Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

गु­र्व­ष्ट­क­म्


व­न्दे­ऽहं स­च्चि­दा­न­न्दं भे­दा­ती­तं ज­ग­द्गु­रु­म् । नि­त्यं पू­र्णं नि­रा­का­रं नि­र्गु­णं स­र्व­सं­स्थि­त­म् ॥ १ ॥ प­रा­त्प­र­त­रं ध्ये­यं नि­त्य­मा­न­न्द-का­र­ण­म् । हृ­द­या­का­श-म­ध्य­स्थं शु­द्ध-स्फ­टि­क-स­न्नि­भ­म् ॥ २ ॥ अ­ख­ण्ड-म­ण्ड­ला­का­रं व्या­प्तं ये­न च­रा­ऽच­र­म् । त­त्प­दं द­र्शि­तं ये­न त­स्मै श्री­गु­र­वे न­मः ॥ ३ ॥ गु­रु­र्ब्र­ह्मा गु­रु­र्वि­ष्णु­र्गु­रु­र्दे­वो म­हे­श्व­रः । गु­रु­रे­व प­रं ब्र­ह्म त­स्मै श्री­गु­र­वे न­मः ॥ ४ ॥ अ­ज्ञा­न-ति­मि­रा­न्ध­स्य ज्ञा­ना­ञ्ज­न-श­ला­क­या । च­क्षु­रु­न्मी­लि­तं ये­न त­स्मै श्री­गु­र­वे न­मः ॥ ५ ॥ चै­त­न्यं शा­श्व­तं शा­न्तं व्यो­मा­ती­तं नि­र­ञ्ज­न­म् । वि­न्दु­-ना­द-क­ला­ती­तं त­स्मै श्री­गु­र­वे न­मः ॥ ६ ॥ अ­ने­क-ज­न्म-सं­प्रा­प्त-क­र्म­ब­न्ध-वि­दा­हि­ने । आ­ज्ञ­ज्ञा­न-प्र­दा­ने­न त­स्मै श्री­गु­र­वे न­मः ॥ ७ ॥ शि­ष्या­णां मो­क्ष­दा­ना­य ली­ल­या दे­ह­धा­रि­णे । स­दे­हे­ऽपि वि­दे­हा­य त­स्मै श्री­गु­र­वे न­मः ॥ ८ ॥ गु­र्व­ष्ट­क­मि­दं स्तो­त्रं सा­यं-प्रा­त­स्तु यः प­ठे­त् । स वि­मु­क्तो भ­वे­ल्लो­का­त्स­द्गु­रो कृ­प­या ध्रु­व­म् ॥ ९ ॥ इ­ति गु­र्व­ष्ट­कं स­म्पू­र्ण­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥