Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

गु­रु­स्तो­त्र­म्


बृ­ह­स्प­तिः सु­रा­चा­र्यो द­या­वा­न्शु­भ­ल­क्ष­णः । लो­क­त्र­य­गु­रुः श्री­मा­न्स­र्व­ज्ञः स­र्व­को­वि­दः ॥ १ ॥ स­र्वे­शः स­र्व­दा­ऽभी­ष्टः स­र्व­जि­त्स­र्व­पू­जि­तः । अ­क्रो­ध­नो मु­नि­श्रे­ष्ठो नी­ति­क­र्ता गु­रुः पि­ता ॥ २ ॥ वि­श्वा­त्मा वि­श्व­क­र्ता च वि­श्व­यो­नि­र­यो­नि­जः । भू­र्भु­वः­सु­व­रों चै­व भ­र्ता चै­व म­हा­ब­लः ॥ ३ ॥ प­ञ्च­विं­श­ति­ना­मा­नि पु­ण्या­नि नि­य­ता­त्म­ना । व­स­ता न­न्द­भ­व­ने वि­ष्णु­ना की­र्ति­ता­नि वै ॥ ४ ॥ यः प­ठे­त्प्रा­त­रु­त्था­य प्र­य­तः सु­स­मा­हि­तः । वि­प­री­तो­ऽपि भ­ग­वा­न्प्री­तो भ­व­ति वै गु­रुः ॥ ५ ॥ य­श्छृ­णो­ति गु­रु­स्तो­त्रं चि­रं जी­वे­न्न सं­श­यः । बृ­ह­स्प­ति­कृ­ता पी­डा न क­दा­चि­द्भ­वि­ष्य­ति ॥ ६ ॥ इ­ति गु­रु­स्तो­त्रं स­म्पू­र्ण­म्

॥ ॐ श्यामाशिवभ्यां नमः ॥