Главная Вверх Кириллица По центру
॥ श्री गणेशाय नमः ॥

गु­रु­स्तो­त्र सा­र्थ


अ­ख­ण्ड­म­ण्ड­ला­का­रं व्या­प्तं ये­न च­रा­च­र­म् । त­त्प­दं द­र्शि­तं ये­न त­स्मै श्री­गु­र­वे न­मः ॥ १ ॥ अ­ज्ञा­न­ति­मि­रा­न्ध­स्य ज्ञा­ना­ञ्ज­न­श­ला­क­या । च­क्षु­रु­न्मी­लि­तं ये­न त­स्मै श्री­गु­र­वे न­मः ॥ २ ॥ गु­रु­र्ब्र­ह्मा गु­रु­र्वि­ष्णुः गु­रु­र्दे­वो म­हे­श्व­रः । गु­रु­रे­व प­रं ब्र­ह्म त­स्मै श्री­गु­र­वे न­मः ॥ ३ ॥ स्था­व­रं ज­ङ्ग­मं व्या­प्तं य­त्कि­ञ्चि­त्स­च­रा­च­र­म् । त­त्प­दं द­र्शि­तं ये­न त­स्मै श्री­गु­र­वे न­मः ॥ ४ ॥ चि­न्म­यं व्या­पि य­त्स­र्वं त्रै­लो­क्यं स­च­रा­च­र­म् । त­त्प­दं द­र्शि­तं ये­न त­स्मै श्री­गु­र­वे न­मः ॥ ५ ॥ स­र्व­श्रु­ति­शि­रो­र­त्न­वि­रा­जि­त­प­दा­म्बु­जः । वे­दा­न्ता­म्बु­ज­सू­र्यो यः त­स्मै श्री­गु­र­वे न­मः ॥ ६ ॥ चै­त­न्य­श्शा­श्व­त­श्शा­न्तः व्यो­मा­ती­तो नि­र­ञ्ज­नः । बि­न्दु­ना­द­क­ला­ती­तः त­स्मै श्री­गु­र­वे न­मः ॥ ७ ॥ ज्ञा­न­श­क्ति­स­मा­रू­ढः त­त्त्व­मा­ला­वि­भू­षि­तः । भु­क्ति­मु­क्ति­प्र­दा­ता च त­स्मै श्री­गु­र­वे न­मः ॥ ८ ॥ अ­ने­क­ज­न्म­स­म्प्रा­प्त­क­र्म­ब­न्ध­वि­दा­हि­ने । आ­त्म­ज्ञा­न­प्र­दा­ने­न त­स्मै श्री­गु­र­वे न­मः ॥ ९ ॥ शो­ष­णं भ­व­सि­न्धो­श्च ज्ञा­प­नं सा­र­स­म्प­दः । गु­रोः पा­दो­द­कं स­म्य­क्त­स्मै श्री­गु­र­वे न­मः ॥ १० ॥ न गु­रो­र­धि­कं त­त्त्वं न गु­रो­र­धि­कं त­पः । त­त्त्व­ज्ञा­ना­त्प­रं ना­स्ति त­स्मै श्री­गु­र­वे न­मः ॥ ११ ॥ म­न्ना­थः श्री­ज­ग­न्ना­थः म­द्गु­रुः श्री­ज­ग­द्गु­रुः । म­दा­त्मा स­र्व­भू­ता­त्मा त­स्मै श्री­गु­र­वे न­मः ॥ १२ ॥ गु­रु­रा­दि­र­ना­दि­श्च गु­रुः प­र­म­दै­व­त­म् । गु­रोः प­र­त­रं ना­स्ति त­स्मै श्री­गु­र­वे न­मः ॥ १३ ॥ त्व­मे­व मा­ता च पि­ता त्व­मे­व । त्व­मे­व ब­न्धु­श्च स­खा त्व­मे­व । त्व­मे­व वि­द्या द्र­वि­णं त्व­मे­व । त्व­मे­व स­र्वं म­म दे­व­दे­व ॥ १४ ॥ इ­ति श्री­गु­रु­स्तो­त्र­म् ॥

॥ ॐ श्यामाशिवभ्यां नमः ॥