Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

का­ली­स्तो­त्रं
प­र­शु­रा­म­कृ­त­म्


प­र­शु­रा­म उ­वा­च - न­मः श­ङ्क­र­का­न्ता­यै सा­रा­यै ते न­मो न­मः । न­मो दु­र्ग­ति­ना­शि­न्यै मा­या­यै ते न­मो न­मः ॥ १ ॥ न­मो न­मो ज­ग­द्धा­त्र्यै ज­ग­त्क­र्त्र्यै न­मो न­मः । न­मो­ऽस्तु ते ज­ग­न्मा­त्रे का­र­णा­यै न­मो न­मः ॥ २ ॥ प्र­सी­द ज­ग­तां मा­तः सृ­ष्टि­सं­हा­र­का­रि­णि । त्व­त्पा­दौ श­र­णं या­मि प्र­ति­ज्ञां सा­र्थि­कां कु­रु ॥ ३ ॥ त्व­यि मे वि­मु­खा­यां च को मां र­क्षि­तु­मी­श्व­रः । त्वं प्र­स­न्ना भ­व शु­भे मां भ­क्तं भ­क्त­व­त्स­ले ॥ ४ ॥ यु­ष्मा­भिः शि­व­लो­के च म­ह्यं द­त्तो व­रः पु­रा । तं व­रं स­फ­लं क­र्तुं त्व­म­र्ह­सि व­रा­न­ने ॥ ५ ॥ रे­णु­के­य­स्त­वं श्रु­त्वा प्र­स­न्ना­ऽभ­व­द­म्बि­का । मा भै­रि­त्ये­व­मु­क्त्वा तु त­त्रै­वा­न्त­र­धी­य­त ॥ ६ ॥ ए­त­द्भृ­गु­कृ­तं स्तो­त्रं भ­क्ति­यु­क्त­श्च यः प­ठे­त् । म­हा­भ­या­त्स­मु­त्ती­र्णः स भ­वे­दे­व ली­ल­या ॥ ७ ॥ स पू­जि­त­श्च त्रै­लो­क्ये त­त्रै­व वि­ज­यी भ­वे­त् । ज्ञा­नि­श्रे­ष्ठो भ­वे­च्चै­व वै­रि­प­क्ष­वि­म­र्द­कः ॥ ८ ॥ इ­ति श्री­ब्र­ह्म­वै­व­र्त­पु­रा­णे ग­णे­श­ख­ण्डे ष­ट्त्रिं­शो­ऽध्या­या­न्त­र्ग­त­म् श्री­प­र­शु­रा­म­कृ­तं का­ली­स्तो­त्रं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥