Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

के­तु­स्तो­त्र­म­दि­त्या­दि­न­व­ग्र­ह­स्तो­त्रे


अ­थ के­तु­स्तो­त्र­प्रा­र­म्भः । ॐ अ­स्य श्री­के­तु­स्तो­त्र म­हा­म­न्त्र­स्य वा­म­दे­व ॠ­षिः अ­नु­ष्टु­प्छ­न्दः के­तु­र्दे­व­ता के­तु­प्र­सा­द­सि­द्ध्य­र्थे ज­पे वि­नि­यो­गः ॥ गौ­त­म उ­वा­च - मु­नी­न्द्र सू­त त­त्त्व­ज्ञ स­र्व­शा­स्त्र­वि­शा­र­द । स­र्व­रो­ग­ह­रं ब्रू­हि के­तोः स्तो­त्र­म­नु­त्त­म­म् ॥ १ ॥ सू­त उ­वा­च - शृ­णु गौ­त­म व­क्ष्या­मि स्तो­त्र­मे­त­द­नु­त्त­म­म् । गु­ह्या­द्गु­ह्य­त­मं के­तोः ब्र­म­णा की­र्ति­तं पु­रा ॥ २ ॥ आ­द्यः क­रा­ळ­व­द­नो द्वि­ती­यो र­क्त­लो­च­नः । तृ­ती­यः पि­ङ्ग­ळा­क्ष­श्च च­तु­र्थो ज्ञा­न­दा­य­कः ॥ ३ ॥ प­ञ्च­मः क­पि­ला­क्ष­श्च ष­ष्ठः का­ला­ग्नि­स­न्नि­भः । स­प्त­मो हि­म­ग­र्भ­श्च्तू­म्र­व­र्णो­ष्ट­म­स्त­था ॥ ४ ॥ न­व­मः कृ­त्त­क­ण्ठ­श्च द­श­मः न­र­पी­ठ­गः । ए­का­द­श­स्तु श्री­क­ण्ठः द्वा­द­श­स्तु ग­दा­यु­धः ॥ ५ ॥ द्वा­द­शै­ते म­हा­क्रू­राः स­र्वो­प­द्र­व­का­र­काः । प­र्व­का­ले पी­ड­य­न्ति दि­वा­क­र­नि­शा­क­रौ ॥ ६ ॥ ना­म­द्वा­द­श­कं स्तो­त्रं के­तो­रे­त­न्म­हा­त्म­नः । प­ठ­न्ति ये­ऽन्व­हं भ­क्त्या ते­भ्यः के­तुः प्र­सी­द­ति ॥ ७ ॥ कु­ळु­क्थ­धा­न्ये वि­लि­खे­त्ष­ट्को­णं म­ण्ड­लं शु­भ­म् । प­द्म­म­ष्ट­द­ळं त­त्र वि­लि­खे­च्च वि­धा­न­तः ॥ ८ ॥ नी­लं घ­टं च सं­स्था­प्य दि­वा­क­र­नि­शा­क­रौ । के­तुं च त­त्र नि­क्षि­प्य पू­ज­यि­त्वा वि­धा­न­तः ॥ ९ ॥ स्तो­त्र­मे­त­त्प­ठि­त्वा च ध्या­य­न्के­तुं व­र­प्र­द­म् । ब्रा­ह्म­णं श्रो­त्रि­यं शा­न्तं पू­ज­यि­त्वा कु­टु­म्बि­न­म् ॥ १० ॥ के­तोः क­रा­ळ­व­क्त्र­स्य प्र­ति­मां व­स्त्र­सं­यु­ता­म् । कु­म्भा­दि­भि­श्च सं­यु­क्तां चि­त्रा­ता­रे प्र­दा­प­ये­त् ॥ ११ ॥ दा­ने­ना­ने­न सु­प्री­तः के­तुः स्या­त्त­स्य सौ­ख्य­दः । व­त्स­रं प्र­य­ता भू­त्वा पू­ज­यि­त्वा वि­धा­न­तः ॥ १२ ॥ मू­ल­म­ष्टो­त्त­र­श­तं ये ज­प­न्ति न­रो­त्त­माः । ते­षां के­तु­प्र­सा­दे­न न क­दा­चि­द्भ­यं भ­वे­त् ॥ १३ ॥ इ­ति के­तु­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥