा­या­प­टो­द्गा­मि­नी सं­सा­रा­दि­म­हा­सु­ख­प्र­ह­र­णी त­त्र­स्थि­ता यो­गि­नी । स­र्व­ग्र­न्थि­वि­भे­दि­नी स्व­भु­ज­गा सू­क्ष्मा­ति­सू­क्ष्मा­प­रा ब्र­ह्म­ज्ञा­न­वि­नो­दि­नी कु­ल­कु­टी व्या­घा­ति­नी भा­व्य­ते ॥ ५ ॥ व­न्दे श्री­कु­ल­कु­ण्ड­ली­त्रि­व­लि­भिः सा­ङ्गैः स्व­य­म्भूं प्रि­य­म् प्रा­वे­ष्ट्या­म्ब­र­मा­र्ग­चि­त्त­च­प­ला बा­ला­ब­ला­नि­ष्क­ला । या दे­वी प­रि­भा­ति वे­द­व­च­ना सं­भा­वि­नी ता­पि­नी इ­ष्टा­नां शि­र­सि स्व­य­म्भु­व­नि­तां सं­भा­व­या­मि क्रि­या­म् ॥ ६ ॥ वा­णी­को­टि­मृ­द­ङ्ग­ना­द­म­द­ना­नि­श्रे­णि­को­टि­ध्व­निः प्रा­णे­शी­र­स­रा­शि­मू­ल­क­म­लो­ल्ला­सै­क­पू­र्णा­न­ना । आ­षा­ढो­द्भ­व­मे­घ­वा­ज­नि­यु­त­ध्वा­न्ता­न­ना­स्था­यि­नी मा­ता सा प­रि­पा­तु सू­क्ष्म­प­थ­गे मां यो­गि­नां श­ङ्क­रः ॥ ७ ॥ त्वा­मा­श्रि­त्य न­रा व्र­ज­न्ति स­ह­सा वै­कु­ण्ठ­कै­ला­स­योः आ­न­न्दै­क­वि­ला­सि­नीं श­शि­श­ता­न­न्दा­न­नां का­र­णा­म् । मा­तः श्री­कु­ल­कु­ण्ड­ली प्रि­य­क­रे का­ली­कु­लो­द्दी­प­ने त­त्स्था­नं प्र­ण­मा­मि भ­द्र­व­नि­ते मा­मु­द्ध­र त्वं प­शु­म् ॥ ८ ॥ कु­ण्ड­ली­श­क्ति­मा­र्ग­स्थं स्तो­त्रा­ष्ट­क­म­हा­फ­ल­म् । य­तः प­ठे­त्प्रा­त­रु­त्था­य स यो­गी भ­व­ति ध्रु­व­म् ॥ ९ ॥ क्ष­णा­दे­व हि पा­ठे­न क­वि­ना­थो भ­वे­दि­ह । प­ठे­त्श्री­कु­ण्ड­लो यो­गो ब्र­ह्म­ली­नो भ­वे­त्म­हा­न् ॥ १० ॥ इ­ति ते क­थि­तं ना­थ कु­ण्ड­ली­को­म­लं स्त­व­म् । ए­त­त्स्तो­त्र­प्र­सा­दे­न दे­वे­षु गु­रु­गी­ष्प­तिः ॥ ११ ॥ स­र्वे दे­वाः सि­द्धि­यु­ताः अ­स्याः स्तो­त्र­प्र­सा­द­तः । द्वि­प­रा­र्द्धं चि­रं­जी­वी ब्र­ह्मा स­र्व­सु­रे­श्व­रः ॥ १२ ॥ इ­ति रु­द्र­या­म­लो­त्त­र­त­न्त्रा­न्त­र्ग­ते कु­ण्ड­लि­नी­स्त­वः स­म्पू­र्ण­म् ॥ ६.२९-६.४० ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥